(२) नियोगप्रत्याख्यानम्—

ननु नियोगो (न) वाक्यार्थः । नियुक्तोहमिति प्रतीतेः । ततो नियोगादेव
नासितुं समर्थः ।

कोयन्नियोगो नाम । निशब्दो निःशेषार्थो योगार्थो युक्तिः । निरवशेषो योगो
नियोगः । निरवशेषत्वं अयोगस्य मनागप्यभावात् । अवश्यकर्त्तव्यता हि नियोगः । नियोगप्रा
माणिका हि नियोगप्रतिपत्तिमात्रतः प्रवर्त्तन्ते ।

अत्राह । वक्तृव्यापार25 इत्यादि । अयमर्थः ।

नियोगो भावना धातोरर्थो विधिरितीरिताः । यन्त्रारूढादयो न स्युः स्वभावादर्थसाधनाः ।। ३५ ।।

तस्माद् यो यस्य प्रतिभासते यथाप्रतिभं स वाक्यस्यार्थो न चेदमर्थतत्त्वं26 । यश्च
यथा व्याचष्टे तथा स शब्दो विगुणो न भवति न च तथार्थतत्त्वस्थितिः ।

किञ्च ।

नियुक्तेन निवृत्तिश्चेत्27 सर्व्वस्यातःप्रसज्यते । तत्स्वभावतयाकाशमनाकाशं न कस्यचित् ।। ३६ ।।

स्वभावोऽपि विपर्यासादन्यथा यदि गम्यते । विपर्य्यासाविपर्यासव्यवस्था कः करिष्यति ।। ३७ ।।

यदि विपर्यासान्नियोगपरादपि वचनान्न प्रवर्त्तते । तथा सति विपर्य्यासकल्पना
प्रवर्त्तमानेपि न व्याहन्यते । यथैव हि द्वेषादयं न प्रवर्त्तते विपर्यस्तस्तथा तत्पक्षपातादप
रोपि प्रवर्त्तत इति समानमेतत् ।

न च नियुक्तोहमित्येतत् प्रवर्त्तते । निष्फलनियोगे प्रवृत्तेरभावात् । प्रचण्डप्रभुनियोगे
निष्फलेप्यपायभयात् प्रवर्त्तते । प्रमाणान्तराच्च प्रतिपन्नोऽपायः । अत्र तु न प्रमा
णान्तरं । व्यर्थको नियोगस्तथा चेत् (।) भवतु28 को दोषः । न हि दृष्टेऽनुपपन्नं
नाम । प्रेक्षापूर्वकारी निष्फलनियोगे हि प्रेक्षावत्ता न स्यादित्युपालभ्यते (।) अपौरुषेये तु

कस्योपालम्भः । अपौरुषेये व्यर्थतेयैव न युक्तेति चेत् । नात्र किञ्चित् प्रमाण
मन्यत्रापौरुषेये तथाऽदृष्टेः ।।

यदि च नियोगमात्रात् प्रवर्त्ततेऽपौरुषेयात् स्वर्गकाम इति निष्फलं । जुह्यादिति


009

नियोगमात्रादेव नियोगप्रतिपत्तेः । अथ फलाभिलाषिणः फलोपदर्शनं । फलमेव तर्हि
तस्योपदर्शनीयं किन्नियोगेन (।) स्वयमेव फलाभिलाषात् प्रवर्तिष्यते ।

अपौरुषेयत्वादसम्बद्धतायामपि न चोद्यमेतदिति चेत् । निष्फलचोदनायामपि न
चोद्यमिति व्यर्थको वेदो नायुक्त: । किञ्च (।)

नियुज्यमानविषयनियोक्तृणां यदीष्यते । धर्म्मे नियोगः सर्व्वत्र न शब्दार्थोऽवतिष्ठते ।। ३८ ।।

नियोगो नामायं हि कस्य धर्म इति चिन्त्यतां । न खलु नियोगः पटादिपदार्थवद
परतन्त्रतया प्रतीयते । तत्रानेन नियमे नियोज्यादीनामन्यतमस्य धर्म्मेण भवितव्यमपरप्रकारा
सम्वेदनात् ।

नियोज्यधर्मिभावो हि तस्यानुष्ठेयता कुतः । सिद्धोऽपि यद्यनुष्ठेयो नानुष्ठाविरतिर्भवेत् ।। ३९ ।।

