Adhyāya 20

454

atha visarpādicikitsanam ।--

atha visarpakuṣṭhaśvitracikitsā /--

atha kālāgnirudrarasaḥ /--

kāntagandhakatīkṣṇābhra-viṣatāpyasamanvitaḥ /
bandhyākarkoṭikākande pakvaḥ sūto visarpajit // VRs_20.1 //

atha eraṇḍavījādi tailam /--

eraṇḍatumbinīnimba-bākucīcakramardakam /
tiktakāśātakīvījamaṅkolaścañcuvījakam // VRs_20.2 //
455
gomūtradadhidugdhaistu bhāvayettilajena ca /
mūtreṇājāprasūtena tailaṃ pātālayantrajam //
visarpaṃ nāśayatyāśu śvetakuṣṭhañca tatkṣaṇāt // VRs_20.3 //

atha dvitīyairaṇḍavījādi tailam /--

eraṇḍatumbīkaṭuvimbacakra-mardotthavījāni ca somarājī /
aṅkolavījāni samāni kṛtvā pātālayantreṇa sutailameṣām // VRs_20.4 //
pragṛhya tenātha vimardayīta visarpakādīni kṛtaṃ prayānti // VRs_20.5 //

atha galatkuṣṭhalakṣaṇam /--

pādayoḥ śvayathustodo galantyaṅgulayo yadi /
nāsikāsvarayorbhaṅgo galatkuṣṭhasya lakṣaṇam // VRs_20.6 //

atha kuṣṭheṣu kriyāsūtram /--

sarveṣāṃ kuṣṭhināmādau pañcakarmāṇi kārayet /
pakṣe pakṣe ca vamanaṃ māsi māsi virecanam // VRs_20.7 //
456
ṣaṣṭhe māsi śirāmokṣo nasyaṃ saptadināntare /
idaṃ cirasthite kāryyaṃ kuṣṭhe svalpe'lpaśaḥ kriyā // VRs_20.8 //

atha vātakuṣṭhāriḥ /--

vipacedgandhakamadhye ghanapiṣṭīṃ śulvapiṣṭīṃ vā /
saṅkocya kolako'yaṃ śamayati vātotthakuṣṭhāni // VRs_20.9 //

atha pittakuṣṭhāriḥ /--

kāmalā'bhrakasaṅkocī ghṛtagandhakapācitaḥ /
vyoṣāgnivellatvaṅmustā-vyādhighātaviṣaiḥ samaḥ // VRs_20.10 //
triguṇaḥ prāṇado reṇuḥ pañcāśanmṛtakāñcanaḥ /
badarāsthimito mūtreṇājena guṭikīkṛtaḥ /
nāśanaḥ pittakuṣṭhānāmekaviṃśativāsarāt // VRs_20.11 //
457

atha śliṣmakuṣṭhāriḥ /--

kanakābhrakasaṅkocastailagandhakapācitaḥ /
viṣavyoṣābdavellatvak tulyastriguṇacitrakaḥ //
guñjāmāno'jamūtreṇa piṇḍitaḥ śleṣmakuṣṭhanut // VRs_20.12 //

atha tridoṣakuṣṭhāriḥ /--

tīkṣṇābhrahemasaṅkocastailagandhakapācitaḥ /
tālatāpyaviśālāgni-bolapāṭhājaṭāviṣaiḥ // VRs_20.13 //
śṛṅgīṭaṅkaṇayaṣṭyāhva-sindhuvāraiḥ samanvitaḥ /
rasena śṛṅgaberasya baddho badarasannibhaḥ //
chāyāviśoṣitaḥ kuṣṭhaṃ nihanyāt sannipātajam // VRs_20.14 //

atha vijayavaṭikā /--

reṇukā pippalīmūlaṃ bākucī viṣatindukam /
aśvagandhā palāśāsthi vyoṣādinavakaṃ vacā // VRs_20.15 //
viśālā gandhakaṃ kuṣṭhaṃ saviṣaṃ rasabhasma ca /
gu.ḍena guṭikāṃ kuryyāt samena madhumiśritām // VRs_20.16 //
458
tāṃ bhakṣayet sitāsarpiḥ-kṣīraśālyannabhāgbhavet /
jalaudanaṃ vā bhuñjāno brahmacaryyaparāyaṇaḥ // VRs_20.17 //
khādettāpe sitādhānya-sarpirnāgabalārajaḥ /
vaṭikā vijayākhyeyaṃ saptakuṣṭhānniyacchati // VRs_20.18 //

atha sarveśvaraḥ /--

pālikaṃ tāmragandhābhraṃ karṣāṃśaṃ lohapāradam /
snuhyarkakṣīravātāri-jambīrośīravāribhiḥ // VRs_20.19 //
marditaṃ bālukāyantre svedayet divasatrayam /
karṣaṃ kaṇāyā niṣkañca viṣasyāsmin vinikṣipet //
eṣa sarveśvaraḥ sadyo guñjāmātraḥ prasuptijit // VRs_20.20 //

atha suptikuṣṭhadalano rasaḥ /--

gandho rasaśca kaṭutailaśṛto mṛto'rko
vyoṣāgnivellaviṣameghabhayāvacābhiḥ /
jvālāmukhīrasavimarditamākṣikāḍhyaḥ
piṇḍīkṛtaḥ śamayati sthirasuptakuṣṭham // VRs_20.21 //
459

atha pratāpalaṅkeśvaraḥ /--

vipādikāghno rasagandhaṭaṅkaṇaṃ satāmrakuṣṭhāyasapippalīrajaḥ /
vimarditaṃ kāñcanapatravāriṇā pratāpalaṅkeśvarasaṃjñito rasaḥ // VRs_20.22 //

atha kiṭimāritalam /--

snuhyāḥ ku.ḍavaṃ payasaḥ prasthaṃ dugdhasya nārikelasya /
gandhakaniśayoḥ karṣaṃ pāradakarṣañca sādhu saṃyojyam // VRs_20.23 //
kharatarakiraṇātāpāt pakvaṃ tailaṃ vilepitaṃ prājñaiḥ /
kuṣṭhakiṭime'pahanti prabalañca samīraṇaṃ hanyāt // VRs_20.24 //

atha sidhme gandhapāṣāṇalepaḥ /--

mardito mūlakakṣārasyā''rdrakasya ca vāriṇā /
śamayedgandhapāṣāṇaḥ piṣṭaḥ sidhmaṃ vilepanāt // VRs_20.25 //
460

atha sidhme varāṭikālepaḥ /--

varāṭapiṣṭī jambīranīrārdrā vā''tape dhṛtā // VRs_20.26 //

atha dadrukuṣṭhe mayūrakṣārādilepaḥ /--

mayūramokṣakakṣāraṃ meṣaśṛṅgīramo rasaḥ /
trikṣāradviniśāvyoṣa-śulvaṃ lepena dadrujit // VRs_20.27 //

