Adhyāya 13

kaṭvamlatīkṣṇalavaṇoṣṇavidāhirūkṣaiḥ pittaṃ praduṣṭam aśanair atisevitais taiḥ /
saṃdūṣya raktam amunobhayamārgavarti niryātyasṛksthalayakṛtplihato +atimātram // VRrs_13.1 //
pāradaṃ hiṅgulukaṃ ca ūrdhvayantreṇa melayet /
kukkuṭāṇḍarasaṃ bhāgaṃ ṭaṅkaṇakṣāram eva ca // VRrs_13.2 //
gandhakasya tathā bhāgaṃ ghṛtena parimardayet /
siddhaṃ rasaṃ samādāya jīratoyena dāpayet // VRrs_13.3 //
dināni trīṇi māṣaṃ ca grahaṇīraktadoṣajit /
jvaradāhavināśaṃ ca raktapittavināśanam // VRrs_13.4 //
pratyekaṃ tolamānena sūtakaṃ tāmrabhasmakam /
dināni trīṇi guṭikāṃ kṛtvā cāgnau vinikṣipet // VRrs_13.5 //
tataḥ śuṣkaṃ samādāya punareva ca mardayet /
samastaiḥ samagandhaiśca kṛtvā kajjalikāṃ ca taiḥ // VRrs_13.6 //
mustādāḍimadūrvābhiḥ ketakīstanavāribhiḥ /
sahadevyāḥ kumāryāśca parpaṭasyāpi vāriṇā // VRrs_13.7 //
rāmaśītalikātoyaiḥ śatāvaryā rasena ca /
bhāvayitvā prayatnena divase divase pṛthak // VRrs_13.8 //
tiktaṃ guḍūcikāsattvaṃ parpaṭīśīramāgadhīḥ /
śṛṅgāṭaṃ sārivā caiṣāṃ samānaṃ sūkṣmacūrṇakam // VRrs_13.9 //
drākṣādikakaṣāyeṇa saptadhā paribhāvayet /
tataḥ potāśrayaṃ kṣiptvā vaṭyaḥ kāryāścaṇopamāḥ // VRrs_13.10 //
ayaṃ candrakalānāmā rasendraḥ parikīrtitaḥ /
sarvapittagadadhvaṃsī vātapittagadāpahaḥ // VRrs_13.11 //
antarbāhyamahādāhavidhvaṃsanamahākṣamaḥ /
grīṣmakāle śaratkāle viśeṣeṇa praśasyate // VRrs_13.12 //
kurute nāgnimāndyaṃ ca mahātāpajvaraṃ haret /
śramaṃ mūrchāṃ haratyāśu strīṇāṃ raktamahāsravam // VRrs_13.13 //
ūrdhvādho raktapittaṃ ca raktavāntiṃ viśeṣataḥ /
mūtrakṛcchrāṇi sarvāṇi nāśayennātra saṃśayaḥ // VRrs_13.14 //
paṭolamāyasaṃ cūrṇaṃ sūtendraṃ samacāritam /
lohārivargasaṃghṛṣṭaṃ raktapittaharaṃ param // VRrs_13.15 //
vṛṣādalānāṃ svarasasya karṣaṃ rasendraguñjāmadhuśarkarāyutam /
lihanprabhāte manujo nihanyād duḥkhākaraṃ dāruṇaraktapittam // VRrs_13.16 //
sapaṭolakahiṅgūlaḥ sakṣaudro raktapittanut // VRrs_13.17 //
navanītaṃ sitā lājā drākṣayā saha bhakṣayet // VRrs_13.18 //
mastake ca ghṛtaṃ dadyādraktapittaharaṃ param // VRrs_13.19 //
drākṣāvāsāyutaṃ kvāthaṃ śarkarābhāvitaṃ pibet // VRrs_13.20 //
vāsārasaṃ sitākṣaudrairlājānvā śarkarāsamān /
bhakṣayan raktapittārtas tṛṣṇādāhajvaraṃ jayet // VRrs_13.21 //
dhātrīcūrṇaṃ sitāyuktaṃ bhakṣayedraktapittanut // VRrs_13.22 //
doṣāḥ śoṣamano+abhitāpakupitāḥ kurvanti kāsaṃ tataḥ pītaṃ pūtikaphaṃ pratīpanayanaḥ pūyopamaṃ ṣṭhīvati /
