Adhyāya 5

Adhyāya 5, Āhnika 1

Adhyāya 5, Āhnika 1, Sūtra 1

sādharmyavaidharmyābhyāṃ pratyavasthānasya vikalpāj jātibahutvam iti saṅkṣepeṇaoktam, tad vistareṇa vibhajyate — tāḥ khalv imā jātayaḥ sthāpanāhetau prayukte caturviṃśatiḥ pratiṣedhahetavaḥ/

sādharmyavaidharmyotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyaprāptyaprāptiprasaṅgapratidṛṣṭāntānutpattisaṃśayaprakaraṇāhetvarthāpattyaviśeṣopapattyupalabdhyanupalabdhyanityanityakāryasamāḥ // 5.1.1 //

1102 sādharmyeṇa pratyavasthānam aviśiṣyamāṇaṃ sthāpanāhetutaḥ sādharmyasamaḥ/ aviśeṣaṃ tatra tatrodāhariṣyāmaḥ/ evaṃ vaidharmyasamaprabhṛtayo 'pi nirvaktavyāḥ//1//

Adhyāya 5, Āhnika 1, Sūtra 2

1105 lakṣaṇaṃ tu —

sādharmyavaidharmyābhyām upasaṃhāre taddharmaviparyayopapatteḥ sādharmyavaidharmyasamau // 5.1.2 //

sādharmyeṇopasaṃhāre sādhyadharmaviparyayopapatteḥ sādharmyeṇaiva pratyavasthānam aviśiṣyamāṇaṃ sthāpanāhetutaḥ sādharmyasamaḥ pratiṣedhaḥ/ nidarśanam kriyāvān ātmā, dravyasya kriyāhetuguṇayogāt/ dravyaṃ loṣṭaḥ kriyāhetuguṇayuktaḥ kriyāvān, tathā cātmā, tasmāt kriyāvān iti/ evam upasaṃhṛte paraḥ sādharmyeṇaiva pratyavatiṣṭhate niṣkriya ātmā vibhuno dravyasya niṣkriyatvād, vibhu cākāśaṃ niṣkriyaṃ ca, tathā cātmā, tasmān niṣkriya iti/

1106 na cāsti viśeṣahetuḥ kriyāvatsādharmyāt kriyāvatā bhavitavyam, na punar akriyasādharmyād niṣkriyeṇeti/ viśeṣahetvabhāvāt sādharmyasamaḥ pratiṣedho bhavati/ atha vaidharmyasamaḥ — kriyāhetuguṇayukto loṣṭaḥ paricchinno dṛṣṭo na ca tathātmā, tasmān na loṣṭavat kriyāvān iti/ na cāsti viśeṣahetuḥ kriyāvatsādharmyāt kriyāvatā bhavitavyaṃ na punaḥ kriyāvadvaidharmyād akriyeṇeti, viśeṣahetvabhāvād vaidharmyasamaḥ/ vaidharmyeṇa copasaṃhāraḥ — niṣkriya ātmā vibhutvāt, kriyāvad dravyam avibhu dṛṣṭaṃ yathā loṣṭaḥ, na ca tathātmā, tasmān niṣkriya iti/ vaidharmyeṇa pratyavasthānam — niṣkriyaṃ dravyam ākāśaṃ kriyāhetuguṇarahitaṃ dṛṣṭam, na ca tathātmā, tasmān na niṣkriya iti/ na cāsti viśeṣahetuḥ kriyāvadvaidharmyān niṣkriyeṇa bhavitavyaṃ na punar akriyavaidharmyāt kriyāvateti viśeṣahetvabhāvād vaidharmyasamaḥ/

1107 atha sādharmyasamaḥ — kriyāvān loṣṭaḥ kriyāhetuguṇayukto dṛṣṭaḥ, tathā cātmā, tasmāt kriyāvān iti/ na cāsti viśeṣahetuḥ kriyāvadvaidharmyān niṣkriyo na punaḥ kriyāvatsādharmyāt kriyāvān iti viśeṣahetvabhāvāt sādharmyasamaḥ//

Adhyāya 5, Āhnika 1, Sūtra 3

anayor uttaram —

gotvād gosiddhivat tatsiddhiḥ // 5.1.3 //

sādharmyamātreṇa vaidharmyamātreṇa ca sādhyasādhane pratijñāyamāne syād avyavasthā,

1108 sā tu dharmaviśeṣe nopapadyate, gosādharmyād gotvāj jātiviśeṣād gauḥ sidhyati, na tu sāsnādisambandhāt/ aśvādivaidharmyād gotvād eva gauḥ sidhyati, na guṇādibhedāt/ tac caitat kṛtavyākhyānam avayavaprakaraṇe/ pramāṇānām abhisambandhāc caikārthakāritvaṃ samānaṃ vākya iti/ hetvābhāsāśrayā khalv iyam avyavastheti//

Adhyāya 5, Āhnika 1, Sūtra 4

1109

sādhyadṛṣṭāntayor dharmavikalpād ubhayasādhyatvāc cotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyasamāḥ // 5.1.4 //

dṛṣṭāntadharmaṃ sādhye samāsañjayata utkarṣasamaḥ/ yadi kriyāhetuguṇayogāl loṣṭavat kriyāvān ātmā, loṣṭavad eva sparśavān api prāpnoti/ atha na sparśavān, loṣṭavat kriyāvān api na prāpnoti, viparyaye vā viśeṣo vaktavya iti/ sādhye dharmābhāvaṃ dṛṣṭāntāt prasañjayato 'pakarṣasamaḥ/ loṣṭaḥ khalu kriyāvān avibhur dṛṣṭaḥ,