atha carmakuṣṭhe parpaṭīrasaprayogavidhiḥ /--

caturthāṃśena tāmrasya bhasmanā saktukena ca /
kṛtāvāpo haret kuṣṭhaṃ carmākhyaṃ parpaṭīrasaḥ // VRs_20.28 //

atha carmakuṣṭhe meghanādādyudvarttanam /--

meghanādāmṛtānīlī-gadāḥ kṛṣṇatilā madhu /
aśvamedhāmṛtañcaitairyuktā gandhakakajjalau //
udvarttanena ṣaṇmāsādgajacarmavināśanī // VRs_20.29 //

atha śatāruṣi rasādiṣaṭkam /--

rasagandhakatāpyārka-śilājatvamlavetasam /
aṣṭamāṃśagu.ḍaṃ sājya-mākṣikaṃ syācchatāruṣi // VRs_20.30 //
461

atha kuṣṭhavidhūnano rasaḥ /--

hemamākṣikagandhāśma-tīkṣṇakāntābhrakaṃ samam /
dviguṇaṃ haravīryyañca daśamāṃśañca saktukam // VRs_20.31 //
mañjiṣṭhādikaṣāyeṇa bālukāyantrapācitam /
kṛṣṇavarṇaikasaṅkāśamidaṃ bhasmaiva kuṣṭhajit // VRs_20.32 //

atha mañjiṣṭhādigaṇaḥ /--

mañjiṣṭhāghanadārukuṣṭhakhadira-śreṣṭhāvacābākucī
pāṭhāparpaṭarājavṛkṣakaṭukā-yaṣṭyāhvamūrvāniśā /
trāyantīkiṭimāravellavṛṣakaṃ nimbāmṛtāvatsakaṃ
kākolī sadurālabhā ca paramaṃ kuṣṭhakṣayaghno gaṇaḥ // VRs_20.33 //

atha sidhmāḍumbarayoḥ kaṅguṇītailam /--

āragvadharaso guñjā-bākucīgandhakaṃ trayaiḥ /
sarasaiḥ kaṅguṇītailaṃ jayet sidhmamu.ḍumbaram // VRs_20.34 //

atha pāmāri tailam /--

vipakvā kaṭutailena pāmāhṛdgandhapiṣṭikā // VRs_20.35 //
462

atha tāleśvaraḥ /--

haritālapale dve dve draṅkṣaṇe rasagandhayoḥ /
kurkuṭīpatrasāreṇa piṣṭaṃ tāmramayorajaḥ // VRs_20.36 //
pañcaśo marditaṃ dhātrī-kurkuṭīrasamākṣikaiḥ /
varṣābhūcitrapatrāḍhyaṃ mūṣāgarbhe niveśitam // VRs_20.37 //
pācitaṃ bhūdhare saṃsthaṃ parṇakhaṇḍena bhakṣayet /
hiṅgujambīravātāri-tailaiḥ pavanapī.ḍitaiḥ // VRs_20.38 //
mādhūkasārasindhūttha-vacāvyoṣairhṛtaujasi /
śophe bhaktāmbunā kuṣṭhe ghṛtena payasā'thavā // VRs_20.39 //
dhāroṣṇenā''rdrakasyāstu kāmalāyāṃ rasena ca /
rasastāleśvarākhyo'yaṃ sarvakuṣṭhaharaḥ param // VRs_20.40 //
463

atha mahātāleśvaraḥ /--

tālatāpyaśilāṭaṅka-rasendralavaṇaṃ samam /
tālakāddviguṇaṃ tāmraṃ mṛtaṃ tadvacca gandhakam // VRs_20.41 //
amlena pañcaśaḥ piṣṭaṃ jambīrasya puṭe pacet /
madanena vamiṃ kuryyādvirekaṃ pathyayā'pi ca // VRs_20.42 //
lohacūrṇasya catvāro bhāgāḥ siddharasasya ṣaṭ /
aṣṭī nepālatāmrasya gandhakena hatasya ca // VRs_20.43 //
jambīrāmlena tat sarvaṃ marditaṃ puṭapācitam /
ekatriṃśāṃśagaralaṃ māṣadvitayasammitam // VRs_20.44 //
śuddhaḥ saṃśodhanaṃ kurvan madhye madhye ca bhakṣayet /
sannipāte madhūkena vyoṣeṇa pavane hitaḥ // VRs_20.45 //
grahaṇīkāmalāpāṇḍu-gulmārśāṃsi halīmakam /
kṣayañca śamayatyeṣa mahātāleśvaro rasaḥ // VRs_20.46 //
464

atha sarvakuṣṭhāntakṛttailam /--

kṛṣṇābhrakaṃ balivasāṃ nīlajyotīrasaṃ rasam /
kaṅguṇīnimbakārpāsa-tailañcāyasi mardayet //
tajjayet sarvakuṣṭhāni vahirantaśca sevitam // VRs_20.47 //

atha kuṣṭhavidhvaṃsano lepaḥ /--

rasaṭaṅkaṇagandhārka-pippalīkuṣṭhacandanam /
kuṣṭhavidhvaṃsano lepo mātuluṅgāmbumarditaḥ // VRs_20.48 //

atha kanakasundaraḥ /--

samatulakanakottha-vyomasattvotthapiṣṭīṃ
dviguṇarasasametāṃ golamadhye vipācya /
465
trikaṭudahanavellairvatsanābhārddhabhāgai-
rasasamanavaśṛṅgau-dāruyuktaiḥ samastaiḥ // VRs_20.49 //
ajasalilavipiṣṭairguñjayā tulyagolaḥ
kupitakaphasamutthaṃ hanti kuṣṭhaṃ gariṣṭham /
tadaparamatha vāta-śleṣmajatvagvikāraṃ
gudagadamapi sarvaṃ vahnimāndyaṃ sunindyam // VRs_20.50 //
tuṣṭena śambhunā diṣṭaḥ so'yaṃ kanakasundaraḥ /
tvagvikāravināśāya kuberāya mahātmane // VRs_20.51 //

atha haribalāṅkuśaḥ /--

ghanabhavamṛtasattvaṃ kāntalohārkabhasma
triguṇarasasametaṃ tulyagandhena yuktam /
samatulakṛtamebhiṣṭaṅkaṇaṃ tāpyacūrṇaṃ
haridalamatha bolaṃ khaṇḍasaṃjñaṃ manojñam // VRs_20.52 //
466