न खलु परिनिष्पन्नमनुष्ठातुं शक्यम् (।) अनुष्ठानं हि तत्र क्रियाविशेषः । स्वरूप
जननम्वा । क्रियाविशेषस्तावदनर्थक एव । परिनिष्पन्नस्य क्रिया किमर्थकारिणी ।
स्वरूपनिष्पादनन्तु परिनिष्पन्नस्येति व्याहतं । न च परिनिष्पन्नस्यापरमपरिनिष्पन्नमास्ते ।
अपरिनिष्पन्नस्य परिनिष्पन्नपदार्थस्वभावत्वायोगात् ।29 यो हि यद्रूपतयोपलभ्यते स
तत्स्वभावः (।) न चानिष्पन्नमुपलब्धुं शक्यं । पश्चादुपलभ्यत इति चेत् । तदयुक्तं यतः ।

तत्स्वभावतया पश्चादुपलब्धुं न शक्यते । वर्तमानस्वरूपस्य ग्रहणेध्यक्षवृत्तितः ।। ४० ।।

न खलु वर्त्तमानरूपोपग्रहप्रवृत्तमध्यक्षं पूर्वापररूपमीक्षितुं क्षमते । तस्मात्—

न पूर्वमेकतावृत्तिर्न 30 पश्चादक्षजन्मनः । ज्ञानस्याक्षानुसरणादध्यक्षमिति मीयते ।। ४१ ।।

तस्मान्नियोज्यपुरुषधर्मे नियोगे न शब्दार्थता ।

विषयधर्मतायामपि विषयस्यापरिनिष्पत्तेः स्वरूपाभावात् कथं शब्दादसौ प्रत्येतुं
शक्यः । न ह्यविद्यमानं शशविषाणादिकं तथा दृश्यतेऽनुष्ठानविषयत्वेन । केनचिद् रूपेण
विद्यमानं केनचिद् रूपेण नेति चेत् । तदसत् ।

येनासौ विद्यते भावस्तेनानुष्ठीयते न सः । विद्यते येन नैवासौ न तेनापि प्रतीयते ।। ४२ ।।
प्रतीयमानता तस्य सिद्धानुष्ठेयता न चेत् । तदेव तस्य स्वं रूपं न नियोगोऽन्यथा भवेत् ।। ४३ ।।
प्रतीयमानतामात्रं सामान्यं सर्व्ववस्तुनः । अनुष्ठेयतयैवास्य नियोगत्वमनन्यथा ।। ४४ ।।
यद्यनुष्ठेयता तत्र प्रतिभाति न चापरा । अनुष्ठानं भवेत् तत्र न तु सामान्यवेदने ।। ४५ ।।
सामान्यवेदने तत्र नानुष्ठेयार्थवेदनं । वाक्यस्य न भवेदर्थो नियोगस्तत्प्रवादिनां ।। ४६ ।।

ननु यागादिविषये नियुक्तोहमिति प्रतीयते । इयमेव च नियोगस्य प्रतीतिः शाब्दाद्
या नियुक्तोहमत्रानेनेति प्रतीतिः । तत्र नियोक्ता शब्दे पुरुषः वेदे प्रमाणाभावात् ।
नियोज्यः पुरुषो यागो विषयः सकलमिदं प्रतीयते । तत्र प्रतीतिर्भाव एव कथं प्रतीयत इति
कोयं पर्य्यनुयोगः ।

तदसत् ।

प्रतीयमानेन विना कस्य तत्र स्वरूपवित् । वेद्यते यत्स्वरूपेण तस्य तद्वेदनं मतं ।। ४७ ।।
010
न च स्वरूपस्याभावे स्वरूपस्यास्ति वेदनं । उपलम्भो यतः सत्ता सास्ति नास्ति नु सा कथं ।। ४८ ।।

न च प्रतीतिमात्रेण31 वस्त्वस्तीति प्रतीयते । परस्परविरुद्धार्था नागमेषु32 भवेदसौ ।। ४९ ।।

