अथोत्थापकः—

उत्थापकस्तु यत्रादौ युद्धायोत्थापयेत् परम् ॥ ५४ ॥

128 यथा वीरचरिते—

आनन्दाय च विस्मयाय च मया दृष्टोऽसि दुःखाय वा वैतृष्ण्यं नु कृतोऽद्य संप्रति मम त्वद्दर्शने चक्षुषः ।
त्वत्सांगत्यसुखस्य नास्मि विषयः किं वा बहुव्याहृतै- रस्मिन् विश्रुतजामदग्न्यविजये बाहौ धनुर्जृभ्भताम् ॥668

  1. ५।४९