सानुभावविभावास्तु चिन्ताद्याः पूर्वदर्शिताः ।

गुणकीर्तनं तु स्पष्टत्वान्न व्याख्यातम् ।1102

चिन्तादयस्तु व्यभिचारिभावनिरूपणप्रस्तावे निरूपितत्वान्नेहोच्यन्त इत्याह सानुभावेति । गुणकीर्तनं स्पष्टत्वान्नोच्यत इत्याह गुणकीर्तनं त्विति ।

  1. A.T.A. reads guṇakīrtanaṃ tu spaṣṭatvāt na vyākhyātam ihaiva tu, which was perhaps intended as a half of a kārikā, but the first foot of this line shows nine syllables. B.M. also seems to give it as a half of a kārikā, but the transcript reads as guṇākhyānaṃ prasiddhatvāt na vyākhyātam ato mayā. N.S.P. gives it as a line of the Avaloka. The sentence as a metrical line is however jarring.