वेदादेव प्रतीतिश्चेद्धेतुदोषामलीमसात् । न लोकाननुसारेण वेदाद् बुद्धेरसम्भवात् ।। ५० ।।
यागादेरुपलब्धत्वाल्लोके शब्दार्थसम्भवात् । पृर्व्वदृष्टानुसारेण प्रतीतिर्नार्थसाधिका ।। ५१ ।।
कामशोकभयोन्माददोषोपप्लुतचेतसां । बुद्धिः पूर्व्वानुसारेण न दृष्टेष्टस्य साधिका
 ।। ५२ ।।
लोके च दृश्यते वाक्यपदार्थोपप्लवः क्वचित् । वेदे तदनुसारेणोपप्लवः किमसम्भवी ।। ५३ ।।
न तत्राशयदोषोस्ति कस्यचिन्मूढतादिकः । तत्राप्यप्रतिपत्तिः किन्न दोषः कस्यचिन्मतः ।। ५४ ।।

लोकेक्षाशयदोषेण 33 वस्तुसम्बन्धहानितः । न प्रमाणत्वमेषा च न न वेदेपि किं प्रमा ।। ५५ ।।

लोके वाक्यपदार्थानां विप्लवस्योपलब्धितः । वेदे त एव चेच्छब्दाः किन्न विप्लवसम्भवः ।। ५६ ।।

ननु यदि वेदः सत्त्यार्थो न भवति स्वतस्तदा लोके यागादिपदार्थस्य स्वयमप्रवृत्तेः ।
कथं यागादिक्रिया वृत्त्यनुपलम्भः34 । न हि स्वयं व्युत्पादयितुमिदं शक्यं । ततोऽविसम्वा
दभाग्यर्थप्रतिपादनात् प्रमाणं वेदः । एतत् सर्व्वागमेषु समानं । न हि प्रतिनियतागमा
र्थावान्तरविभागाः सर्व्वागमेष्वपि समुपलब्धाः स्वयमुत्प्रेपेक्ष्य विधातुं शक्याः पुरुषमात्रेण ।
अथवा सा किमशब्दलिङ्गं स्वयं कथञ्चिदनुस्मरतो न भवति बुद्धिर्यथा तथा क्रिया
परिकल्प्यते ।।

सर्व्वागमसमानत्वाद् यागाद्यर्थक्रियात्मनः । न सर्व्वैः करणन्तस्य तुल्यं वेदे पि किन्न तत् ।। ५७ ।।
न चेदादृतता शिष्टैरिंत्यन्योन्यसमाश्रयः । वेदार्थाचरणाच्छिष्टास्तदाचाराच्च स प्रमा ।। ५८ ।।

किञ्च ।

द्विजातयोपि जायन्ते आगमान्तरसङ्गितः । न भवत्येव चेत् तेषां न पापे रमते मतिः ।। ५९ ।।
पापेंतरव्यवस्थेयमायाता मानतः कुतः । पापात्मता (ऽ) द्विजत्वेन पापत्वादद्विजात्मता ।। ६० ।।
किंच द्विजातिता नाम जातिगोत्रक्रियादितः । शक्या ज्ञातुं विवेकान्न द्विजानां शिष्टता कुतः ।। ६१ ।।

न खलु द्विजादिभावः प्रमाणगोचरचारी । स हि जातियोगलक्षणो गोत्रलक्षणः
क्रियासामर्थ्यातिशययोगो वा भवेत् । न तावद् गोत्वादिजातिमिव तज्जातिमाकार
विशेषादेव केचिदवधारयितुमीशते । आकृतिसङ्करस्य दर्शनात् । शूद्राद्यभिमतानामपि
सैवाकृतिरुपलभ्यते । न खलु वाहुलेयाद्याकृतय इव कौण्डिन्यादीनामपि विजातीयाभि
मतव्यक्तिविलक्षणा व्यक्तय उपलभ्यन्ते । अतएव व्यक्तिसङ्करेण सन्देहविषयत्वादुपदेश
सहितं प्रत्यक्षं प्रमाणं ।

परोपदेशप्रामाण्यं प्रत्यक्षार्थे न युक्तिमत् । उपदेशो हि लोकानामन्यथापि प्रवर्त्तते ।। ६२ ।।

यदि खलु बाह्मणत्वादिजातिः प्रत्यक्षेणेक्ष्यते । परोपदेशस्य व्यर्थता । नहि प्रत्यक्षार्थे
परोपदेशो गरीयान् । तथा चेन्न परोपदेशतः सन्देहः स्यात् । अतएव प्रत्यक्षं सहायमपेक्षते ।

उपदेशं विनाध्यक्षं यद्यर्थस्य प्रसाधकं । तदोपदेशसत्त्यत्वं विधातुं नान्यथा क्षमं ।। ६३ ।।