śītoṣṇecchur akāraṇena bahubhuk snigdhaprasannānanaḥ pārśvārtyalpabalakṣayākṛtir api prādurbhavatyanyathā // VRrs_13.23 //
sārkatīkṣṇābhrako +agastyakāsamardavarārasaiḥ /
mardito vetasāmlena piṇḍitaḥ kāsanāśanaḥ // VRrs_13.24 //
tāre piṣṭaśilāṃ kṣiptvā haritālāccaturguṇām /
vāsāgokṣurasārābhyāṃ mardayet praharadvayam // VRrs_13.25 //
prasvinno vālukāyantre guñjādvitayasaṃmitaḥ /
kāsaṃ trikaṭunirguṇḍīmūlacūrṇayuto haret // VRrs_13.26 //
bhūnāgābhrakayoḥ sattvaṃ kāntahemābhrarūpyakam /
muktāphalāni ratnāni tāpyaṃ vaikrāntameva ca // VRrs_13.27 //
bhasmīkṛtamidaṃ sarvaṃ pṛthaṅ māṣamitaṃ matam /
niṣkamātramitaṃ śuddhaṃ rājāvartarajastathā // VRrs_13.28 //
etatsarvaṃ samaṃ yojyaṃ mardayitvāmlavetasaiḥ /
ruddhvā mūṣodare koṣṭhyāṃ dhamedākāśadarśanam // VRrs_13.29 //
śatavāraṃ dhamedevaṃ mardayitvāmlavetasaiḥ /
tataḥ saṃcūrṇite cāsminmuktābhasma dviśāṇakam // VRrs_13.30 //
maricaṃ pañca śāṇeyaṃ kṣiptvā saṃmardya yatnataḥ /
ramye karaṇḍake kṣiptvā sthāpayet tadanantaram // VRrs_13.31 //
so +ayaṃ ratnakaraṇḍako rasavaro madhvājyasaṃkrāmaṇo hanyācchvāsagadaṃ jvaraṃ grahaṇikāṃ kāsaṃ ca hidhmāmayam /
śūlaṃ śoṣamahodaraṃ bahuvidhaṃ kuṣṭhaṃ ca hanyād gadān balyo vṛṣyakaraḥ pradīpanatamaḥ svasthocito vegavān // VRrs_13.32 //
śuddhasūtasya bhāgaikaṃ bhāgaikaṃ śuddhagandhakam /
bhāgatrayaṃ mṛtaṃ tāmraṃ maricaṃ pañcabhāgikam // VRrs_13.33 //
mṛtābhrasya caturbhāgaṃ bhāgamekaṃ viṣaṃ kṣipet /
bhūtāṅkuśasya bhāgaikaṃ sarvaṃ cāmlena mardayet // VRrs_13.34 //
yāmaṃ bhūtāṅkuśo nāma māṣaikaṃ vātakāsajit /
anupānaṃ lihetkṣaudrairvibhītakaphalatvacaḥ /
pittakāsāruciśvāsakṣayakāsāṃśca nāśayet // VRrs_13.35 //
rasabhasma viṣaṃ tulyaṃ gandhakaṃ dviguṇaṃ matam /
bolatālakavāhlīkakarkoṭīmākṣikaṃ niśā // VRrs_13.36 //
kaṇṭakārī yavakṣāralāṅgalīkṣārasaindhavam /
madhūkasāraṃ saṃcūrṇya saptāhaṃ cārdrakadravaiḥ // VRrs_13.37 //
guṭikāṃ badarākārāṃ śleṣmakāsāpanuttaye /
bhakṣayed bolabaddho +ayaṃ rasaḥ saśvāsapāṇḍujit // VRrs_13.38 //
rasagandhakapippalyo harītakyakṣavāsakam /
ṣaḍuttaraguṇaṃ cūrṇaṃ babbulakvāthabhāvitam // VRrs_13.39 //
ekaviṃśativārāṇi śoṣayitvā vicūrṇayet /
bhakṣayenmadhunā hanti kāsam agniraso hy ayam // VRrs_13.40 //
trikaṭu triphalā cailā jātīphalalavaṃgakam /
eteṣāṃ samabhāgānāṃ samaḥ pūrvaraso bhavet // VRrs_13.41 //
sampūryāloḍayet kṣaudre bhakṣyo niṣkadvayaṃ dvayam /
svayam agniraso nāmnā kṣayakāsanikṛntanaḥ // VRrs_13.42 //
