433
yāmaikena samuddhṛtya dravībhavati nānyathā /
vāntiṃ virecanaṃ kṛtvā śuddhakāyo yathāvidhi // VRs_18.208 //
pūjayitvā surān vaidyān viprān hemāmbarādibhiḥ /
tāṃ drutiṃ madhusarpirbhyāṃ raktikāmāṣakādibhiḥ // VRs_18.209 //
līḍhvā tatra pibettakraṃ dhānyāmlakamathāpi vā /
jīrṇe sāyaṃ samaśnīyācchālyannantu purātanam // VRs_18.210 //
sevyamānaṃ nihantyetadamlapittaṃ sudāruṇam /
kāsaṃ kṣayaṃ tathā śoṣamarśāṃsi grahaṇīṃ tathā // VRs_18.211 //
kāmalāṃ pāṇḍurogañca kuṣṭhānyekādaśaiva ca /
raktapittaṃ sakhālityaṃ śūlañcaivodarāṇi ca // VRs_18.212 //
vātarogaṃ pratiśyāyaṃ vidradhiṃ viṣamajvaram /
satatābhyāsayogena balīpalitavarjitaḥ // VRs_18.213 //
tāmravat kurute dehaṃ sarvavyādhivivarjitam /
jīvedvarṣaśataṃ sāgraṃ dvitīya iva bhāskaraḥ // VRs_18.214 //

atha pittarogacikitsā /--

atha pittāntakarasaḥ /--

mṛtasūtābhramuṇḍārka-tīkṣṇamākṣikatālakam /
gandhakañca bhavettulyaṃ yaṣṭīdrākṣāmṛtādravaiḥ // VRs_18.215 //
jalamaṇḍapikāvāsā-drāvaiḥ kṣīravidārijaiḥ /
dinaikaṃ mardayet khalle sitākṣaudrayutā vaṭī // VRs_18.216 //