atha tripurāntakaḥ /--

rasamamṛtamathāpi śṛṅgaberaṃ vi.ḍaṅgaṃ
madhuradahanapāṭhā-sindhuvārañca bandhyā /
triphalakanakavījaṃ ṛddhivṛddhī niśe dve
chagalasalilapiṣṭaṃ sarvametena jātā // VRs_20.53 //
sulaghubadaravīja-sthūlagolī narāṇāṃ
harati pavanapitta-śleṣmasañjātakuṣṭham // VRs_20.54 //
uktastripurayā pūrvaṃ raso'yaṃ tripurāntakaḥ /
sarvadoṣotthakuṣṭhaghnaḥ kṛpānighnamanaskayā // VRs_20.55 //

atha viśvahitaḥ /--

rasendraliptatāmrasya patraṃ gandhakamāritam /
tattāmraṃ palamātraṃ hi palamātraṃ hi yāvakam // VRs_20.56 //
palaṃ cūrṇitaśuddhālaṃ mardayettu dinatrayam /
iti siddho rasaḥ prokto nāmnā viśvahito hitaḥ //
vallābhyāṃ tulitaḥ sevyo marīcaghṛtasaṃyutaḥ // VRs_20.57 //
467

atha nirguṇḍyādipralepaḥ /--

nirguṇḍītailamadhvājya-kumārīśālmalīrasaḥ /
yavo gandhakapiṣṭaśca lepaḥ kuṣṭhakṣayāpahaḥ // VRs_20.58 //

atha kuṣṭharākṣasaḥ /--

mahanimbasya sāreṇa marditāṃ gandhapiṣṭikām /
amṛtābākucīkāntā-triphalācūrṇasaṃyutām // VRs_20.59 //
bhakṣayedāyase nyastāṃ kuṣṭhe pāṇitalonmitām /
sā kuryyāllepanāt kāntiṃ ṣaṇmāsādvṛddhimāyuṣaḥ // VRs_20.60 //

atha vyoṣādi gu.ḍikā /--

pālikaṃ vyoṣasūtāgni-gandhakaṃ saphalatrayam /
kāko.ḍumbarikākṣīrairmarditaṃ guṭikīkṛtam //
māṣapramāṇaṃ sakṣaudraṃ kuṣṭhārśaḥśvāsakāsajit // VRs_20.61 //

atha kuṣṭhakuṣṭhārarasaḥ /--

rasasya karṣaḥ karṣau dvau gandhakāt kajjalaṃ tayoḥ /
tilaparṇyalimuṇḍīnāṃ svarasaiḥ kṛtabhāvanam // VRs_20.62 //
karṣaḥ karṣo vacādhātrī-kaṇātīkṣṇakṛmicchidām /
śāṇaṃ viṣasya karṣārddhaṃ jīrakasya sitasya ca // VRs_20.63 //
468
palārddhaṃ mṛtatāmrasya tathā śuṇṭhyāśca marditam /
bhṛṅgāmbhasi ghaṭe snigdhe paceccaṇakasammitāḥ // VRs_20.64 //
vaṭikāḥ kuṣṭhaviśvāgni-triphalāsaindhavānvitāḥ /
kuryyāt kuṣṭhakuṭhārākhyo raso'yaṃ sarvakuṣṭhajit // VRs_20.65 //

atha guñjādyudvarttanam /--

guñjācitrakaśaṅkhacūrṇarajanī bhallātakaṃ lāṅgalī
snukkṣīrottamakanyakā ghanaravā dhūmodgamaḥ sūtakaḥ /
gomūtrai.ḍagajaṃ vi.ḍaṅgamaricaṃ sakṣaudrakhārījalaṃ
pāmādadruvicarcikākiṭimajit kaṇḍūghnamudvarttanāt // VRs_20.66 //

atha vajraśekharaḥ /--

viṣṇukrāntā ghanarasaḥ sarpākṣī śaṅkhapuṣpikā /
gojihvā kṣīriṇī nīlī brahmavṛkṣo rudantikā // VRs_20.67 //
niculaḥ kākamācī ca rasaireṣāṃ vimarditam /
pakvaṃ tuṣakarīṣāgnau rasāddviguṇagandhakam // VRs_20.68 //
469
parpaṭīrasavat pakvaṃ khasattvenāruṇena ca /
pṛthak gandhakatulyena tāpyena ca rasāṅghriṇā // VRs_20.69 //
kṛtāvāpaṃ gatā muṇḍī-hastikarṇyamṛtālikāḥ /
mūrvāvidāryyāśca rasairmarditaṃ ghṛtamiśritam // VRs_20.70 //
kaṣāye daśamūlasya vipakvaṃ lehatāṃ gatam /
rasatulyatrijātāgni-vyoṣayaṣṭyāhvasaṃyutam // VRs_20.71 //
snigdhabhāṇḍagataṃ kuṣṭhī kṣayī ca kṛtaśodhanaḥ /
mañjiṣṭhādikaṣāyasya kṛtvā māsaṃ niṣevaṇam //
māṣapramāṇaṃ seveta raso'yaṃ vajraśekharaḥ // VRs_20.72 //

atha kuṣṭhavidrāvaṇatailam /--

dvātriṃśatpalabākucīśṛtajaladroṇāṅghriśeṣe catu-
rviṃśatyā danujasya kāntarasayorniṣkaiḥ pṛthak pañcabhiḥ /
tāmbūlīrasamarditaistilabhavaprasthaṃ śṛtaṃ cikkaṇe
pāke satyavatāryya kalkasahitaṃ dhānye dvipakṣaṃ kṣipet // VRs_20.73 //
470
tat kṣīrānnāśinā pītaṃ liptaṃ kuṣṭhakulāntakam /
śvitraṃ dāhajamaśvetaṃ rūpamūlañca lumpati // VRs_20.74 //

atha dadrukuṣṭhavidrāvaṇarasaḥ /--

rasagandhakatāpyābhra-kāntakṛṣṇābhrabhasmakam /
hiṅgulaṃ madhukaṃ kuṣṭhaṃ sarvaṃ samavibhāgikam // VRs_20.75 //
amlavetasatoyena tridinaṃ parimardayet /
viśoṣyā''jyamadhubhyāñca mṛditvā tridinaṃ punaḥ // VRs_20.76 //
dattvā jīrṇaṃ gu.ḍaṃ tulyaṃ kolāsthipramitā vaṭīḥ //
chāyāśuṣkāḥ prakurvīta śambhoragre ca pūjayet // VRs_20.77 //
iyaṃ hi pañcāṅgakṛtābhidhānā nāgārjunoktā guṭikā ca nūnam /
sarvāṇi kuṣṭhāni vicarcikāñca dadrūṇi vidrāvayati kṣaṇena // VRs_20.78 //
471