1110 kāmam ātmāpi kriyāvān avibhur astu, viparyaye vā viśeṣo vaktavya iti/ khyāpanīyo varṇyo viparyayād avarṇyaḥ/ tāv etau sādhyadṛṣṭāntadharmau viparyasyato varṇyāvarṇyasamau bhavataḥ/ sādhanadharmayukte dṛṣṭānte dharmāntaravikalpāt sādhyadharmavikalpaṃ prasañjayato vikalpasamaḥ/ kriyāhetuguṇayuktaṃ kiñcid guru yathā loṣṭaḥ, kiṃcil laghu yathā vāyuḥ, evaṃ kriyāhetuguṇayuktaṃ kiñcit kriyāvat syāt yathā loṣṭaḥ, kiñcid akriyaṃ yathātmā, viśeṣo vā vācya iti/ hetvādyavayavasāmarthyayogī dharmaḥ sādhyaḥ, taṃ dṛṣṭānte prasañjayataḥ sādhyasamaḥ/ yadi yathā loṣṭas tathātmā, prāptas tarhi yathātmā tathā loṣṭa iti/ sādhyaś cāyam ātmā kriyāvān iti kāmaṃ loṣṭo 'pi sādhyaḥ/ atha naivam, na tarhi yathā loṣṭaḥ tathātmā//4//

Adhyāya 5, Āhnika 1, Sūtra 5

1113 eteṣām uttaram —

kiñcitsādharmyād upasaṃhārasiddher vaidharmyād apratiṣedhaḥ // 5.1.5 //

alabhyaḥ siddhasya nihnavaḥ/ siddhaṃ ca kiñcitsādharmyād upamānaṃ yathā gaus tathā gavaya iti/

1114 tatra na labhyo gogavayayor dharmavikalpaś codayitum/ evaṃ sādhake dharme dṛṣṭāntādisāmarthyayukte na labhyaḥ sādhyadṛṣṭāntayor dharmavikalpād vaidharmyāt pratiṣedho vaktum iti//5//

Adhyāya 5, Āhnika 1, Sūtra 6

sādhyātideśāc ca dṛṣṭāntopapatteḥ // 5.1.6 //

yatra laukikaparīkṣakāṇāṃ buddhisāmyaṃ tenāviparīto 'rtho 'tidiśyate prajñāpanārtham/ evaṃ sādhyātideśād dṛṣṭānte upapadyamāne sādhyatvam anupapannam iti//6//

Adhyāya 5, Āhnika 1, Sūtra 7

1116

prāpya sādhyam aprāpya vā hetoḥ prāptyāviśiṣṭatvād aprāptyāsādhakatvāc ca prāptyaprāptisamau // 5.1.7 //

hetuḥ prāpya vā sādhyaṃ sādhayed aprāpya vā? na tāvat prāpya prāptyām aviśiṣṭatvād asādhakaḥ/ dvayor vidyamānayoḥ prāptau satyāṃ kiṃ kasya sādhakaṃ sādhyaṃ vā? aprāpya sādhakaṃ na bhavati, nāprāptaḥ pradīpaḥ prakāśayatīti/ prāptyā pratyavasthānaṃ prāptisamaḥ, aprāptyā pratyavasthānam aprāptisamaḥ//7//

Adhyāya 5, Āhnika 1, Sūtra 8

1117 anayor uttaram —

ghaṭādiniṣpattidarśanāt pīḍane cābhicārād apratiṣedhaḥ // 5.1.8 //

ubhayathā khalv ayuktaḥ pratiṣedhaḥ kartṛkaraṇādhikaraṇāni prāpya mṛdaṃ ghaṭādikāryaṃ niṣpādayanti, abhicārāc ca pīḍane sati dṛṣṭam aprāpya sādhakatvam iti//8//

Adhyāya 5, Āhnika 1, Sūtra 9

1118

dṛṣṭāntasya kāraṇānapadeśāt pratyavasthānāc ca pratidṛṣṭāntena prasaṅgapratidṛṣṭāntasamau // 5.1.9 //

sādhanasyāpi sādhanaṃ vaktavyam iti prasaṅgena pratyavasthānaṃ prasaṅgasamaḥ pratiṣedhaḥ/ kriyāhetuguṇayogī kriyāvān loṣṭa iti hetur nāpadiśyate, na ca hetum antereṇa siddhir astīti/

1119 pratidṛṣṭāntena pratyavasthānaṃ pratidṛṣṭāntasamaḥ/ kriyāvān ātmā kriyāhetuguṇayogād loṣṭavad ity ukte pratidṛṣṭānta upādīyate — kriyāhetuguṇayuktam ākāśaṃ niṣkriyaṃ dṛṣṭam iti/ kaḥ punar ākāśasya kriyāhetuguṇaḥ? vāyunā saṃyogaḥ saṃskārāpekṣaḥ, vāyuvanaspatisaṃyogavad iti//9//

