रङ्गं प्रसाद्य मधुरैः श्लोकैः काव्यार्थसूचकैः ।
ऋतुं कंचिदुपादाय भारतीं वृत्तिमाश्रयेत् ॥ ४ ॥

रङ्गस्य 701प्रशस्तिं काव्यार्थानुगतार्थैः श्लोकैः कृत्वा—

औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः ।
दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे संगमे संरोहत्पुलका हरेण हसताश्लिष्टा शिवा पातु वः ॥702
703इत्यादिभिरिव भारतीं वृत्तिमाश्रयेत् ।

  1. A.T.A. prasaktim.

  2. रत्ना॰ १।२
  3. N.S.P. ityādibhir eva.