यदा तु पुनः (प्रत्यक्षं) केवलमसमर्थमुपदेशश्च तदा द्वयमसमर्थं पुथक् सहितमपि
तादृशमेवेति । न जातिग्रहणे सामर्थ्यंमासादयेत् । सामग्र्याः सामर्थ्यमिति चेत् । नास्त्येतत् ।


011
कार्यदर्शनतः सर्वा सामग्रीयं प्रतीयते । अंकुरादिवदत्रापि न कार्यं किञ्चिदीक्ष्यते ।। ६४ ।।

न हि घटपटसामग्री शाल्यङ्करेऽन्यत्र वा भवति । अन्वयव्यतिरेकाभ्यां हि जलादीना
मेव तत्त्वोपलब्धेः । न चात्र तथा कार्यं जातिनिश्चयलक्षणमुपलभ्यते । काञ्चनाद्युपदेशस्य
हि यदा सत्त्यताशङ्का तदा प्रत्यक्षदर्शनादसौ निवर्त्तते । नैवं जात्युपदेशस्यासत्त्यता
शङ्का तदा प्रत्यक्षदर्शनादसौ निवर्तते । नैवं जात्युपदेशस्यासत्त्यता शङ्कायां प्रत्यक्षात्
सत्त्यता जातिस्वरूपग्रहणाकारात् । सुवर्ण्णादौ हि रूपविशेषसद्भावादेवं भूतमेव सुवर्ण्ण
भवतीति व्यवहारस्य परिसमाप्तेर्दृष्टस्य न काचित् क्षतिः । अत्र तु पुनरेवंविध
मेव ब्राह्मण्यमिति न पादप्रसारणमात्रं त्राणं । पारमार्थिकपरलोकव्यवहारस्य वाञ्छितत्वात् ।
एक वाक्यतया हि सुवर्ण्णं सत्त्यं भवति न तु ब्राह्मण्यं । किञ्च । तच्छङ्कायां गोत्रो
पदेशान्तरादिनिरूपणमेव क्रियते । नान्य उपायः ।

अथाध्ययनादिना क्रियाविशेषणं ज्ञायते नोपदेशमात्रात् । तदप्यसत् ।

द्विजातित्वे क्रिया साध्या न क्रियातो द्विजातिता ।

संस्कारा अपि नैव स्युर्जाति-निश्चय-वर्जिता ।। ६५ ।।

जातिवर्जितस्य हि न स्वाध्यायाध्ययनसंस्कारादयो द्विजातित्वादिकमादधति ।
सर्व्वस्य तथा द्विजत्वप्रसङ्गात् । अपि च ।

यदि प्रत्यक्षतो जातिर्न प्रतीयते केवलात् । वचनादपि नैवास्याः प्रतीतिरविरौधिनी ।। ६६ ।।

प्रथमं हि प्रवर्त्तमानमध्यक्षं न तावद् द्विजत्वादिविवेकमुपकल्पयितुमलं ततः परमु
पदेशोऽपेक्ष्यते । यदि प्रत्यक्षतो न प्रतीयाद् वचनादपि नैव प्रत्येष्यति । तदपि हि वचनमु
पलम्भमेव ख्यापयति । न खलु पुरुषवचनपरिज्ञानप्रवर्त्तितं निश्चयमुपजनयति । पुरुषो
पर्यनुयुक्तः कथम्भवतेदमज्ञायीति गोत्रसंस्कारादिकमेव परिज्ञानविषयतयोपदिशति । न
जात्युपलम्भं कथयति । सैव जातिरिति चेदुक्तमत्रोत्तरं (।) द्विजातित्वे क्रिया न तु तदेव
द्विजातित्वं ।