atha māṇikyatilakaḥ /--

rasagandhakatāpyāla-kāntatīkṣṇābhrabhasmakam /
hiṅgulaṃ madhukaṃ kuṣṭhaṃ sarvaṃ samavibhāgikam // VRs_20.79 //
śatamūlīnijadrāvairmañjiṣṭhādikaṣāyataḥ /
tridinaṃ tridinaṃ samyak parimardya viśoṣya ca // VRs_20.80 //
tatastu pakvamūṣāyāṃ sannirudhyātiyatnataḥ /
prakṣipya bālukāyantre prapuṭet divasadvayam // VRs_20.81 //
māṇikyatilako nāma raso nāsatyakīrttitaḥ /
eṣa kuṣṭhaṃ haratyāśu sanmitramiva hṛdvyathām // VRs_20.82 //

atha parahitaḥ /--

śvetaḥ pāṭhā jaṭā śvetā śvetā caiva punarnavā /
piṣṭvā jalena tatkalkaiḥ prakuryyānnālamūṣikām // VRs_20.83 //
sthālīmadhye ca tāṃ kṣiptvā kṣipet saṃśodhitaṃ rasam /
kṣipedupari sampeṣya dvyañjalipramitaṃ paṭu // VRs_20.84 //
pidhānaṃ tanmukhe dattvā sannirudhyātiyatnataḥ /
adhastājjvālayedvahniṃ pidhānyāmambu nikṣipet // VRs_20.85 //
yāmatritayaparyyantaṃ jāte'tha śiśire tataḥ /
krī.ḍakeśaiḥ samākṛṣya mṛtaṃ pāradamāharet //
na cedetāvatā bhasma punareva puṭedrasam // VRs_20.86 //
472
tadbhasmātiviṣaṃ viṣaṃ kṛmiharaṃ vyoṣottamā gandhajaṃ
cūrṇaṃ dvādaśahāṭakaṃ khalu gu.ḍo dvātriṃśadaṃśonmitaḥ /
tat sarvaṃ paricūrṇitaṃ pratidinaṃ vallaiścaturbhirmitaṃ
cetthaṃ hanti samastaroganivahaṃ nāgaṃ garutmāniva // VRs_20.87 //
viśeṣāt sarvakuṣṭhaghno raso'yaṃ parikīrttitaḥ /
khyātaḥ parahito nāmnā bhānunā bhūribhānunā // VRs_20.88 //

atha tālakeśvaraḥ /--

vīryyaṃ purāreriha nāgatulyaṃ bhāgadvayañcāpyatha tālakasya /
śuddhena nāgena raso viśuddho vimardanīyo haritālikañca // VRs_20.89 //
mūtraṃ gavāṃ ṣo.ḍaśabhāgamānaṃ nidhāya bhāṇḍe'tha pidhāya tasmin /
dīpāgninā tat pariśoṣya sarvaṃ mūtraṃ tatastālakaśuddhatā syāt // VRs_20.90 //
tatastu jamborarasena sarvaṃ vimardanīyaṃ tridinaṃ trivāram /
bhāvyaṃ kumāryyāḥ salilena bhṛṅga-vajrāhvakandena ca vārayugmam // VRs_20.91 //
473
kuṣṭhe dadītāsya rasasya valla-trayaṃ rasairārdrakajairvijetum /
śākhāsu pakvatvamatho suṣuptiṃ stambhañca manyāsvatha maṇḍalāni // VRs_20.92 //
gavāṃ payaḥ śarkarayā sametaṃ stambhātireke sati sanniyojyam /
au.ḍumbaraṃ hanti sitāmadhubhyāṃ kṛṣṇañca kuṣṭhaṃ triphalārasena // VRs_20.93 //
gu.ḍārdrakābhyāṃ gajacarmasidhma-vicarcikāsphāṭavisarpadadrūn /
nihanti pāṇḍuṃ vividhāṃ vipādīṃ saraktapittāṃ kaṭukīsitābhyām // VRs_20.94 //
rogeṣu sarveṣvapi vāsarāṇi trisaptasaṅkhyāni rasaḥ pradeyaḥ /
rasaprayogāvasitau suṣuptyāṃ kvāthaṃ pibecchinnaruhāsanottham // VRs_20.95 //
māsadvayaṃ mudgaghṛtānvitānnaṃ pathyaṃ tato ḍumbarabheṣajānte /
aṅgāni pañcāpi palonmitāni dadyādariṣṭasya tathā''.ḍhakīnām // VRs_20.96 //
kvāthena yuktaṃ saghṛtaudanañca pathyāya kṛṣṇe'pyatha kṛṣṇavarṇe /
rasāvasāne sitayā sametāṃ pādonmitāmāmalakīṃ pradadyāt // VRs_20.97 //
474
annaṃ samudgaṃ saghṛtaṃ niyojyaṃ māsadvayaṃ syādathavā vicihnam /
rasaprayogāvasitau prayuñjyādaṅgāni pañca sravaniḥsṛtāni // VRs_20.98 //
pādonmitānīha ca māsayugmaṃ pathyāya dugdhaudanamādadīta /
syāttālakeśākhyarasaprayoge takrañca māṃsañca vivarjanīyam // VRs_20.99 //

atha khageśvaraḥ /--

palena pramitaḥ sūtaḥ palena pramitā vasā /
khagaḥ palamitaḥ sarvaṃ mardayedarjunadravaiḥ // VRs_20.100 //
golīkṛtya viśoṣyātha golaṃ kūpyāṃ nirudhya ca /
tatastāṃ sudṛ.ḍhe bhāṇḍe mūṣāṃ kṣiptvā nirudhya ca // VRs_20.101 //
pacet sārddhadinaṃ paścāt svāṅgaśītaṃ vicūrṇayet /
khageśvaro raso valla-pramitaḥ kuṭajānvitaḥ // VRs_20.102 //
śvetakuṣṭhaṃ nihantyāśu śvāsakāsagadānapi /
saghṛtaḥ pittajaṃ kuṣṭhaṃ madhunā mehameva ca //
pathyaṃ doṣānurūpeṇa buddhena muninoditam // VRs_20.103 //
475

atha kuṣṭhanāśanaḥ /--

sūtabhasma dviniṣkaṃ syādgandhakañca catuṣpalam /
sārddhaṃ catuṣpalaṃ citraṃ caturviṃśat palaṃ bhavet // VRs_20.104 //
bākucīvījacūrṇaṃ syāddvādaśaghnaṃ marīcakam /
sarvamekatra saṃyojya niṣkadvitayasammitam //
madhunā lehayet prātaḥ sarvakuṣṭhavināśanam // VRs_20.105 //

