690
kadalīkandatoyena tālamūlīrasena ca /
śatavāraṃ puṭedevaṃ bhavet vyoma rasāyanam // VRs_27.132 //
tat vyomabhasitaṃ tāpya-bhasma tāmrasya bhasma ca /
śulvabhasma ca tat sarvaṃ samāṃśaṃ parikalpayet // VRs_27.133 //
bhāvayet saptadhā nimba-rasairlodhrarasena ca /
ketakyā mārkavasyāpi kadalyāstriphalasya ca // VRs_27.134 //
korakasyāpi sāreṇa tāvadvārāṇi yatnataḥ /
iti niṣpannakalke'smiṃstatsamāṃ triphalāṃ kṣipet // VRs_27.135 //
bhasmasūtaṃ sitā vyoṣaṃ citrakañca pṛthak pṛthak /
madhunā guṭikāḥ kāryyāḥ śāṇena pramitāḥ khalu // VRs_27.136 //
mahākalka iti khyāto dasrābhyāṃ parikīrttitaḥ /
ekāṃ golīṃ samārabhya tathaikaikāṃ vivarddhayet // VRs_27.137 //
caturgolakaparyyantaṃ maṇḍale maṇḍale khalu /
sevitā dvādaśābdantu jarāmṛtyuvivarjitaḥ // VRs_27.138 //
sarvavyādhivinirmukto dṛ.ḍhadīpanapācanaḥ /
bhīmatulyabalaḥ śrīmān puttrasantatisaṃyutaḥ // VRs_27.139 //
sarvārogyamayo bhīma-samānabhujavikramaḥ /
sarvā''yāsasahiṣṇuśca śītātapasahastathā // VRs_27.140 //
amandasammadopetaḥ prau.ḍhastrīratirañjanaḥ /
dṛ.ḍhasarvendriyo bhūtvā jīvedvarṣaśatatrayam // VRs_27.141 //
śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ tathaivāṣṭau mahāgadān /
maṇḍalārddhena śamayet jvarādīnāntu kā kathā ? // VRs_27.142 //