अथ गोत्रलक्षणा जातिः । तथा च (।) ब्रह्मणोऽपत्त्यं ब्राह्मण इति हि व्यपदिशन्ति ।

ब्रह्मणोऽपत्त्यतामात्रात् ब्राह्मण्यति प्रसज्यते । न कश्चिदब्राह्मतनोरुत्पन्नः क्वचिदिष्यते ।। ६७ ।।
अन्तरा जातिभदश्चेन्निर्निमित्तः कथम्भवेत् । अन्तराले क्रियाभेदाद् गोत्रेणार्थो न कस्यचित् ।। ६८ ।।
अथ द्विजादिगोत्राणामनादिर्भेद इष्यते । ज्ञायतां स कथन्नाम प्रमाणस्याप्रवृत्तितः ।। ६९ ।।
क्रिया तदपरिज्ञानादक्रियैव प्रसज्यते । अविच्छेदश्च गोत्रस्य प्रत्येंतुं शक्यते न च ।। ७० ।।
अविच्छेदो न नियतः कस्यचिद् गोत्रभाविनः । सूतमागधचण्डालाः कथं सम्भविनोन्यथा ।। ७१ ।।
ज्ञायन्त एव ते तज्ज्ञैरिति चेन्नियमो न हि । अनादिगोत्रपद्धत्यामस्यान्न स्खलनं स्त्रिया ।। ७२ ।।
इति ज्ञातं कथं नाम कामार्त्ता हि सदा स्त्रियः । ब्राह्मणत्वे स्थिते पूर्वं तद्‌गोत्रत्वस्य35 सम्भवः ।। ७३ ।।
तदास्थितेः कथङ्गोत्रं सेयमन्धपरम्परा । अथ शक्तिविशेषेण योगे ब्राह्मण्यमिष्यते ।। ७४ ।।
इदानीन्दृश्यते नैव शक्तेरतिशयः क्वचित् । श्रूयते पूर्वकालश्चेत् सर्वत्रेति वृथा वचः ।। ७५ ।।
सर्वागमप्रसिद्धानां शक्तेरतिशयो महान् । योगिनां गीयते पूर्व्वसिद्धानामविगानतः ।। ७६ ।।
012

तस्मान्न शक्तिविशेषयोगो द्विजातित्वं युक्तं ।

न च वेदवचः किञ्चिद् द्विजातित्वादि प्र36 (?)साधकं ।

व्यक्तेः सामान्यवचनमनुक्तसममेव तत् ।। ७७ ।।

नहि वेदो देवदत्तादीनां ब्राह्मणत्वमुपदिशति । सर्व्वदाऽविद्यमानत्वात् । वेदस्य च
सर्वदा भावात् । अर्थस्याभावकाले वेदोपदेशः कथं सार्थकः । यदा भविष्यति तदा तथैति चेत् ।

अनर्थकः कथं वेदः पश्चादर्थेन सङ्गतः । उदासीनस्वरूपस्य37 तत्र व्यापृतता कथं ।। ७८ ।।

न खलु स्वभावाभावयो38 र्व्वेदस्य विशेष उपलभ्यते । तत्स्वभावत्वे च सर्व्वदा कथ
मयं विभागं प्रतीयात् ।

तस्मान्नेदं ब्राह्मणत्वादिकं प्रत्यक्षादुपदेशादुभयाद् वेदाद वा प्रतीयते । तदप्रतीयमानं
कथमुपयोगीति किन्तेन कर्त्तव्यं । ततः संव्यवहारमात्रप्रसिद्धं ब्राह्मण्यं । ततो ब्राह्मणा अपि
बेदान्नार्थक्रियाक्रमकृत इति कथं व्यवहारसंवादो वेदात् । कस्यचित्तु व्यवहारो वेदविपर्य्यया
दपीति न वेदावेदयोर्विशेषः । तस्मान्नापरीक्षिताद् वेदन्नियोगमात्रादेव प्रवर्त्तनं युक्तं । ततोऽ
प्रवर्त्तकत्वादप्रामाण्यं ।

अथ नियोक्तृधर्मता नियोगस्य । तदयुक्तं ।

नियोक्तुःसिद्धरूपत्वान्नियोगस्यापि सिद्धता । सम्पाद्यो न नियोगः स्यात् सिद्धं सम्पाद्यतां कथं ।। ७९ ।।

न खलु सिद्धमपरनिरपेक्षं कथञ्चित् सम्पादयितुं शक्यं । तथा चेदनुपरतिरेव सम्प
(।) दनाया इति व्यर्थता प्रमाणस्य ।

अथ नियोजकधर्मत्वेपि नियोज्यविषयापेक्षया नियोगस्तथात्वं प्रतिलभते । नियोज्य
रहितः कश्िचन्न नियोगः प्रतीयते । तथा नियोगविषयम्विना नास्ति नियोगता । तथाहि (।)

नियुक्तोहमनेनात्र विषय (ये नियोग) इति प्रतीतिः ।

>यतः (।)