athā''rogyavarddhanī guṭikā /--

rasagandhakalohābhra-śulvabhasma samāṃśakam /
triphalā dviguṇā proktā triguṇañca śilājatu // VRs_20.106 //
caturguṇaṃ puraṃ śuddhaṃ citramūlañca tatsamam /
tiktā sarvasamā jñeyā sarvaṃ sañcūrṇya yatnataḥ // VRs_20.107 //
nimbavṛkṣadalāmbhobhirmardayet dvidināvadhi /
tataśca vaṭikā kāryyā rājakolaphalopamā // VRs_20.108 //
maṇḍalaṃ sevitā saiṣā hanti kuṣṭhānyaśeṣataḥ /
vātapittakaphodbhūtān jvarānnānāprakārajān // VRs_20.109 //
deyā pañcadine jāte jvare roge vaṭī śubhā /
pācanī dīpanī pathyā hṛdyā medovināśinī // VRs_20.110 //
malaśuddhikarī nityaṃ durddharṣakṣutpravarttinī /
bahunā'tra kimuktena sarvarogeṣu śasyate // VRs_20.111 //
476
ārogyavarddhanī nāmnā guṭikeyaṃ prakīrttitā /
sarvarogapraśamanī śrīnāgārjunayoginā // VRs_20.112 //

atha nārāyaṇaḥ /--

rasabhasma samānena gandhakena samanvitam /
tulyabhāgapuropetaṃ tulyatriphalayā'nvitam // VRs_20.113 //
vātāritailasaṃyuktaṃ sevitañca palonmitam /
māsena nāśayet kuṣṭhaṃ duḥsādhyamapi dehinām // VRs_20.114 //
kṣayaṃ bhagandaraṃ śūlaṃ mūlaṃ gulmañca pāṇḍutām /
grahaṇīñca mahāghorāṃ mandāgnimapi dustaram // VRs_20.115 //
evaṃvidhān mahārogān vinihanti na saṃśayaḥ /
śleṣmarogān haret sarvān raso nārāyaṇābhidhaḥ // VRs_20.116 //

atha medinīmārarasaḥ /--

palatrayaṃ mṛtaṃ lohaṃ mṛtaṃ śulvaṃ palatrayam /
bhṛṅgarājāmbugomūtra-triphalākvathitaiḥ pṛthak // VRs_20.117 //
puṭettrivāraṃ yatnena tatastasmin vinikṣipet /
atyamlakāñjikaṃ paścāt pacedyāmacatuṣṭayam // VRs_20.118 //
tataśca tulyagandhena puṭānāṃ viṃśatiṃ pacet /
palamātraṃ mṛtaṃ sūtaṃ rudrāṃśamamṛtaṃ tathā // VRs_20.119 //
477
kaṭutrayaṃ samaṃ sarvaiḥ piṣṭvā samyak vidhārayet /
raso'yaṃ medinīsāro nandinā parikīrttitaḥ // VRs_20.120 //
sevito vallamānena ghṛtatrikaṭukānvitaḥ /
hanti kuṣṭhāni sarvāṇi śvitrāṇi vividhāni ca // VRs_20.121 //
gulmaṃ plīhāmayaṃ hikkāṃ śūlarogaṃ kṣayaṃ tathā /
udāvarttaṃ mahāvātaṃ kaphaṃ mandānalaṃ tathā // VRs_20.122 //
galagrahaṃ madonmādaṃ karṇadantāmayaṃ tathā /
sarvādhikaṃ viṣaṃ ghoraṃ vraṇaṃ lūtābhagandaram //
vidradhiñcāntravṛddhiñca śirastodañca nāśayet // VRs_20.123 //
478

atha jantughnī guṭikā /--

sūtagandhau samau tābhyāṃ maṇḍūraṃ saptamāṃśataḥ /
vidhāya kajjalīmākhu-karṇyā sammardayeddvyaham // VRs_20.124 //
tato maṇḍuramānena kṣudradīpyaṃ vinikṣipet /
āruṣkarakaṣāyeṇa dinamekaṃ vimardayet // VRs_20.125 //
brahmavījaṃ samudrasya phalaṃ jātīphalaṃ tathā /
viṣatindukavījañca tāpyaṃ sarvaṃ samāṃśakam // VRs_20.126 //
vi.ḍaṅgaṃ samametaiśca sūkṣmacūrṇaṃ prakalpayet /
rasatulyaṃ hitaṃ cūrṇaṃ rasena saha melayet // VRs_20.127 //
vāsā ca nimbatvagvaṃśo vellavyoṣāmbudaṃ tathā /
eṣāṃ kvāthena saptāhaṃ tryahaṃ mūrvā''.ḍhake rase // VRs_20.128 //
bhāvayitvā caṇaprāyāḥ karttavyā vaṭikāḥ śubhāḥ /
aśvanimbādijakvāthe pradattaikā vaṭī śubhā // VRs_20.129 //
pātayejjaṭharājjantūn sarvadehagadān haret /
kuṣṭhajantūnnihantyāśu dvitrivāraprayogataḥ // VRs_20.130 //
479

atha dhanvantariḥ /--

sūtagandhārkasaubhāgya-kaṅkuṣṭhaṃ raktacandanam /
kaṇā caitāni tulyāni mardayelluṅgavāriṇā // VRs_20.131 //
ekāhamatha saṃśoṣya sthāpayedatiyatnataḥ /
raso niḥśeṣakuṣṭhaghno dhanvantaririti smṛtaḥ // VRs_20.132 //
nirdiṣṭaḥ śambhunā sarva-rogabhītivināśanaḥ /
pathyāghṛtayuto vāyuṃ sindhuviśvānvito'pi vā // VRs_20.133 //

atha vajradhāraḥ /--

vajrasūtābhrahemnāñca bhasma yojyaṃ samaṃ samam /
sarvāṃśaṃ tālakaṃ tulyaṃ śigrudhustūrajadravaiḥ // VRs_20.134 //
mardyaṃ snuhyarkajaiḥ kṣīrairdinaikañcātha bhāvayet /
saptāhaṃ bākucītailaistanmāṣaikantu bhakṣayet //
vajradhāro rasaḥ khyātaḥ sarvakuṣṭhanikṛntanaḥ // VRs_20.135 //

atha sarvakuṣṭhāṅkuśaḥ /--

muṣalībākucīvījaṃ nirguṇḍīmūlatulyakam /
madhvājyābhyāṃ lihet karṣamanu syāt sarvakuṣṭhanut // VRs_20.136 //
480

atha dvitīyamahātāleśvaraḥ /--

tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇam /
samāṃśaṃ cūrṇayet khalle sūtāddviguṇagandhakam // VRs_20.137 //
gandhatulyaṃ mṛtaṃ tāmraṃ jambīrairdinapañcakam /
mardyaṃ ṣa.ḍbhiḥ puṭaiḥ pācyaṃ bhūdhare sampuṭodare // VRs_20.138 //
puṭe puṭe dravairmardyaṃ sarvametattu ṣaṭpalam /
dvipalaṃ māritaṃ tāmraṃ lohabhasma catuṣpalam // VRs_20.139 //
jambīrāmlena tat sarvaṃ dinaṃ mardyaṃ puṭellaghu /
triṃśadantaṃ puṭañcāsya kṣiptvā sarvaṃ vicūrṇayet // VRs_20.140 //
mahiṣyājyena sammiśraṃ niṣkārddhaṃ bhakṣayet sadā /
madhvājyairbākucīcūrṇaṃ karṣamātraṃ lihedanu //
sarvakuṣṭhaṃ nihantyāśu mahātāleśvaro rasaḥ // VRs_20.141 //