Adhyāya 5, Āhnika 1, Sūtra 10

1120 anayor uttaram —

pradīpaopādānaprasaṅgavinivṛttivat tadvinivṛttiḥ // 5.1.10 //

idaṃ tāvad ayaṃ pṛṣṭo vaktum arhati, atha ke pradīpam upādadate, kimarthaṃ veti? didṛkṣamāṇā dṛśyadarśanārtham iti/ atha pradīpaṃ didṛkṣamāṇāḥ pradīpāntaraṃ kasmān nopādadate? antareṇāpi pradīpāntaraṃ dṛśyate pradīpaḥ, tatra pradīpadarśanārthaṃ pradīpopādānaṃ nirarthakam/ atha dṛṣṭāntaḥ kimartham ucyata iti? aprajñātasya jñāpanārtham iti/ atha dṛṣṭānte kāraṇāpadeśaḥ kimarthaṃ deśyate? yadi prajñāpanārtham, prajñāto dṛṣṭāntaḥ/ sa khalu laukikaparīkṣakāṇāṃ yasminn arthe buddhisāmyaṃ sa dṛṣṭānta iti/ tatprajñāpanārthaḥ kāraṇāpadeśo nirarthaka iti prasaṅgasamasyottaram//10//

Adhyāya 5, Āhnika 1, Sūtra 11

1121 atha pratidṛṣṭāntasamasyottaram —

pratidṛṣṭāntahetutve ca nāhetur dṛṣṭāntaḥ // 5.1.11 //

pratidṛṣṭāntaṃ bruvatā na viśeṣahetur apadiśyate, — anena prakāreṇa pratidṛṣṭānataḥ sādhako na dṛṣṭānta iti/ evaṃ pratidṛṣṭāntahetutve nāhetur dṛṣṭānta ity upapadyate/ sa ca katham ahetur na syāt? yady apratiṣiddhaḥ sādhakaḥ syād iti//11//

Adhyāya 5, Āhnika 1, Sūtra 12

1122

prāgutpatteḥ kāraṇābhāvād anutpattisamaḥ // 5.1.12 //

anityaḥ śabdaḥ prayatnānantarīyakatvād ghaṭavad ity ukte apara āha — prāgutpatter anutpanne śabde prayatnānantarīyakatvam anityatvakāraṇaṃ nāsti, tadabhāvāt nityatvaṃ prāptam, nityasya cotpattir nāsti/ anutpattyā pratyavasthānam anutpattisamaḥ//12//

Adhyāya 5, Āhnika 1, Sūtra 13

1123 asyottaram —

tathābhāvād utpannasya kāraṇopapatter na kāraṇapratiṣedhaḥ // 5.1.13 //

tathābhāvād utpannasyeti/ utpannaḥ khalv ayaṃ śabda iti bhavati/ prāgutapatteḥ śabda eva nāsti, utpannasya śabdabhāvāc chabdasya sataḥ prayatnānantarīyakatvam anityatvakāraṇam upapadyate, kāraṇopapatter ayukto 'yaṃ doṣaḥ prāgutpatteḥ kāraṇābhāvād iti//13//

Adhyāya 5, Āhnika 1, Sūtra 14

1125

sāmānyadṛṣṭāntayor aindriyakatve samāne nityānityasādharmyāt saṃśayasamaḥ // 5.1.14 //

anityaḥ śabdaḥ prayatnānantarīyakatvād ghaṭavad ity ukte hetau saṃśayena pratyavatiṣṭate — sati prayatnānantarīyakatve asty evāsya nityena sāmānyena sādharmyam aindriyakatvam, asti ca ghaṭenānityena, ato nityānityasādharmyād anivṛttiḥ saṃśaya iti//14//

Adhyāya 5, Āhnika 1, Sūtra 15

1126 asyottaram —

sādharmyāt saṃśaye na saṃśayo vaidharmyād ubhayathā vā saṃśaye 'tyantasaṃśayaprasaṅgo nityatvānabhyupagamāc ca sāmānysyāpratiṣedhaḥ // 5.1.15 //

viśeṣād vaidharmyād avadhāryamāṇe 'rthe puruṣa iti, na sthāṇupuruṣasādharmyāt saṃśayo 'vakāśaṃ labhate/ evaṃ vaidharmyād viśeṣāt prayatnānantarīyakatvād avadhāryamāṇe śabdasyānityatve nityānityasādharmyāt saṃśayo 'vakāśaṃ na labhate/ yadi vai labhate, tataḥ sthāṇupuruṣasādharmyānucchedād atyantaṃ saṃśayaḥ syāt/ gṛhyamāṇe ca viśeṣe nityaṃ sādharmyaṃ saṃśayahetur iti nābhyupagamyate/ na hi gṛhyamāṇe puruṣasya viśeṣe sthāṇupuruṣasādharmyaṃ saṃśayahetur bhavati//15//

Adhyāya 5, Āhnika 1, Sūtra 16

1127

ubhayasādharmyāt prakriyāsiddheḥ prakaraṇasamaḥ // 5.1.16 //

ubhayena nityena cānityena ca sādharmyāt pakṣapratipakṣayoḥ pravṛttiḥ prakriyā/ anityaḥ śabdaḥ prayatnānantarīyakatvād ghaṭavad ity ekaḥ pakṣaṃ pravarttayati, dvitīyaś ca nityasādharmyāt pratipakṣaṃ pravarttayati — nityaḥ śabdaḥ śrāvaṇatvāt śabdatvavad iti/ evaṃ ca sati prayatnānantarīyakatvād iti hetur anityasādharmyeṇa ucyamāno na prakaraṇam ativarttate, prakaraṇānativṛtter nirṇayānativartanam/ samānaṃ caitan nityasādharmyeṇocyamāṇe hetau/ tad idaṃ prakaraṇānativṛttyā pratyavasthānaṃ prakaraṇasamaḥ/ samānaṃ caitad vaidharmye 'pi, ubhayavaidharmyāt prakriyāsiddheḥ prakaraṇasama iti//16//