नियोगः प्रेरणारूपो विना न विषयं क्वचित् ।

नियोज्योपि नियोज्यत्वमात्मनः सोऽवगच्छति39 ।। ८० ।।

स च तथाभूतो नियोगः साध्य एव । न खलु स्वाव्यापारसाधनं विना नियोगः
साधित इति भवति । एवन्तर्हि धात्वर्थ नियोगभावनानां परस्परसम्बन्धो नियोगः । स च
प्रतीतिकाले नास्ति । तत् कथं नियोगे वाक्यार्थे निरालम्बनता न भवेत् । न च नियोगः
परस्परसापेक्षधात्वर्थादिव्यतिरेकेणापर उपलभ्यते । सम्बन्धश्च हेतुफलभावेन व्यवस्थितानां
क्रमभाविनां न प्रतिभासगोचरः स्वरूपप्रतिभासस्य विद्यमानविषयत्वात् । पररूपप्रतिभासस्य
चातत्प्रतिभासत्वात् । न खल्वन्यदन्यरूपेण प्रतिभासते । तथा च निरालम्बने कान्यापोह
विषया श्रुतिः । तथा हि । कुरु यागादिकमिति । यागकर्तृकत्वमात्मनः प्रतीतिविषयप्राप्तं
मन्यमा च प्रतीतिकाले तदस्ति । न च


013

शब्दात् प्रागप्रतिपन्नं प्रत्येतुं शक्यं । येन हि प्राग् यागादिक्रियाविष्टो परः प्रतिपन्नः स
एवात्मनः परस्य वा तथाभावमवगच्छति नान्यः । पूर्व्वानुसारेण चेयं प्रतीतिरन्यापोह
विषयतामात्मनो नातिक्रामति । न च प्रत्यक्षतः कर्तृत्वमपि पूर्व प्रतिपन्नं । पौर्व्वा
पर्य्ये प्रत्यक्षस्यावृत्तेः । सांव्यवहारिकप्रत्यक्षापेक्षया तु प्रतीतिरित्युच्यते । सर्व्वथा पूर्व्व
प्रतीत्यनुसरणादात्मनः कर्त्तृत्वप्रतीतिः ।

अथापि न कर्त्तृत्वेनासौ प्रेर्यते किन्त्वधिकारित्वेनैव (।) न ह्यकुर्व्वन् कर्त्ता भवति ।
अधिकारित्वन्तु योग्यतया । तदप्यसत् ।

योग्यताविषये क्वापि विना न विषयेंण सा । विषयात्यक्षतायाञ्च प्रतीता योग्यता कथं ।। ८१ ।।

न खलु योग्यताविषयं स्वव्यापारमजानानस्तद्विषयविशिष्टां योग्यतां स्वरूपतोऽवगच्छति ।
ततः कर्त्तृत्ववदत्रापि दोष एव ।

विचारगोचरातीतो वचारचरितैः कथं । नियोग इष्यते वाक्यस्यार्थ आचार्यमुष्टितः40 ।। ८२ ।।

न खलु विचार्यमाणो नियोगः कश्चिदस्ति । यथा कल्पनमयोगात् ।

शुद्धकार्यस्य किं रूपनियोगः कीर्त्तितः परैः । केवला प्रेरणा कार्यसङ्गनाथ विपर्ययः ।। ८३ ।।
प्राधान्यात् कार्यरूपत्वं नियोगस्य किमिष्यते । किं वा प्रेरकता तस्य प्राधान्यादुच्यते परैः ।। ८४ ।।
कार्यस्य प्रेरणायाश्च सम्बन्धे किन्नियोगता । नियोगः समुदायोथ यद्वा तदुभयात् परः ।। ८५ ।।
यन्त्रारूढस्तथाभीष्टो भोग्यरूपो थवा स किं । पुरुषो वा नियोगःस्यादिति पक्षाः परैः कृताः ।। ८६ ।।

(१) शुद्धकार्यनियोगवादिनां मतं ।41

प्रत्ययार्थों नियोगश्च यतः शुद्धः प्रतीयते । कार्यरूपश्च तेनात्र शुध्दं कार्यमसौ मतः ।। ८७ ।।
विशेषणन्तु यत्तस्य किंचिदन्यत् प्रतीयते । प्रत्ययार्थो न तद् युक्तं धात्वर्थः स्वर्ग्गकामवत् ।। ८८ ।।
प्रेरकत्वन्तु यत् तस्य विशेषणमिहेष्यते । तस्याप्रत्ययवाच्यत्वाच् छब्दे कार्यनियोगता ।। ८९ ।।