atha dvitīyakuṣṭhakuṭhāraḥ /--

sūtabhasmasamaṃ gandhaṃ mṛtāyastāmragugguluḥ /
triphalā viṣaśuṇṭhī ca citrakaśca śilājatu // VRs_20.142 //
pratyekaṃ cūrṇitaṃ kuryyāt pratyekaṃ niṣkaṣo.ḍaśa /
catuḥṣaṣṭi karañjasya vījacūrṇaṃ prakalpayet // VRs_20.143 //
481
catuḥṣaṣṭi mṛtaṃ tāmraṃ madhvājyābhyāṃ vilo.ḍayet /
snigdhabhāṇḍagataṃ khādeddviniṣkaṃ sarvakuṣṭhajit // VRs_20.144 //
rasaḥ kuṣṭhakuṭhāro'yaṃ galatkuṣṭhanikṛntanaḥ /
pathyaṃ trimadhurairdadyāttadabhāve gu.ḍaudanam // VRs_20.145 //
pātālagaru.ḍīmūlaṃ madhupuṣpīñca dhānyakam /
sitayā bhakṣayet karṣamatitāpapraṇuttaye //
lihyānnāgabalāmūlaṃ madhvājyairvāntitāpanut // VRs_20.146 //

atha vajratailam /--

vajrakṣīraṃ ravikṣīraṃ dhustūraṃ citrakadravam /
mahiṣīvi.ḍbhavaṃ drāvaṃ sarvāṃśaṃ tilatailakam // VRs_20.147 //
pacettailāvaśeṣantu tattailaṃ prasthamātrakam /
gandhakāgniśilātālaṃ vi.ḍaṅgātiviṣāviṣam // VRs_20.148 //
tiktakośātakī kuṣṭhaṃ vacā māṃsī kaṭutrayam /
haridrādāru yaṣṭyāhvaṃ sarjīkṣārañca jīrakam // VRs_20.149 //
482
karṣāṃśaṃ devakāṣṭhañca cūrṇaṃ taile vimiśrayet /
vajratailamidaṃ khyātaṃ mardanāt sarvakuṣṭhanut // VRs_20.150 //

atha svarṇakṣīraḥ /--

kṣiptvā takraghaṭe pacyāt kāñcanīpalapañcakam /
takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet // VRs_20.151 //
kṣīre jīrṇe samuddhṛtya jalaiḥ prakṣālya śoṣayet /
taccūrṇitaṃ pañcapalaṃ maricānāṃ paladvayam // VRs_20.152 //
palaikaṃ mūrcchitaṃ sūtamekīkṛtya tu bhakṣayet /
niṣkaikaṃ suptakuṣṭhārttaḥ svarṇakṣīraraso hyayam // VRs_20.153 //

atha mahābhallātatailam /--

yatnāddvikhaṇḍitaṃ kuryyādbhallātaśatapañcakam /
kṣiptvā pacyācchanairvahnau taile dvādaśapālike // VRs_20.154 //
yāvattaranti te paktvā tattailaṃ pācayet punaḥ /
madhupāke tu samprāpte hyavatāryya tu tatkṣaṇāt //
sarvakuṣṭhāni hantyāśu mahābhallātatailakam // VRs_20.155 //
483

atha trailokyavijayatailam /--

rasaṃ gandhaṃ viṣaṃ tālaṃ svarṇakṣīrī rudantikā /
varuṇāmlena sañcūrṇya pratiniṣkadvayaṃ dvayam // VRs_20.156 //
kṣipettasmin viśoṣyātha kramānniṣkaṃ sadā lihet /
trailokyavijayaṃ tailaṃ sarvakuṣṭhaharaṃ dhruvam // VRs_20.157 //

atha mahāmārttaṇḍatailam /--

śākaṃ nimbāṅkollavahni-rājavṛkṣākṣasnugbhavam /
garbhaśuṣkaṃ śubhaṃ khaṇḍaṃ nārikelapriyālakam // VRs_20.158 //
vātāricakramardasya vījaṃ bākucijaṃ tathā /
samaṃ pātālayantreṇa tailaṃ grāhyaṃ prayatnataḥ // VRs_20.159 //
prasthau dvau tilatailasya kuṣṭhacūrṇaṃ paladvayam /
svarṇakṣīrīpalaikañca kṣiptvā paktvā'vatārayet // VRs_20.160 //
pūrvataile catuṣprasthe tailībhūte vinikṣipet /
mahāmārttaṇḍatailo'yaṃ lepāt kuṣṭhaṃ niyacchati //
atikaṇḍūṃ kṛmiṃ pākaṃ sphoṭakāni ca nāśayet // VRs_20.161 //
484

atha kāñcanītailaprayogopadeśaḥ /--

kuṣṭhañca kāñcanītailairmardyāllepyaṃ sugharṣitam // VRs_20.162 //

atha śuṣkakaṇḍūharakumāyyāṃdilepaḥ /--

kumārīsaindhavaṃ lepyaṃ śuṣkakaṇḍūharaṃ param // VRs_20.163 //

atha vipādikāyāṃ saindhavādilepaḥ /--

saindhavena mahāmuṇḍī-lepo hanti vipādikām // VRs_20.164 //

atha kaṇḍūvraṇādau śilādiḥ /--

śilā śambhuvījaṃ varaṃ kuṣṭhagandhaṃ
marīcaṃ tathā jīrakaṃ devadhūpaḥ /
niśā sarpiṣā mardito mandavāre
haret kāyakaṇḍūvraṇasphoṭagaṇḍān // VRs_20.165 //

atha kuṣṭhāntaparpaṭī /--

palaikaṃ śuddhasūtasya karṣaikaṃ śuddhagandhakam /
gandhatulyaṃ mṛtaṃ tāmraṃ sūtāśaṃ mardayedviṣam // VRs_20.166 //
485
sarvatulyaṃ punargandhaṃ dattvā kiñcidviśoṣayet /
ghṛtābhyakte lohapātre pacyādyāvaddravībhavet // VRs_20.167 //
rambhāpatre paṭe vā'tha pātayet parpaṭīṃ tadā /
māṣaikaṃ cūrṇitaṃ khādedgajacarma niyacchati //
niṣkaikaṃ bākucīcūrṇaṃ lehayedanupānakam // VRs_20.168 //

