397
sarvamidaṃ paricūrṇya samāṃśaṃ bhāvitabhṛṅgarasaṃ divasādau /
viṃśativāramidaṃ madhulehaṃ viṃśatimehaharaṃ haridṛṣṭam // VRs_17.131 //

atha mehāriḥ /-\-

sūtaṃ bāhumitaṃ baliṃ śaśimitaṃ sammardya tat kajjalīṃ
kṛtvā kṛṣṇahiraṇyatoyasahitāṃ sammardya ghasraṃ punaḥ /
kūpyāmabhrakakālikāṃ supihitāṃ mṛtsnāṃśukaiḥ saptabhiḥ
saṃveṣṭya tridinaṃ viśoṣya lavaṇāpūrṇe kṣipedbhāṇḍake // VRs_17.132 //
dagdhvā yāmacatuṣṭaye tu śiśirāṃ bhittvā ca tāṃ kūpikāṃ
taṃ sūtaṃ dvilavaṃ lavañca gaganaṃ lohaṃ lavaṃ mardayet /
siddho vallamitaḥ sitā ca madhunā vatsādanīsattvato
no cet kṣaudrakaṇāyutaśca tarasā sarvapramehān jayet // VRs_17.133 //
rogādhīśvarapāṇḍukāmalaharidrābhatvapittodbhavān
sarvāṃśca pradarāmayān vijayate mehārināmā rasaḥ // VRs_17.134 //