bhṛṅgarājasya pattrāṇi madhunā cūrṇitāni hi /
golakaṃ dhārayedvaktre kāsaviṣṭambhaśāntaye // VRrs_13.43 //
arkairaṇḍasya pattrāṇāṃ rasaṃ pītvā ca kāsajit // VRrs_13.44 //
dantīmūlasya dhūmaṃ vā nirguṇḍyā vā pibejjayet // VRrs_13.45 //
indravāruṇikāmūlaṃ bhṛṅgīkṛṣṇātilaiḥ saha /
bhakṣayet kṣayakāsārto niṣkamātraṃ praśāntaye // VRrs_13.46 //
śleṣmoparuddhamanaḥ pavano +atiduṣṭaḥ saṃdūṣayannanu jalānnavahāś ca nāḍīḥ /
āmāśayodbhavam imaṃ vidadhāty urasthaḥ śvāsaṃ ca vakragamano hi śarīrabhājām // VRrs_13.47 //
indravāruṇikāmūlaṃ devadāru kaṭutrayam /
śarkarāsahitaṃ khāded ūrdhvaśvāsapraśāntaye // VRrs_13.48 //
sūtārdhaṃ gandhakaṃ mardyaṃ yāmaikaṃ kanyakādravaiḥ /
dvayoḥ samaṃ tāmrapattraṃ pūrvakalkena melayet // VRrs_13.49 //
dinaikaṃ haṇḍikāyantre pakvamādāya cūrṇayet /
sūryāvartaraso hy eṣa dviguñjaḥ śvāsajit bhavet // VRrs_13.50 //
sūtaḥ ṣoḍaśa tatsamo dinakarastasyārdhabhāgo baliḥ sindhustasya samaḥ susūkṣmamṛditaḥ ṣaṭ pippalī cūrṇitaḥ /
jambīrasvarasena marditam idaṃ taptaṃ supakvaṃ bhavet kāsaśvāsasagulmaśūlajaṭharaṃ pāṇḍuṃ lihannāśayet // VRrs_13.51 //
sādhāraṇaṃ tu vaṭakaṃ vakṣyāmi śṛṇu tattvataḥ /
pāradaṃ gandhakaṃ caiva palamekaṃ pṛthak pṛthak // VRrs_13.52 //
palatrayaṃ trikaṭukaṃ vaṅgam ekapalaṃ kṣipet /
sarvam ekatra saṃyojya dināni trīṇi mardayet // VRrs_13.53 //
gomūtreṇa tathā trīṇi dināni parimardayet /
akṣapramāṇavaṭakaṃ chāyāśuṣkaṃ tu kārayet // VRrs_13.54 //
nityamekaṃ tu vaṭakaṃ dināni triṃśadeva ca /
śvāsakāsajvaraharam agnimāndyārucipraṇut // VRrs_13.55 //
rasabhāgo bhavedeko gandhako dviguṇo mataḥ /
tribhāgā pippalī grāhyā caturbhāgā harītakī // VRrs_13.56 //
vibhītaḥ pañcabhāgastu vāsā ṣaḍguṇitā bhavet /
bhārṅgīsaptaguṇā grāhyā sarvaṃ cūrṇaṃ prakalpayet // VRrs_13.57 //
babbulakvātham ādāya bhāvayed ekaviṃśatiḥ /
vibhītakapramāṇena madhunā guṭikāṃ caret // VRrs_13.58 //
ekaikāṃ bhakṣayetprātarvaṭī saptāmṛtābhidhā /
śvāsakāsādikaṃ vyādhiṃ tatkṣaṇānnāśayed iyam // VRrs_13.59 //
sūtaṃ śulbaṃ sulohaṃ balim amṛtayutaṃ tritrikaṃ reṇukābdaṃ gaṇḍīraṃ kesarāgniṃ dviguṇaguḍayutaṃ mardayitvā samastam /
kuryāt kolāsthimātrān suruciravaṭakān bhakṣayet prāgdinādau pathyāsīsarvarogān harati ca nitarāṃ nīlakaṇṭhābhidhānaḥ // VRrs_13.60 //
tāratāmrarasapiṣṭikā śilā gandhatālasamabhāgikaṃ rasaiḥ /
āṭarūṣasurasārdrasambhavair mardaya prakuru golakaṃ tataḥ // VRrs_13.61 //