atha kāśīśabaddho rasaḥ /--

palaṃ rasaṃ hi kāśīśairyutaṃ pañcaguṇaiḥ saha /
mardayedyāmaparyyantamarjunasya tvaco rasaiḥ // VRs_20.169 //
śarāvasampuṭe ruddhvā puṭet kro.ḍapuṭena hi /
rasaḥ kāśīśabaddho'yaṃ madhunā vallatulyakaḥ // VRs_20.170 //
śāṇabākucikāyuktaḥ sevito hanti niścitam /
tribhirmāsaiḥ kilāsaṃ hi dadrūṇyapi viśeṣataḥ // VRs_20.171 //

atha dvitīyasarveśvaraḥ /--

śuddhasūtaṃ caturgandhaṃ khalle yāmaṃ vimardayet /
mṛtatāmrābhralohāni hiṅgulañca palaṃ palam // VRs_20.172 //
suvarṇaṃ rajatañcaiva pratyekaṃ daśaniṣkakam /
māṣaikaṃ mṛtavajrañca tālasattvaṃ paladvayam // VRs_20.173 //
jambīronmattavāsābhiḥ snuhyarkaviṣamuṣṭibhiḥ /
mardyaṃ hayārijairdrāvaiḥ pratyekena dinaṃ dinam // VRs_20.174 //
evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam /
bālukāyantragaṃ svedyaṃ tridinaṃ laghunā'gninā // VRs_20.175 //
486
ādāya cūrṇayet sūkṣmaṃ palaikaṃ yojayedviṣam /
dvipalaṃ pippalīcūrṇaṃ miśraṃ sarveśvaro rasaḥ // VRs_20.176 //
dviguñjaṃ bhakṣayet kṣaudraiḥ suptimaṇḍalakuṣṭhajit /
bākucīṃ devakāṣṭhañca karṣamātraṃ sucūrṇitam //
lihederaṇḍatailena hyanupānaṃ sukhāvaham // VRs_20.177 //

atha yogarājagugguluprayogopadeśaḥ /--

gugguluryogarājo vā yojyo maṇḍalaśāntaye // VRs_20.178 //

atha śvitralakṣaṇam /--

śvitrantu kṛṣṇamaruṇaṃ marudasragāmi
pittena romaśatanañca vidāhitāñca /
māṃsāśritaṃ bahusitaṃ kaphataḥ sakaṇḍu
medogataṃ balavadeva yathottaraṃ syāt // VRs_20.179 //
487

atha śvitrāriḥ /--

kāśīśarasagandhāni mardayet surasārasaiḥ /
sampuṭe puṭayeddattvā cāṅgerīmadharottaram // VRs_20.180 //
sarvametacca sañcūrṇya taṇḍulān daśa sapta vā /
ārabhya varddhayedyāvat pañcaṣaṣṭi krameṇa hi // VRs_20.181 //
anupānāya madhvājyaṃ dadhyājyaṃ navanītakam /
dhātryārdrakarasaiścaiva tindukaṃ kadalīphalam //
śvitrārisaṃjñito hyeṣa citrakuṣṭhanisūdanaḥ // VRs_20.182 //

atha śvitre nimbādicūrṇam /--

nimbapatraniśākṛṣṇā-bākucīvījakaṃ samam /
cūrṇayitvā pibeddugdhaiḥ prabhāte śvitranāśanam // VRs_20.183 //

atha śvitrakuṣṭhāriḥ /--

rasagandhakatutthārkaṃ bākucīkvāthamarditam /
sevitaṃ somatailena śvitrakuṣṭhaṃ niyacchati // VRs_20.184 //
488

atha candraprabhā vaṭikā /--

piṣṭo nimbukagomayūrasalile sārddho raso gandhakāt
mūṣāyāṃ ghananādapiṇḍasahitaṃ pakvaṃ karīṣe tilān /
bākucyāśca phalāni gojalakṛtā candraprabheti śrutā
śvitraṃ takrabhujo nihanti vaṭikā kṣārāmlatailaṃ tyajet // VRs_20.185 //

atha tāmraliptakajjalī /--

rasadviguṇagandhakaṃ triguṇatāmraliptaṃ pacet
gṛhītamanu kajjalīṃ khadirabākucīnimbajaiḥ /
rasaiḥ puṭavipācitaṃ samalayākaṣāyaṃ pibet
kilāsamaruṇaṃ sitaṃ jayati śuddhatakrāśinaḥ // VRs_20.186 //
489

athodayādityaḥ /--

śuddhasūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam /
tadgolaṃ haṇḍikāmadhye tāmrapātreṇa rādhayet // VRs_20.187 //
sūtakāddviguṇenaiva śuddhenādhomukhena vai /
pārśve bhasma nidhāyātha pātre'rddhe gomayaṃ jalam // VRs_20.188 //
kiñcit kiñcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet /
caṇḍāgninoddhṛtya tataḥ svāṅgaśītaṃ vicūrṇayet // VRs_20.189 //
kākā.ḍumbarikāvahni-triphalārājavṛkṣakam /
vi.ḍaṅgaṃ bākucīvījaṃ kvāthayettena bhāvayet // VRs_20.190 //
dinaikamudayādityo raso bhakṣyo dviguñjakaḥ /
khadirasya kaṣāyeṇa bākucīvījacūrṇakam // VRs_20.191 //
tulyaṃ mṛdvagninā piṇḍaṃ jātaṃ yāvat pacellaghu /
triniṣkaṃ tat ravikṣīraiḥ kvāthairvā traiphalairanu // VRs_20.192 //
tridinānte bhavet sphoṭaḥ saptāhe vā na saṃśayaḥ /
nīlīṃ guñjāñca kāśīśaṃ dhustūraṃ haṃsapādikām // VRs_20.193 //
sūryyāvarttañcāmlaparṇī-tulyaṃ piṣṭvā pralepayet /
sphoṭasthāne praśāntyarthaṃ saptarātraṃ punaḥ punaḥ //
śvetakuṣṭhaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ // VRs_20.194 //
490

atha alpaśvitre śilādilepaḥ /--

alpaṃ śvetaṃ nighṛṣyā''dau raktamaṇḍalapallavaiḥ /
śilā'pāmārgabhasmāpi liptvā śvitraṃ vināśayet // VRs_20.195 //

atha aṅkolatailādilepadvayam /--

lepo vā'ṅkolatailena kāñcanyā kāñjikena vā /
guñjāphalāgnimūlañca lepitaṃ śvetakuṣṭhajit // VRs_20.196 //