Adhyāya 5, Āhnika 1, Sūtra 17

1128 asyottaram —

pratipakṣāt prakaraṇasiddheḥ pratiṣedhānupapattiḥ pratipakṣopapatteḥ // 5.1.17 //

ubhayasādharmyāt prakriyāsiddhiṃ bruvatā pratipakṣāt prakriyāsiddhir uktā bhavati/ yady ubhayasādharmyam, tatra ekataraḥ pratipakṣa ity evaṃ saty upapannaḥ pratipakṣo bhavati/ pratipakṣopapatter anupapannaḥ pratiṣedhaḥ, yadi pratipakṣopapattiḥ pratiṣedho nopapadyate, atha pratiṣedhopapattiḥ pratipakṣo nopapadyate, pratipakṣopapattiḥ pratiṣedhopapattiś ceti vipratiṣiddham iti/ tattvānavadhāraṇāc ca prakriyāsiddhir viparyaye prakaraṇāvasānāt, tattvāvadhāraṇe hy avasitaṃ prakaraṇaṃ bhavatīti//17//

Adhyāya 5, Āhnika 1, Sūtra 18

1129

traikālyāsiddher hetor ahetusamaḥ // 5.1.18 //

hetuḥ sādhanam, tat sādhyāt pūrvaṃ paścāt saha vā bhavet/ yadi pūrvaṃ sādhanam, asati sādhye kasya sādhanam? atha paścād, asati sādhane kasyedaṃ sādhyam? atha yugapat sādhyasādane, dvayor vidyamānayoḥ kiṃ kasya sādhanaṃ kiṃ kasya sādhyam iti hetur ahetunā na viśiṣyate/ ahetunā sādharmyāt pratyavasthānam ahetusamaḥ//18//

Adhyāya 5, Āhnika 1, Sūtra 19

1130 asyottaram —

na hetutaḥ sādhyasiddhes traikālyāsiddhiḥ // 5.1.19 //

na traikālyāsiddhiḥ/ kasmāt? hetutaḥ sādhyasiddheḥ/ nirvartanīyasya nirvṛttir vijñeyasya vijñānam ubhayaṃ kāraṇato dṛśyate, so 'yaṃ mahān pratyakṣaviṣaya udāharaṇam iti/ yat tu khalūktam asati sādhye kasya sādhanam iti? yat tu nirvatyate yac ca vijñāpyate tasyeti//19//

Adhyāya 5, Āhnika 1, Sūtra 20

pratiṣedānupapatteś ca pratiṣeddhavyāpratiṣedhaḥ // 5.1.20 //

pūrvaṃ paścād yugapad vā pratiṣedha iti nopapadyate, pratiṣedhānupapatteḥ sthāpanāhetuḥ siddha iti//20//

Adhyāya 5, Āhnika 1, Sūtra 21

1131

arthāpattitaḥ pratipakṣasiddher arthāpattisamaḥ // 5.1.21 //

anityaḥ śabdaḥ prayatnānantarīyakatvād ghaṭavad iti sthāpite pakṣe arthāpattyā pratipakṣaṃ sādhayato 'rthāpattisamaḥ/ yadi prayatnānantarīyakatvād anityasādharmyād anityaḥ śabda iti, arthād āpadyate nityasādharmyān nitya iti, asti cāsya nityena sādharmyam asparśatvam iti//21//

Adhyāya 5, Āhnika 1, Sūtra 22

1132 asyottaram —

anuktasyārthāpatteḥ pakṣahāner upapattir anuktatvād anaikānatikatvāc cārthāpatteḥ // 5.1.22 //

anupapādya sāmarthyam anuktam arthād āpadyate iti bruvataḥ pakṣahāner upapattir anuktatvāt, anityapakṣasiddhāv arthād āpannaṃ nityapakṣasya hānir iti/ anaikānatikatvāc cārthāpatteḥ/

1133 ubhayapakṣasamā ceyam arthāpattiḥ/ yadi nityasādharmyād asparśatvād ākāśavac ca nityaḥ śabdaḥ arthād āpannam anityasādharmyāt prayatnānantarīyakatvād anitya iti/ na ceyaṃ viparyayamātrād ekāntenārthāpattiḥ/ na khalu vai ghaṇasya grāvṇaḥ patanam ity arthād āpadyate — dravāṇām apāṃ patanābhāva iti//22//

Adhyāya 5, Āhnika 1, Sūtra 23

ekadharmopapatter aviśeṣe sarvāviśeṣaprasaṅgāt sadbhāvaupapatter aviśeṣasamaḥ // 5.1.23 //

eko dharmaḥ prayatnānantarīyakatvaṃ śabdaghaṭayor upapadyata ity aviśeṣe ubhayor anityatve,