mṛtsnayā ca pariveṣṭya golakaṃ yāmayugmam atha bhūdhare pacet /
gandhakena kuru tatsamaṃ tataś cāṭarūṣakaṭukair vibhāvayet // VRrs_13.62 //
śvāsakāsakarikesarīraso vallayasya parisevayed budhaḥ // VRrs_13.63 //
rasagandhakatāmrābhraṃ kaṇāśuṇṭhyūṣaṇaṃ samam /
bhūtam ekaṃ viṣaṃ caikaṃ sūryaḥ kāsādināśanaḥ // VRrs_13.64 //
gandhakaṃ maricaṃ sājyaṃ pibecchvāsakaphāpaham /
śilā hiṅgu viḍaṅgaṃ ca maricaṃ kuṣṭhasaindhavam /
madhvājyābhyāṃ lihet karṣaṃ śvāsakāśakaphāpaham // VRrs_13.65 //
vidāhiguruviṣṭambhirūkṣābhiṣyandibhojanaiḥ /
śītapānāśanasthānarajodhūmātapānilaiḥ /
vyāyāmakarmabhārādhvavegāghātāpatarpaṇaiḥ /
hikkā śvāsaśca kāsaśca nṛṇāṃ samupajāyate /
rasagandhakadhānyābhratālatāpyopalaṃ kramāt /
bhāgavṛddhaṃ vacākuṣṭhaharidrākṣāracitrakaiḥ // VRrs_13.66 //
sapāṭhā lāṅgalī vyoṣasaindhavākṣaviṣaiḥ samam /
bhāvitaṃ bhṛṅganīreṇa hikkāvaisvaryakāsanut // VRrs_13.67 //
pakvatāmre rasaḥ piṣṭo balinā hidhmināṃ hitaḥ // VRrs_13.68 //
cūrṇaṃ pāṭhendravāruṇyorbhāṇḍe dattvātha kunaṭīm /
tatpṛṣṭhe śuddhasūtaṃ ca kunaṭyaṃśaṃ pradāpayet // VRrs_13.69 //
sūtārdhaṃ kunaṭīcūrṇaṃ tasyārdhaṃ pūrvamūlikā /
cūrṇaṃ dattvā paceccullyā yāmāṣṭa mṛduvahninā /
śilāpūto raso nāma hanti hikkāṃ triguñjakaḥ // VRrs_13.70 //
mṛtasūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam /
saindhavaṃ gandhakaṃ tālaṃ kaṭukaṃ cūrṇayet samān // VRrs_13.71 //
devadālīpunarnavayor nirguṇḍīmeghanādayoḥ /
tiktakoṣātakīdrāvair dinaikaṃ mardayed dṛḍham // VRrs_13.72 //
māṣamātraṃ lihet kṣaudraiḥ rasaṃ manthānabhairavam /
kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu // VRrs_13.73 //
viśvāditrikanirgatadravaniśā kīrapriyotthaṃ dalaṃ nīlagrīvagalālayaṃ surapates tārtīyanetrābhidham /
vidvatpuñjavatī kṛmipratibhaṭaṃ nirguṇḍikāvāriṇā tulyāṃśāś caṇakapramāṇavaṭikāḥ saśvāsakāsaghnikāḥ // VRrs_13.74 //
kvāthaṃ rāsnābṛhatyagnibalādugdhaiś ca pāyayet // VRrs_13.75 //
hikvinaṃ pāyayed dhūmaṃ pattraiḥ śikhiniśodbhavaiḥ // VRrs_13.76 //
karṣaikaṃ gandhakaṃ śuddhaṃ ghṛtaiś coṣṇodakaiḥ pibet /
kaphaṃ hantyatha vā kṣaudraiḥ pañcavaktrarasaḥ khalu // VRrs_13.77 //
atyuccabhāṣaṇaviṣādhyayanābhighātasaṃdūṣaṇaiḥ prakupitāḥ pavanādayas tu /
srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ // VRrs_13.78 //
741
rasaṃ dviguṇagandhena mardayitvā sabhṛṅgakam /
lohapātre ghṛtābhyakte drāvitaṃ badarāgninā // VRrs_13.79 //
