27

yat pratyekaṃ samudāye ca tad vastuno rūpam, tad yathā nīlatvam.550
yat pratyekam asat samudāye cāsti sa samudāyadharmaḥ, yathā
caturasra
tvādi. sthaulyaṃ tu samudāyapratibhāsadharmaḥ.551 bahuṣu
pratibhāsamāneṣu nirantareṣu sthūlam iti pratyayaḥ. tena rūpaṃ sparśo
vā sthūlaḥ, na tu tadatiriktaṃ dravyaṃ sthūlam a
pratibhāsanāt.


atha yadi pratibhāsadharmaḥ sthaulyaṃ tadā tat kim āntaram
āhosvid bahiḥ, atha tad antar na na552 bahir yad eva ca punar nistattvam
āropitam iti cet. tadāpi
nāsty eveti vaktavyam. kim ucyate, prati
bhāsadharmaḥ sthulyam
iti. satyam, sthaulyaṃ nāmāsthūlaparāvṛttaṃ553
rūpam, na vidhirūpaṃ kiñcit. tato nistattvam api sthūlaparāmarśena554
vyavahriyamā
ṇatvāt saṃvṛtisad etad, na tu nāsty eva sarvathā.
sāmānyam evaikapratyavamarśaviṣayatvena yathāsti. āha ca-

sthūlapratyavamarśasya hetutvāt sthūlatā dhiyaḥ|

sthūladhīhetubhāvena bhā55521a vānāṃ sthūlatā matā||
556
Sh43
pratyavamarśa eva kiṃ sthūlam āropayatīti cet.

astīyam api yā tv antarupaplavasamudbhavā|

doṣodbhavā prakṛtyā sā vitathapratibhāsinī||
557
iti nyāyād avidyā
nubhavavāsanābhāvitvād ity asakṛd uktam. tena
sthūlaṃ nīlam iti pratibhāse 'pi na nīle558 vasturūpe vibhramaḥ. vibhramas
tu śaṅkhe pītapratibhāsaḥ. śuklaṃ559 hi rūpaṃ pratyekaṃ samudāye560 cāsti

vastuno rūpam. tatsamudāyadharmaś ca saṃsthānam. śuklāpratibhāse561
tadātmakasaṃsthānasyāpratibhāsaḥ. tataḥ pītaśaṅkhajñānaṃ nāṅgenāpi
saṃvādakam, nāpi ca vastunaḥ
sākṣātkārakam. ato viśeṣaṇadvayaṃ562
vipratipattinirākaraṇārtham.


yat punar563 bhrāntijñāne, alaukikatvād ubhayātmayogāt smṛtipramoṣād
viparītacittai
r
564 ityādinānāvyavahṛtiḥ. tatra na nāmni vivadāmahe.
vivakṣitavasturūpaṃ na sākṣātkṛtam iti tu paramārthaḥ.


tato 'rthād vijñānaṃ pratyakṣam ity ācāryava
subandhupādānāṃ565
lakṣaṇaṃ nyūnam. naiyāyikīyam indriyārthasannikarṣotpannaṃ jñānam
avyapadeśyam avyabhicāri vyavasāyātmakaṃ pratyakṣam
. vaiśeṣikīyam566
dravyeṣu
pratyakṣam ātmendriyamano'rthasannikarṣād yan niṣpadyate

  1. Cf. 27*,20-21 below.

  2. Parallel: TBh 66,18-19: yady evaṃ kathaṃ pratibhāsadharmaḥ sthaulyaṃ ity uktaṃ dharmottareṇa.

  3. na na. Ms: no na, Sh: yo na.

  4. Cf. TBh 66,18-19 cited above.

  5. Sh: sthūlamaparāmarśena.

  6. Ms repeats vena bhā.

  7. Cf. PV I 109: ekapratyavamarśasya hetutvād dhīr abhedinī| ekadhīhetubhāvena vyaktīnām apy abhinnatā||

  8. Source: PV III 361cd-362ab. Cf. TR 22*,4-5 above.

  9. Sh: ta nīle.

  10. śuklaṃ. is missing in Ms.

  11. samudāye. Sh: samudaye.

  12. Cf. TR 27*,1.

  13. Cf. PVinT 10b2-3: maṅ po rnams śes pa gcig la snaṅ ba na riṅ po la sogs pa'i dbyibs tshogs pa'i yul la rnam par gnas pa ni so sor snaṅ pa'i chos yin gyi dṅos po'i chos ma yin pa'i phyir dkar po ma bzuṅ na de'i chos sam gźan gyi chos kyi dbyibs ma bzuṅ bas na slu ba yin pa'i phyir ser por śes pa ni tshad ma ma yin no.

  14. punar. r is missing in Ms.

  15. Sh: -citter.

  16. Source: Vādavidhi. Parallel: PSV Cf. Hattori 1968 p.32; 115f..

  17. Source: NS 1,1,4. Parallel: PSV Cf. Hattori 1968 p.36; 121.