1134 sarvasyāviśeṣaḥ prasajyate/ katham? sadbhāvopapatteḥ/ eko dharmaḥ sadbhāvaḥ sarvasyopapadyate, sadbhāvopapatteḥ sarvāviśeṣaprasaṅgāt pratyavasthānam aviśeṣasamaḥ//23//

Adhyāya 5, Āhnika 1, Sūtra 24

asyottaram —

kvacit taddharmopapatteḥ kvacic cānupapatteḥ pratiṣedhābhāvaḥ // 5.1.24 //

yathā sādhyadṛṣṭāntayor ekadharmasya prayatnānantarīyakatvasyopapatter anityatvaṃ dharmāntaram aviśeṣaḥ, naivaṃ sarvabhāvānāṃ sadbhāvopapattinimittaṃ dharmāntaram asti, yena aviśeṣaḥ syāt/ atha matam anityatvam eva dharmānataraṃ sadbhāvopapattinimittaṃ bhāvānāṃ sarvatra syād iti, evaṃ khalu vai kalpyamāne anityāḥ sarve bhāvāḥ sadbhāvopapatter iti pakṣaḥ prāpnoti/ tatra pratijñārthavyatiriktam anyad udāharaṇaṃ nāsti, anudāharaṇaś ca hetur nāstīti/ pratijñaiekadeśasya codāharaṇatvam anupapannam,

1135 na hi sādhyam udāharaṇaṃ bhavati/ sataś ca nityānityabhāvāt anityatvānupapattiḥ/ tasmāt sadbhāvopapatteḥ sarvāviśeṣaprasaṅga iti nirabhidheyam etad vākyam iti/ sarvabhāvānāṃ sadbhāvopapatter anityatvam iti bruvatā 'nujñātaṃ śabdasyānityatvam, tatrānupapannaḥ pratiṣedha iti//24//

Adhyāya 5, Āhnika 1, Sūtra 25

1136

ubhayakāraṇopapatter upapattisamaḥ // 5.1.25 //

yady anityatvakāraṇam upapadyate śabdasyety anityaḥ śabdo nityatvakāraṇam apy upapadyate 'syāsparśatvam iti nityatvam apy upapadyate/ ubhayasyānityatvasya nityatvasya ca kāraṇopapattyā pratyavasthānam upapattisamaḥ//

Adhyāya 5, Āhnika 1, Sūtra 26

asyottaram —

upapattikāraṇābhyanujñānād apratiṣedhaḥ // 5.1.26 //

ubhayakāraṇopapatter iti bruvatā nānityatvakāraṇopapatter anityatvaṃ pratiṣidhyate, yadi pratiṣidhyate nobhayakāraṇopapattiḥ syāt/ ubhayakāraṇopapattivacanād anityatvakāraṇopapattir abhyanujñāyate, abhyanujñānād anupapannaḥ pratiṣedhaḥ/

1137 vyāghātāt pratiṣedha iti cet, samāno vyāghātaḥ/ ekasya nityatvānityatvaprasaṅgaṃ vyāhataṃ bruvatoktaṃ pratiṣedha iti cet? svapakṣaparapakṣayoḥ samāno vyāghātaḥ, sa ca naikatarasya sādhaka iti//26//

Adhyāya 5, Āhnika 1, Sūtra 27

nirdiṣṭakāraṇābhāve 'py upalambhād upalabdhisamaḥ // 5.1.27 //

nirdiṣṭasya prayatnānantarīyakatvasyānityatvakāraṇasyābhāve 'pi vāyunodanād vṛkṣaśākhābhaṅgajasya śabdasyānityatvam upalabhyate/

1138 nirdiṣṭasya sādhanasyābhāve 'pi sādhyadharmopalabdhyā pratyavasthānam upalabdhisamaḥ//27//

Adhyāya 5, Āhnika 1, Sūtra 28

1139 asyottaram —

kāraṇāntarād api taddharmopapatter apratiṣedhaḥ // 5.1.28 //

prayatnānantarīyakatvād iti bruvatā kāraṇata utpattir abhidhīyate, na kāryasya kāraṇaniyamaḥ/ yadi ca kāraṇāntarād apy utpadyamānasya śabdasya tad anityatvam upapadyate, kim atra pratiṣidhyata iti//28//

Adhyāya 5, Āhnika 1, Sūtra 29

1140 na prāg uccāraṇād vidyamānasya śabdasyānupalabdhiḥ, kasmāt ? āvaraṇāadyanupalabdheḥ/ yathā vidyamānasyodakāder arthasyāvaraṇāder anupalabdhiḥ naivaṃ śabdasyāgrahaṇakāraṇenāvaraṇādinānupalabdhiḥ/ gṛhyeta caitad asyāgrahaṇakāraṇam udakādivat, na gṛhyate/ tasmād udakādiviparītaḥ śabdo 'nupalabhyamāna iti/

tadanupalabdher anupalambhād abhāvasiddhau tadviparītopapatter anupalabdhisamaḥ // 5.1.29 //

teṣām āvaraṇādīnām anupalabdhir nopalabhyate/ anupalambhān nāstīty abhāvo 'syāḥ sidhyati/ abhāvasiddhau hetvabhāvāt tadviparītam astitvam āvaraṇādīnām avadhāryate/ tadviparītopapatter yatpratijñātaṃ na prāg uccāraṇād vidyamānasya śabdasyānupalabdhir ity etan na sidhyati/ so 'yaṃ hetur āvaraṇādyanupalabdher ity āvaraṇādiṣu cāvaraṇādyanupalabdhau ca samayānupalabdhyā pratyavasthito 'nupalabdhisamo bhavati//29//

