48 viśeṣyāntaravyavacchedas tathā viśeṣaṇasannidhāne viśeṣaṇāntarasyāpi
vyavacchedaḥ syāt.924 na.925

pratiyo
givyavacchedaḥ sarvatrārtheṣu gamyate|

tathā prasiddheḥ sāmarthyād vivakṣānugamād dhvaneḥ||926

caitre 'dhanurdharatvaṃ927 pratiyogi. pārthe928 'pi pratiyogī rādheyaḥ929. ta
thā
viśeṣaṇena saha nipātasya vacane 'yogavyavacchede 'pi yadi śaṅkyate
pūrvaṃ Sh77 kim anyo 'py asya guṇo 'sti tadā sakalaguṇavyavacchedo
'vyabhicāri
varjyaḥ. caitro dhanurdhara eva na paṇḍitādiḥ. tathā
pārthe 'pi yadi rāmādikodaṇḍapāṇḍityaṃ930 paripiṇḍayet kaścit931 tadā tatrāpi932
tadanyasakalanirāsaḥ.


tad evaṃ prati
yogivyavaccheda iti sāmānyalakṣaṇam. sa ca pratiyogī
trividho 'yogādiprakāreṇa. dharmāntarakriyāntaraviśeṣyāntarayogavya
vacchedād anyayogavyavacchedo 'pi 37a tridhā sampradhāryah.


prastute 'pi jijñāsitaviśeṣe dharmiṇi sann ity avadhāryam, na tu
tatraiveti noktadoṣaḥ. tathā sādhyasyāpi dharmisambandho 'yogavyava
cchedena vedyaḥ.


yat punar ucyate:


pitroś ca brāhmaṇatvena putrabrāhmaṇatābhidhā|

sarvalokapratītā933 na pakṣadharmam apekṣate||934

śiśur ayaṃ brāhmaṇo mātāpitror brāhmaṇyāt, tathā palvale kumuda
prakāśena ca
ndrodayānumāne, na lakṣyate pakṣasaṅgatiḥ. ātapasad
bhāvāt parabhāge cchāyāsambhavaḥ, tamasy ulmukavilokane dūre
dhūmānumānam, candrodayād ambhodhi
vṛddhyanumānam, tāmbūla
vallyāḥ935 patrasaṅkocadarśanād dāhānumānam, vinā pakṣadharmatayā.
tasmāt Sh78 pratibandho liṅgasya lakṣaṇam, na pakṣadharmatā.
sāmānye
na ca vyāptigrahe pakṣadharmasyāpi praviṣṭatvāt. mayūra
dhvanir ayam936 iti cānākṣiptadeśakālā pratītiḥ937 pakṣadharmatānapekṣaṇī.
kiṃ vā prayojanaṃ pakṣa
dharmatvasya rūpasyeti.
Sh78,4 tad api sarvatra pakṣasambhavād ayuktam. tathā hi: yasyaiva
brāhmaṇyaṃ śiśoḥ sādhyaṃ tasyaiva mātāpitror brāhmaṇyaṃ hetuḥ.

  1. Cf. PVV 428,10-12 ad PV IV 193: nanu yathā pārtha eva dhanurdhara iti viśeṣaṇasya sannidhānāt nipātasya viśeṣyāntaravyavacchedaḥ, tathā viśeṣaṇasannidhānād avadhāraṇasya caitro dhanurdhara eveti guṇāntaravyavacchedaḥ syāt.

  2. proofread note

    Source: PVBh 588,9-12 ad PV IV 192: aprayoge niyamaviśeṣāvadhāraṇaṃ prakaraṇavivakṣāviśeṣādibhyaḥ. nanu yathā pārtha eva dhanurdhara iti viśeṣyasannidhāne'vadhāraṇāt viśeṣyāntaraṃ vyavacchinatti, tathā viśeṣaṇasannidhāne viśeṣaṇāntaram iti prāptam.

  3. Source: PV IV 193; Source: PVin II v.13. PV|PVin tatrāpy der yaṅ for sarvatra.

  4. 'dhanurdharatvam. The avagraha is missing in Sh.

  5. Sh: pārtho.

  6. Sh: vādheyaḥ.

  7. Ms| Sh: rāmādiḥ kodaṇḍa-.

  8. Sh: kaccit.

  9. Source: PVBh 588,22-24 ad PV IV 193: tathā yogavyavacchede 'pi yadi prakriyate kim anyo 'py asya guṇaḥ saṃvidyate| tadā sakalaguṇavyavaccheda evāvyabhicārivarjyam| caitro dhanurdhara eva na paṇḍitādiḥ| pārthavicāre 'pi yadi kim anyo 'pi…

  10. Sh: marva- sic. for sarva-.

  11. Parallel: PVSVT 10,13-14 bc: putrabrāhmaṇatānumā|sarvalokaprasiddhā na.

  12. Sh: -ballyāḥ.

  13. ayam. Missing in Sh.

  14. Sh: -kālā'pratītiḥ.