(२) शुद्धप्रेरणानियोगवादः ।42

प्रेरणैव नियोगेत्र शुद्धा सर्व्वत्र गम्यते । नाप्रेरितो यतः कश्चिन्नियुक्तं स्वम्प्रबुध्यते ।। ९० ।।

(३) प्रेरणासङ्गतकार्यनियोगपक्षः ।

ममेदं कार्यमित्येवं ज्ञातं पूर्वं यदा भवेत् । स्वसिद्धौ प्रेरकन्तत् स्यादन्यथा तन्न सिध्यति ।। ९१ ।।

(४) कार्यसङ्गतप्रेरणावादिनः प्राहुः ।

प्रेर्यते पुरुषो नैव कार्येणेह विना क्वचित् । ततश्च प्रेरणा प्रोक्ता नियोगः कार्यसङ्गता ।। ९२ ।।

(५) कार्यस्यैवोपचारतः प्रवर्तकत्ववादिनः प्राहुः ।

प्रेरणाविषयः कार्यं न तु तत् प्रेरकं स्वतः । व्यापारस्तु प्रमाणस्य प्रमेय उपचर्यते ।। ९३ ।।

(६) सम्बन्ध एवोभयोर्नियोग इत्यपरे ।

प्रेरणा हि विना कार्य प्रेरिका नैव कस्यचित् । कार्यं वा प्रेरणा योगो नियोगस्तेन सम्मतः ।। ९४ ।।

(७) समुदायवादेप्ययमभिप्रायः ।

014
परस्पराविनाभूतं द्वयमेतत् प्रतीयते । नियोगः समुदायोऽस्मात् कार्यप्रेरणयोर्यतः ।। ९५ ।।

(८) अपरे पुनराहुः । उभयस्वभावनिर्मुक्तो वाक्यार्थः ।

सिद्धमेकं यतो ब्रह्मगतमाम्नायतः सदा । सिद्धत्वेन न तत् कार्यं प्रेरकं कुत एव तत् ।। ९६ ।।

(९) यन्त्रारूढनियोगवादिनां43 मतं ।

कामी यत्रैव यः कश्चिन्नियोगे सति तत्र स । विषयारूढमात्मानं मन्यमानः प्रवर्तते ।। ९७ ।।

(१०) भोग्यरूपनियोगवादिनां प्रवादः ।

ममेदं भोग्यमित्येवं भोग्यरूपं प्रतीयते । ममत्वेन च विज्ञानं भोक्तर्येव व्यवस्थितं ।। ९८ ।।
स्वामित्वेनाभिमानो हि भोक्तर्यत्र भवेदयं । भोग्यन्तदेव विज्ञेयं तदेव स्वं निरूप्यते ।। ९९ ।।
साध्यरूपतया येन ममेदमिति गम्यते । तत्प्रसाध्येन रूपेण भोग्यं स्वं व्यपदिश्यते ।। १०० ।।

सिद्धरूपं44 हि यद् भोग्यं न नियोगः स तावता । साध्यत्वेनेह भोग्यस्य प्रेरकत्वान्नियोगता ।। १०१ ।।

(११) पुरुषनियोगवादिनिः ।45

ममेदं कार्यमित्येवं मन्यते पुरुषः सदा । पुंसः कार्यविशिष्टत्वं नियोगोस्य च वाच्यता ।। १०२ ।।
कार्यंस्य सिद्धौ जातायां तद्युक्तःपुरुषस्तदा । भवेत् साधित इत्येवं पुमान् वाक्यार्थ उच्यते ।। १०३ ।।

सर्व्वत्र च वाक्यार्थेऽष्ट प्रकारो भेदः ।

प्रमाणं किन्नियोगः स्यात् प्रमेयमथवा पुनः । उभयेन विहीनो वा द्वयरूपोथवा पुनः ।। १०४ ।।
शब्दव्यापाररूपो वा व्यापारः पुरुषस्य वा । द्वयव्यापाररूपो वा द्वयाव्यापार एव वा ।। १०५ ।।