ūrdhvādho gomayaṃ dattvā kadalyāḥ komale dale /
snigdhayā lohadarvyā ca parpaṭākāratāṃ nayet // VRrs_13.80 //
lohapātre vinikṣiptā lohaparpaṭikā bhavet /
tāmrapātre vinikṣiptā tāmraparpaṭikā bhavet // VRrs_13.81 //

Rasaratnasamuccayaṭīkā

parpaṭīrasamāha rasaṃ dviguṇeti // VRrsṬī_13.81;1

sabhṛṅgakaṃ bhṛṅgarājarasena mardayitvā taptaṃ drāvitaṃ tadgomayoparisthe kadale snigdhayā lohadarvyā prakṣipya tadupari kadalīdale nyubje gomayaṃ dattvā karatalādinā nipīḍya parpaṭākāraṃ kuryāt // VRrsṬī_13.81;2

kadalīdalasthāne snigdhe lohapatre vinikṣiptā cellohaparpaṭikā bhavet // VRrsṬī_13.81;3

athavā tāmrapatre snigdhe vinikṣiptā tāmraparpaṭikā bhavet // VRrsṬī_13.81;4

rasopari tu kadalīdalādyeva deyam // VRrsṬī_13.81;5

viṣapādaṃ ca yuñjīta tatsādhyeṣvāmayeṣu ca /
surasāyā jayantyāś ca kanyakāṭarūṣakayoḥ // VRrs_13.82 //
triphalāyā muner bhārṅgyā muṇḍyās trikaṭucitrayoḥ /
bhṛṅgarājasya vahneśca pratyahaṃ dravabhāvitam // VRrs_13.83 //
ārdrakasya rasenāpi saptadhā bhāvayetpunaḥ /
aṅgāraiḥ svedayed īṣat parpaṭarasam uttamam // VRrs_13.84 //
guñjāṣṭakaṃ dadītāsya tāmbūlīpattrasaṃyutam /
pippalīdaśakaiḥ kvāthaṃ nirguṇḍyāś cānupāyayet /
svarabhaṅge kaphe śvāse prayojyaḥ sarvadā rasaḥ // VRrs_13.85 //
trikaṇṭakasya mūlāni śuṇṭhīṃ saṃkṣudya nikṣipet /
ajākṣīre sanīrārdhaṃ yāvatkṣīraṃ vipācayet // VRrs_13.86 //
tatkṣīraṃ pāyayedrātrau sakaṇaṃ bhojane +api ca /
kūṣmāṇḍaṃ varjayecciñcāṃ vṛntākaṃ karkaṭīm api // VRrs_13.87 //
āranālaṃ ca tailaṃ ca saṃsargaṃ ca vivarjayet /
māsatrayaṃ ca seveta kāsaśvāsanivṛttaye // VRrs_13.88 //
sajīrahiṅgukavyoṣaiḥ śamayed grahaṇīṃ rasaḥ /
daśamūlāmbhasā vātajvaraṃ trikaṭunā kapham // VRrs_13.89 //
jvaraṃ madhukasāreṇa pañcakolena sarvajam /
yakṣmāṇaṃ madhupippalyā gomūtreṇa gudāṅkurān // VRrs_13.90 //
śūlam eraṇḍatailena pāṇḍuśophaṃ sagugguluḥ /
kuṣṭhāni bhṛṅgabhallātavākucī pañcanimbakaiḥ // VRrs_13.91 //
dhattūrabījasaṃyogānmehonmādavināśinī /
apasmāraṃ nihantyāśu vyoṣanimbudalaiḥ saha // VRrs_13.92 //
stanaṃdhayaśiśūnāṃ tu raso+ayaṃ nitarāṃ hitaḥ /
pathyākṣacūrṇādivaśād vyādhīṃś cānyān sudustarān // VRrs_13.93 //
sajātīphalaśītodaṃ yojayetparpaṭīrasam /
pittājīrṇe śiraś cāsya śītatoyena secayet // VRrs_13.94 //
nasyaṃ niṣṭhīvanaṃ dhūmaṃ tīkṣṇaṃ vamanarecanam /
annaṃ rūkṣālpatīkṣṇoṣṇaṃ kaṭutiktakaṣāyakam /
cirakālasthitaṃ madyaṃ yojayetkapharogiṇe // VRrs_13.95 //
  1. parpaṭī:: production