Adhyāya 5, Āhnika 1, Sūtra 30

1141 asyottaram —

anupalambhāatmakatvād anupalabdher ahetuḥ // 5.1.30 //

āvaraṇādyanupalabdhir nāsti, anupalambhād ity ahetuḥ/ kasmāt? anupalambhātmakatvād anupalabdheḥ/ upalambhābhāvamātratvād anupalabdheḥ/ yad asti tad upalabdher viṣayaḥ, upalabdhyā tad astīti pratijñāyate/ yan nāsti tad anupalabdher viṣayaḥ, anupalabhyamānaṃ nāstīti pratijñāyate/ so 'yam āvaraṇādyanupalabheḥ anupalambha upalabdhyabhāve 'nupalabdhau svaviṣaye pravarttamāno na svaviṣayaṃ pratiṣedhati/

1142 apratiṣiddhā cāvaraṇādyanupalabdhir hetutvāya kalpate/ āvaraṇādīni tu vidyamānatvād upalabdher viṣayāḥ, teṣām upalabdhyā bhavitavyam/ yat tāni nopalabhyante, tad upalabdheḥ svaviṣayapratipādikāyā abhāvād anupalambhād anupalabdher viṣayo gamyate — na santy āvaraṇādīni śabdasyāgrahaṇakāraṇānīti/ anupalambhāt tv anupalabhiḥ sidhyati, viṣayaḥ sa tasyeti//30//

Adhyāya 5, Āhnika 1, Sūtra 31

1143

jñānavikalpānāṃ ca bhāvābhāvasaṃvedanād adhyātmam // 5.1.31 //

ahetur iti varttate/ śarīre śarīre jñānavikalpānāṃ bhāvābhāvau saṃvedanīyau/ asti me saṃśayajñānaṃ nāsti me saṃśayajñānam iti/ evaṃ pratyakṣānumānāgamasmṛtijñāneṣu/ seyam āvaraṇāadyanupalabdhir upalabdhyabhāvaḥ svasaṃvedyaḥ — nāsti me śabdasyāvaraṇādyupalabdhir iti nopalabhyante śabdasyāgrahaṇakāraṇāny āvaraṇādīnīti/ tatra yad uktaṃ tad anupalabdher anupalambhād abhāvasiddhir iti, etan nopapadyate//31//

Adhyāya 5, Āhnika 1, Sūtra 32

1144

sādharmyāt tulyadharmopapatteḥ sarvānityatvaprasaṅgād anityasamaḥ // 5.1.32 //

anityena ghaṭena sādharmyād anityaḥ śabda iti bruvato 'sti ghaṭenānityena sarvabhāvānāṃ sādharmyam iti sarvasyānityatvam aniṣṭaṃ sampadyate/ so 'yam anityatvena pratyavasthānād anityasama iti//32//

Adhyāya 5, Āhnika 1, Sūtra 33

1145 asyottaram —

sādharmyād asiddheḥ pratiṣedhāsiddhiḥ pratiṣedhyasādharmyāt // 5.1.33 //

pratijñādyavayavayuktaṃ vākyaṃ pakṣanivartakaṃ pratipakṣalakṣaṇaṃ pratiṣedhaḥ/ tasya pakṣeṇa pratiṣedhyena sādharmyaṃ pratijñādiyogaḥ/ tad yady anityasādharmyād anityatvasyāsiddhiḥ, sādharmyād asiddheḥ pratiṣedhasyāpy asiddhiḥ, pratiṣedhyena sādharmyād iti//33//

Adhyāya 5, Āhnika 1, Sūtra 34

dṛṣṭānte ca sādhyasādhanabhāvena prajñātasya dharmasya hetutvāt tasya cobhayathābhāvān nāviśeṣaḥ // 5.1.34 //

dṛṣṭānte yaḥ khalu dharmaḥ sādhyasādhanabhāvena prajñāyate, sa hetutvenābhidhīyate/ sa cobhayathā bhavati,

1146 — kenacit samānaḥ, kutaścid viśiṣṭaḥ/ sāmānyāt sādharmyaṃ viśeṣāc ca vaidharmyam/ evaṃ sādharmyaviśeṣo hetuḥ, nāviśeṣeṇa sādharmyamātraṃ vaidharmyamātraṃ vā/ sādharmyamātraṃ vaidharmyamātraṃ cāśritya bhavān āha — sādharmyāt tulyadharmopapatteḥ sarvānityatvaprasaṅgād anityasam iti, etad ayuktam iti/ aviśeṣasamapratiṣedhe ca yad uktaṃ tad api veditavyam//34//

Adhyāya 5, Āhnika 1, Sūtra 35

1147

nityam anityabhāvād anitye nityatvopapatter nityasamaḥ // 5.1.35 //

anityaḥ śabda iti pratijñāyate/ tad anityatvaṃ kiṃ śabde nityam athānityam? yadi tāvat sarvadā bhavati? dharmasya sadā bhāvād dharmiṇo 'pi sadā bhāva iti nityaḥ śabda iti/ atha na sarvadā bhavati? anityatvasyābhāvān nityaḥ śabdaḥ/ evaṃ nityatvena pratyavasthānān nityasamaḥ//35//

