49 candrodayānumāne kāla
viśeṣo dharmī. evaṃ chāyāsamudravṛddhy
anumāne938 veditavyam. vallī939 pakṣaḥ, saṅkucitapatratvaṃ hetuḥ. dhvaniḥ
śrūyamāṇo mayūram anumāpayatīty atra mayūradhvani37b viśeṣaḥ940 pakṣo
mayūrapūrvaka iti sādhyam. tathābhūtapūrvānubhūtadhvanisāmānyaṃ941
hetuḥ.
Sh78,13 anupalabdher api pakṣadharmatvam asty eva. anyasya
bhūtalāder upalambhajananayogyataivānupalabdhi
ḥ, sānyabhūtalādi942
dharmaḥ karmadharmo 'nupalabdhiḥ. yadā tu kartṛdharmo 'nupalabdhis943
tadā

sthita eva bhavaty eṣāsthita eva vinaśyati|

iti nyāyat. bhūtalamadhyāvasthāgrāhyākārala
kṣaṇā bhūtalasya944 dharma
eva.
nadīpūro 'py adhodeśe dṛṣṭaḥ sann uparisthitām|

niyamyo gamayaty eva vṛttāṃ vṛṣṭiṃ niyāmikām||945

Sh79 tatra
iṣṭaṃ viruddhakārye 'pi deśakā
lādyapekṣaṇam|

anyathā vyabhicāri syād bhasmevāśītasādhane||
946
iti nyāyāt. adhodeśanadīpūra eva dharmī, upariṣṭāddeśaviśiṣṭavṛṣṭi
pūrvakatvaṃ947 sādhyam,
pūrasāmānyaṃ hetuḥ, tathaiva vyāptigrahaṇa
sthānaṃ dṛṣṭāntaḥ. tathā bhasmaviśeṣo dharmī, deśāntarakālāntaraśītā
bhāvasampādakavahnipūrvakatvaṃ sādhyam,
bhasmasāmānyaṃ hetuḥ,
tathaiva vyāptigrahaṇasthānaṃ dṛṣṭāntaḥ.


kaṣṭena pakṣadharmatvaṃ948 yas tatrāpi prakalpayet|

na saṅgaccheta tasyaital lakṣyeṇa saha lakṣaṇam||949

pakṣadharmatva
m asaṅgatam, apakṣadharmasyaiva hetutvena darśi
tatvāt950.


yathālokaprasiddhaṃ951 hi lakṣaṇair anugamyate|

lakṣyaṃ ca lakṣaṇenaiva tadapūrvaṃ na sādhyate||952

ayam api kaṣṭakalpanopā38a lambho nirastaḥ. yataḥ pakṣadharmatām
antareṇa kevalasambandhabodhe dhīpratyāsattiviprakarṣābhāvād953 dhūmād
vahnisambandhāt kva tadanumānam. yatrāsau dṛśyate tatraiva.


  1. Sh: -vṛddhayor anumāne.

  2. Sh: ballī.

  3. Sh: dhvani viśeṣaḥ.

  4. Sh: tathā—bhūta- sic.

  5. Ms| Sh: sā anya-.

  6. Sh: -dharmā for -dharmo.

  7. A provisional reading. Ms: bhūtalasyamadhyāvasthagrāhyākāra- The dot above the akṣara sya might indicate the cancellation.; Sh: bhūtalasya madhya'vastha-.

  8. Parallel: PVSVT 10,9-10.

  9. Source: PV I 6; Source: PVin II v.34

  10. Ms: upariṣṭāddeśaviśiṣṭavṛṣṭipūrvakatvam. The underlined words are missing in Sh.

  11. Sh: pakṣadharmatve.

  12. Source: PVSVT 10,15-16 a: kleśena….

  13. Sh: phalitatvāt.

  14. Sh|PVSVT: yathā lokaprasiddhaṃ.

  15. Parallel: PVSVT 10,17-18 c: lakṣyasya lakṣaṇam evaṃ syāt..

  16. Ms: pratyāsattivipradhīkarṣā-; Sh: pratyāsattidhīviprakarṣā-.