अत्रोच्यते । सर्व्वमेतदसङ्गतं (।) यतः ।

प्रेरणारहितं कार्यं नियोज्येंन विवर्जितं । नियोगो नैव कस्यापि46 नियोग इति कीर्त्यते ।। १०६ ।।

वृत्तिर्नियोगशब्दस्य शुद्धे कार्ये यदा मता । संज्ञा मात्रान्नियोगत्वं भवत् केन निवार्यते ।। १०७ ।।
यक्तस्तु पुरुषः कार्ये तत्र नैव प्रतीयते । नियोगः स कथन्नाम सिद्धातीतादिबोधवत् ।। १०८ ।।
नियोजकस्य धर्म्मोयं नियोगो लोकसम्मतः । तदेव कार्यमिति चेत् सिद्धत्वान्नास्य साध्यता ।। १०९ ।।
साध्यत्वेन नियोगोयमिति चेद व्यपदिश्यते । विषये तस्य तत्त्वेन उपचारात् प्रकीर्त्तनं ।। ११० ।।
असिद्धस्य च तस्यास्तु कथं प्रेरकरूपता । साध्यत्वेनावबोधोस्य प्रेरकत्वं यदीष्यते ।। १११ ।।
अप्रसिद्धस्य साध्यत्वं बोधः सिद्धात्मकस्य च । परस्परविरूद्धत्वमेकस्य कथमिष्यते ।। ११२ ।।
साध्यरूपतयातस्य प्रतीतिः प्रेरिका यदि । नियोगत्वं प्रतीतेः स्यान्न नियोगस्य तत्त्वतः ।। ११३ ।।

47तथा (।)

नियोगो यदि वाक्यार्थः प्रमाणं किं भविष्यति । मानरूपो नियोगश्चेत् प्रमेयं किं पुनर्भवेते ।। ११४ ।।
नियोगः पुरुषस्येष्टो व्यापारस्तत्त्वतो यदि । व्यापारः पुरुषस्यासौ भावनैवान्यवा (ि)चका ।। ११५ ।।
वाक्यव्यापारपक्षे तु भवेत् सा शब्दभावन । शब्दात्मभावनामाहुरन्यामेव लिङादयः ।। ११६ ।।
शब्दादेव त्वसौ जाताः पुरुषः किं प्रवर्तते । शब्देन प्रेरितोनो चेत् स्वव्यापारे प्रवर्त्तते ।। ११७ ।।
शब्देनाचोदितत्वेऽस्य कथमस्तु प्रवर्त्तनं । शब्देन चोदने तस्य निरालम्बनता धियः ।। ११८ ।।

015

एवं यन्त्रारुढादयोपि वाक्यार्था वाच्यदोषाः । यतः ।

यन्त्रारूढतया भोग्यभोक्‌त्रो (:) सम्बन्ध उच्यते ।

न सम्बन्धोऽस्ति भोग्यत्मारूढश्च न नरस्तदा ।। ११९ ।।
प्रतीतिकाले सर्व्वस्य साध्यत्वेनास्वरूपता । तदेव तस्य रूपञ्चेन्न साध्यत्वस्य हानितः ।। १२० ।।

एवं नियोगः प्रत्याख्यातः ।

  1. ४ व्याख्यातृ॰

  2. ५ चैवम॰

  3. ६ प्रवृत्तिः

  4. ७ मेद्-मोद्-दे

  5. १ निष्पन्नस्यानिष्पन्नस्वभावायोगात्

  6. २ तावित्ति ।

  7. १ न चोपलब्धिमात्रेण

  8. २ नहि तत्र

  9. ३ लोक आशय॰

  10. ४ वृत्त्युपलम्भः

  11. १ तद्गोत्रस्य हि

  12. १ द्विजत्वादि

  13. २ निष्क्रियस्वरूपस्य

  14. ३ सदसदर्थयो॰

  15. ४ नियोज्योऽपि (नि) योज्यस्यात्मनि स हि न स्यात् ।

  16. १ आचार्यदेशनात्

  17. २ पद्यबद्धमेतद् वाक्यम् ।

  18. ३ ॰वादे

  19. १ नियोगेच्छावादिनां

  20. २ सिद्धं ॰

  21. ३ ऊचुरित्यधिकम्

  22. ४ उपयोगो न कस्यापि

  23. ५ इतः प्रारम्यते बम्-पो-ग्ञिस्-प (द्वितीयामाह्निकम्)