Adhyāya 5, Āhnika 1, Sūtra 36

1148 asyottaram —

pratiṣedhye nityam anityabhāvād anitye 'nityatvopapatteḥ pratiṣedhābhāvaḥ // 5.1.36 //

pratiṣedhye śabde nityam anityatvasya bhāvād ity ucyamāne 'nujñātaṃ śabdasyānityatvam, anityatvopapatteś ca nānityaḥ śabda iti pratiṣedho nopapadyate/ atha nābhyupagamyate, nityam anityatvasya bhāvād iti hetur na bhavatīti hetvabhāvāt pratiṣedhānupapattir iti/

1149 utapannasya nirodhād abhāvaḥ śabdasyānityatvam, tatra paripraśnānupapattiḥ/ yo 'yaṃ paripraśnaḥ — tad anityatvaṃ kiṃ śabde sarvadā bhavati atha neti, ayam anupapannaḥ/ kasmāt? utpannasya yo nirodhād abhāvaḥ śabdasya tad anityatvam; evaṃ ca saty adhikaraṇādheyavibhāgo vyāghātān nāstīti/ nityānityatvavirodhāc ca/ nityatvam anityatvaṃ ca ekasya dharmiṇo dharmāv iti virudhyete, na sambhavataḥ/

1150 tatra yad uktaṃ — nityam anityatvasya bhāvān nitya eva, tad avartamānārtham uktam iti//36//

Adhyāya 5, Āhnika 1, Sūtra 37

prayatnakāryānekatvāt kāryasamaḥ // 5.1.37 //

prayatnānantarīyakatvād anityaḥ śabda iti/ yasya prayatnānantaram ātmalābhaḥ tat khalv abhūtvā bhavati, yathā ghaṭādikāryam; anityam iti ca bhūtvā na bhavatīty etad vijñāyate/

1151 evam avasthite prayatnakāryānekatvād iti pratiṣedha ucyate/ prayatnānantaram ātmalābhaś ca dṛṣṭo ghaṭādīnām, vyavadhānāpohāc cābhivyaktir vyavahitānām/ tat kiṃ prayatnānantaram ātmalābhaḥ śabdasyāho 'bhivyaktir iti viśeṣo nāsti/ kāryāviśeṣeṇa pratyavasthānam kāryasamaḥ//37//

Adhyāya 5, Āhnika 1, Sūtra 38

1152 asyottaram —

kāryānyatve prayatnāhetutvam anupalabdhikāraṇopapatteḥ // 5.1.38 //

sati kāryānyatve anupalabdhikāraṇopapatteḥ prayatnasyāhetutvaṃ śabdasyābhivyaktau/ yatra prayatnānantaram abhivyaktis tatrānupalabdhikāraṇaṃ vyavadhānam upapadyate, vyavadhānāpohāc ca prayatnānantarabhāvino 'rthasyopalabdhilakṣaṇā 'bhivyaktir bhavatīti,

1153 na tu śabdasyānupalabdhikāraṇaṃ kiñcid upapadyate, yasya prayatnānantaram apohāc chabdasyopalabhilakṣaṇā 'bhivyaktir bhavatīti, tasmād utpadyate śabdo nābhivyajyate iti//38//

Adhyāya 5, Āhnika 1, Sūtra 39

1154 hetoś ced anaikāntikatvam upapadyate anaikātikatvād asādhakaḥ syād iti/ yadi cānaikāntikatvād asādhakatvam —

pratiṣedhe 'pi samāno doṣaḥ // 5.1.39 //

pratiṣedho 'py anaikāntikaḥ, kiñcit pratiṣedhati kiñcin neti anaikāntikatvād asādhaka iti/ atha vā śabdasyānityatvapakṣe prayatnānantaram utpādo nābhivyaktir iti viśeṣahetvabhāvaḥ, nityatvapakṣe 'pi prayatnānantaram abhivyaktir notpāda iti viśeṣahetvabhāvaḥ/ so 'yam ubhayapakṣasamo viśeṣahetvabhāva ity ubhayam apy anaikātikam iti//39//

Adhyāya 5, Āhnika 1, Sūtra 40

1155

sarvatraivam // 5.1.40 //

sarveṣu sādharmyaprabhṛtiṣu pratiṣedhahetuṣu yatra yatrāviśeṣo dṛśyate tatrobhayoḥ pakṣayoḥ samaḥ prasajyata iti//40//

Adhyāya 5, Āhnika 1, Sūtra 41

pratiṣedhavipratiṣedhe pratiṣedhadoṣavad doṣaḥ // 5.1.41 //

yo 'yaṃ pratiṣedhe 'pi samāno doṣo 'naikāntikatvam āpadyate so 'yaṃ pratiṣedhasya vipratiṣedhe 'pi samānaḥ/

1156 tatrānityaḥ śabdaḥ prayatnānantarīyakatvād iti sādhanavādinaḥ sthāpanā prathamaḥ pakṣaḥ/ prayatnakāryānekatvāt kāryasama iti dūṣaṇavādinaḥ pratiṣedhahetunā dvitīyaḥ pakṣaḥ/ sa ca pratiṣedha ity ucyate/ tasyāsya pratiṣedhe 'pi samāno doṣa iti tṛtīyaḥ pakṣaḥ vipratiṣedha ucyate/ tasmin pratiṣedhavipratiṣedhe 'pi samāno doṣo 'naikāntikatvaṃ caturthaḥ pakṣaḥ//41//