atha caturguṇagandhakakajjalī /--

sūte pale bhūdharayantramadhye sañjārayedgandhapalaṃ tataśca /
sūtena gandhasya palatrayañca dattvā'tha nimbūttharasairvimardya // VRs_20.197 //
svarāṃśikābākucikāgnibhṛṅga-koraṇṭanīraiḥ parimardayet /
dinaikamekaṃ kaṭutumbinījalairmardyaṃ tataḥ kāñcanakūpikāntaḥ // VRs_20.198 //
nikṣipya bhāṇḍe sikatodarāntaryāmadvayaṃ svedaya taṃ tataśca /
dadīta valladvayamasya kṛṣṇa-parṇena sārddhaṃ tvathavā tadarddham // VRs_20.199 //
491
palāśamūlaṃ tvanupāyayīta takreṇa sārddhañca dadīta pathyam /
uṣṇe kṣipettailavimarditañca sphoṭā yadi syuḥ sahasā ca gātre // VRs_20.200 //

atha śvetāriyogaḥ /--

palatrayaṃ gandhakabhṛṅgakṛṣṇa-tilotthatailaṃ kaṭutumbinī ca /
bhallātatailaṃ kaṭunimbavījaṃ sarvaṃ samānaṃ paribhāvayeta // VRs_20.201 //
triḥsaptakaṃ bhṛṅgarasaistu toyaṃ śvetāriyogaḥ samupaiti siddhim /
palārddhamānena dadīta cāmuṃ sitāghṛtāktaṃ dinajanmakāle // VRs_20.202 //
vivarjayet śūraṇamāṣamāṃsa-vṛntākamudgāni kaṣāyakādi // VRs_20.203 //

atha kṛṣṇīkaraṇayogaḥ /--

kumārgajantīnurapakṣasāgarairvaruṣṭiśābhāskaralokabhāsayā /
kalkīkṛtaṃ yanmadhunā ca saṃyutaṃ karoti tāraṃ bhramaraprabhañca tat // VRs_20.204 //
492

atha gandhakādikṣāraḥ /--

gandhakāśvattharucaka-śvetaśūraṇaṭaṅkaṇāḥ /
tilapuṣpañca tatkṣāraḥ saptadhā gojalāplutaḥ // VRs_20.205 //
tatkarṣaṃ madhunā śvitrī tailādyāmaṃ kharātape /
vikṛte patitā hyevaṃ sphoṭāḥ syastān varodakaiḥ // VRs_20.206 //
siñcetturyyadināllipte niśātaṇḍulatālakaiḥ /
gotakrakodravānnāśī saptāhācchitrajit khalu // VRs_20.207 //

atha u.ḍumbarādicūrṇam /--

u.ḍumbarasya mūlāni citramūlañca nimbajam /
avalgujasya vījāni cūrṇayitvā vicakṣaṇaḥ // VRs_20.208 //
493
uṣṇena vāriṇā'kṣāṃśaṃ sevitaṃ kṣīrabhojinā /
krimijālaṃ śvetakuṣṭhaṃ sahasā tadvinirharet // VRs_20.209 //

atha aṅkolāditailam /--

aṅkolanimbanirguṇḍī-patrakāṣṭhādyathocitam /
pātālayantravidhinā tailaṃ śvitranivarhaṇam // VRs_20.210 //

atha kuṣṭhāritailam /--

nārikelaṃ haridre dve bākucī vacayā saha /
akṣabhṛṅgakabhallātaṃ śākakāṣṭhañca kāñcanam // VRs_20.211 //
etāni samabhāgāni tailaṃ pātālayantrataḥ /
saṅgṛhya lepayettena kuṣṭhāṣṭādaśanāśanam // VRs_20.212 //

atha krimilakṣaṇam /--

jvaro vivarṇatā śūlaṃ hṛdrogaḥ śvasanaṃ bhramaḥ /
bhaktadveṣo'tisāraśca sañjātakrimilakṣaṇam // VRs_20.213 //
494

atha krimicikitsā /--

atha krimiśūlaharo rasaḥ /--

ajamodā phalāsthīni kṣīriṇī rasagandhakam /
ākhuparṇīrasaṃ khādet satāmraṃ krimiśūlanut // VRs_20.214 //

atha agrituṇḍarasaḥ /--

rasagandhājamodānāṃ krimighnabrahmavījayoḥ /
ekadvitricatuḥpañca-bhāgān saviṣatindukān // VRs_20.215 //
sañcūrṇya madhunā sarvaṃ guṭikāṃ krimināśinīm /
khādayitvā'nu toyañca mustānāṃ krimiśāntaye // VRs_20.216 //
udarādhmānanuttyarthaṃ raso hyeṣa nigadyate /
agnituṇḍeti vikhyātaḥ sarvodaragadāpahaḥ // VRs_20.217 //

atha krimijvare ākhuparṇīprayogaḥ /--

ākhuparṇīkaṣāyañca śarkarāṃ piba sarvathā /
krimijvaropaśāntyarthaṃ khaṇḍāmalakamatti vā // VRs_20.218 //
495

atha krimau parpaṭīprayogopadeśaḥ /--

sa jagdhvaivaṃ parpaṭīñca snuhīrasaṃ pibedanu /
snuhīrasaṃ vinā kaścijjantūnna cchettumarhati // VRs_20.219 //

atha krimiśūlasaṃhāraḥ /--

rasasyaṃ niṣkamādāya gandhakaṃ tatsamaṃ kuru /
tāmraṃ dehi tadarddhañca pañcāṅgaśākavāriṇā // VRs_20.220 //
mardyādekadinaṃ rātrau kṣipettatraiva yatnataḥ /
kṣīriṇīkvāthamādāya tathā kuru dināntare // VRs_20.221 //
dattvā laghupuṭhaṃ pañca jayapālān vimardayet /
dehi guñjādvayañcāsya sājyaṃ śūlacchide tathā // VRs_20.222 //

atha ajamodādivaṭikā /--

ajamodā palāśāsthi kṣīriṇī rasagandhakam /
ākhuparṇīrasaṃ khādet satāmraṃ krimiśūlavān // VRs_20.223 //

atha sūtamasmaprayogaḥ /--

madhumiśranimbapallava-sattvayuto yadā sūtaḥ /
krimisaṅghātānnāśayati tribhirahobhirasau // VRs_20.224 //
496

atha krimiharo rasaḥ /--

śuddhasūtañcendrayavamajamodā manaḥśilā /
palāśavījaṃ tulyāṃśaṃ devadālyā dravairdinam // VRs_20.225 //
mardayet bhakṣayennityamākhukarṇīkaṣāyakam /
sitāyutaṃ pibeccānu krimipāto bhavatyalam // VRs_20.226 //

atha kīṭamardo rasaḥ /--

śuddhasūtaṃ śuddhagandhamajamodo vi.ḍaṅgakam /
viṣamuṣṭibrahmavījaṃ kramāduktaguṇaṃ bhavet // VRs_20.227 //
cūrṇayenmadhunā lehyaṃ niṣkaikaṃ krimijidbhavet /
kīṭamardo raso nāma mustātoyaṃ pibedanu // VRs_20.228 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye visarpa- kuṣṭhaśvitrakrimicikitsā nāma viṃśatitamo'dhyāyaḥ // 20 //