434
niṣkamātraṃ nihantyāśu pittaṃ pittajvaraṃ kṣayam /
dāhaṃ tṛṣṇāṃ bhramaṃ śoṣaṃ vegāt pittāntako rasaḥ // VRs_18.217 //
sitākṣīraṃ pibeccānu yaṣṭīṃ sitā'nvitāṃ jalaiḥ /
pibedvā pittaśāntyarthaṃ śītatoyena candanam // VRs_18.218 //

atha daśasāram /--

yaṣṭī drākṣā phalaṃ dhātryā elācandanabālakam /
madhūkapuṣpaṃ kharjūraṃ dā.ḍimaṃ peṣayet samam // VRs_18.219 //
sarvatulyā sitā yojyā palārddhaṃ bhakṣayet sadā /
daśasāramidaṃ khyātaṃ sarvapittavikārajit //
mehatṛṣṇā'ratīścaiva dāhaṃ mūrcchāṃ jvaraṃ jayet // VRs_18.220 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye vidradhivṛddhi- gulmayakṛtplīhaśūlakārśya sthaulyāṣṭhīlāpratyaṣṭhīlājalakūrmarasavaikṛtānāhāmla- pitta-pittacikitsānāmāṣṭādaśo'dhyāyaḥ // 18 //

Adhyāya 19