Adhyāya 5, Āhnika 1, Sūtra 42

pratiṣedhaṃ sadoṣam abhyupetya pratiṣedhavipratiṣedhe samāno doṣaprasaṅgo matānujñā // 5.1.42 //

pratiṣedhaṃ dvitīyaṃ pakṣaṃ sadoṣam abhyupetya taduddhāram akṛtvānujñāya pratiṣedhavipratiṣedhe tṛtīyapakṣe samānam anaikāntikatvam iti samānaṃ dūṣaṇaṃ prasañjayato dūṣaṇavādino matānujñā prasajyata iti pañcamaḥ pakṣaḥ//42//

Adhyāya 5, Āhnika 1, Sūtra 43

1157

svapakṣalakṣaṇāpekṣopapattyupasaṃhāre hetunirdeśe parapakṣadoṣābhyupagamāt samāno doṣaḥ // 5.1.43 //

sthāpanāpakṣe prayatnakāryānekatvād iti doṣaḥ sthāpanāhetuvādinaḥ svapakṣalakṣaṇo bhavati/ kasmāt? svapakṣasamutthatvāt/ so 'yaṃ svapakṣalakṣaṇaṃ doṣam apekṣamāṇo 'nuddhṛtyānujñāya pratiṣedhe 'pi samāno doṣa ity upapadyamānaṃ doṣaṃ parapakṣe upasaṃharati/ itthaṃ cānaikāntikaḥ pratiṣedha iti hetuṃ nirdiśati/ tatra svapakṣalakṣaṇāpekṣayopapadyamānadoṣopasaṃhāre hetunirdeśe ca saty anena parapakṣadoṣo 'bhyupagato bhavati/ kathaṃ kṛtvā? yaḥ pareṇa prayatnakāryānekatvād ityādinānaikāntikadoṣa uktaḥ, tam anuddhṛtya pratiṣedhe 'pi samāno doṣa ity āha/ evaṃ sthāpanāṃ sadoṣām abhyupetya pratiṣedhe 'pi samānaṃ doṣaṃ prasañjayataḥ parapakṣābhyupagamāt samāno doṣo bhavati/

1158 yathā parasya pratiṣedhaṃ sadoṣam abhyupetya pratiṣedhavipratiṣedhe 'pi samāno doṣaprasaṅgo matānujñā prasajyata iti, tathāsyāpi sthāpanāṃ sadoṣām abhyupetya pratiṣedhe 'pi samānaṃ doṣaṃ prasañjayato matānujñā prasajyata iti/ sa khalv ayaṃ ṣaṣṭhaḥ pakṣaḥ/ tatra khalu sthāpanāhetuvādinaḥ prathamatṛtīyapañcamapakṣāḥ, pratiṣedhahetuvādinaḥ dvitīyacaturthaṣaṣṭhapakṣāḥ/ teṣāṃ sādhvasādhutāyāṃ mīmāṃsyamānāyāṃ caturthaṣaṣṭhayor arthāviśeṣāt punaruktadoṣaprasaṅgaḥ/ caturthapakṣe samānadoṣatvaṃ parasyocyate --pratiṣedhavipratiṣedhe pratiṣedhadoṣavad doṣa iti/ ṣaṣṭhe 'pi parapakṣadoṣābhyupagamāt samāno doṣa iti samānadoṣatvam evocyate, nārthaviśeṣaḥ kaścid asti/ samānas tṛṭīyapañcamayoḥ punaruktadoṣaprasaṅgaḥ, tṛṭīyapakṣe 'pi pratiṣedhe 'pi samāno doṣa iti samānatvam abhyupagamyate/ pañcamapakṣe 'pi pratiṣedhavipratiṣedhe samāno doṣaprasaṅgo 'bhyupagamyate, nārthaviśeṣaḥ kaścid ucyata iti/ tatra pañcamaṣaṣṭhapakṣayor arthāviśeṣāt punaruktadoṣaprasaṅgaḥ, tṛtīyacaturthayor matānujñā, prathamadvitīyayor viśeṣahetvabhāva iti ṣaṭpakṣyām ubhayor asiddhiḥ/ kadā ṣaṭpakṣī? yadā pratiṣedhe 'pi samāno doṣa ity evaṃ pravarttate/ tadobhayoḥ pakṣayor asiddhiḥ/ yadā tu kāryānyatve prayatnāhetutvam anupalabdhikāraṇopapatter ity anena tṛṭīyapakṣo yujyate,

1159 tadā viśeṣahetuvacanāt prayatnānantaram ātmalābhaḥ śabdasya, nābhivyaktir iti siddhaḥ prathamapakṣo na ṣaṭpakṣī pravartata iti//43//

iti śrīvātsyāyanīye nyāyabhāṣye pañcamādhyāyasyādyam āhnikam/

1160 nyāyadarśanam pañcamādhyāyasya dvitīyam āhnikam vipratipattyapratipattyor vikalpān nigrahasthānabahutvam iti saṅkṣepeṇoktam, tad idānīṃ vibhajanīyam/ nigrahasthānāni khalu parājayavastūny aparādhādhikaraṇāni prāyeṇa pratijñādyavayavāśrayāṇi tattvavādinam atattvavādinaṃ cābhisaṃplavante/

1162