44
sādhanaṃ na hi tat tasyāḥ858 sādha
naṃ yā859 kriyā yataḥ||860

arthena ghaṭayaty enāṃ na hi muktvārtharūpatām|

tasmāt prameyādhigateḥ sādhanaṃ861 meyarūpatā||862

sārūpyam asya pramāṇam,863 tadvaśād arthapratītisiddheḥ.
grāhakā
kārasya sārūpyam iti kartṛpāratantryam uktam. tadvaśād iti sva
vyāpārāveśaḥ prakāśitaḥ, prakaṭatāntargatatālakṣaṇo grāhyākārasya.
arthapratītiSh71,13 34b siddher864 iti ca pradhānārthapratītikriyāyām865 upayo
gaḥ kathitaḥ.866
Sh71,14 anumānasiddhatvam asya veditavyam, tac cānumānaṃ mānase
darśitam. anumānasiddhatvena cedaṃ nirastam.

dṛṣṭayo
r eva sārūpyagraho 'rthaṃ ca867 na dṛṣṭavān|

prāk kathaṃ darśanenāsya sārūpyaṃ so 'dhyavasyati868||869

ityādi.


bhaṭṭasya punaḥ ālocanājñānaṃ pramāṇam, tataḥ paraṃ
jātyādiviśiṣṭavastuni
ścayātmakaṃ phalam, tato 'pi pravartanam, tataḥ
prāptiḥ, tataḥ sukham iti pūrvaṃ pūrvaṃ jñānaṃ pramāṇam. uttaram
uttaraṃ870 phalaṃ bodhapramāṇatāpakṣe.871


Sh72 jaḍapramāṇatāpakṣe
tu

yad vendriyaṃ pramāṇaṃ syāt tasya vārthena saṅgatiḥ|872

indriyair manaso yogaḥ pramāṇaṃ sarvam eva vā||873

naiyāyikādeḥ punaḥ: viśeṣaṇajñānaṃ pramāṇam,
viśeṣyajñānaṃ
phalam, nāgṛhītaviśeṣaṇā viśeṣye buddhir iti vacanāt.


jaḍapramāṇatāyām indriyādi pūrvavat, nirākāratayā jñānam a
labdha
viṣayaviśeṣasambandham.


bhaṭṭādidarśane vastumātragrāhakam ālocanājñānaṃ jātyādiviśiṣṭa
vastugrāhi ca, tataḥ paraṃ jñānaṃ na sidhyati.874 tathā viśeṣaṇa
syedaṃ
jñānam idaṃ viśeṣyasyeti na prāpnoti.875

ekārthatve dvayaṃ vyarthaṃ na cāsti kramabhāvitā|876

cakṣurādi tu sutarām arthapratīter na niyāmakam anākāratayaiva
jñā35a nasya877 sākāratve vā kim anyena. arthasārūpyam eva pramāṇam
astu.

  1. Ms| Sh: tasya.

  2. Sh: for .

  3. Source: PV III 301.

  4. sādhanaṃ. PVin: pramāṇaṃ Tib: tshad ma; PV: sādhanaṃ Tib: sgrub byed.

  5. Source: PV III 305ab|306ab; Source: PVin I v.34.

  6. Source: NB I s.20-21: arthasārūpyam asya…

  7. Ms: arthapratītisiddhir; Sh: arthapratautiḥ|siddhir.

  8. Sh: -kriyāyā.

  9. Cf. 43*,27-28 above: karaṇaṃ hi kartṛparatantraṃ svavyāpārāviṣṭaṃ pradhānakriyāyām upayogavat

  10. Sh: 'rthaś ca.

  11. 'dhyavasyati. Ms: 'dhyavasati.

  12. Source: PV III 444.

  13. Sh|PVBh: uttarottaraṃ.

  14. Parallel: PVBh 344,20-21: kecid āhur ālocanājñānaṃ…pūrvapūrvaṃ pramāṇam uttarottaraṃ phalam iti kramaḥ. Cf. ŚV pratyakṣasūtra v.112: asti hy ālocanājñānaṃ prathamaṃ nirvikalpakam; v.120: tataḥ paraṃ punar vastu dharmair jātyādibhir yayā. Cf. TR 44*,25-26 below: bhaṭṭādidarśane vastumātragrāhakam ālocanājñānaṃ jātyādiviśiṣṭavastugrāhi ca.

  15. Source: ŚV pratyakṣasūtra v.60ab.

  16. Source: ŚV pratyakṣasūtra v.60cd: manaso vendriyair yoga ātmanā sarva eva vā.

  17. Cf. TR 44*,14-17 above.

  18. Cf. PVinT: 'di ni khyad par can gyi śes pa la, 'di ni khyad par gyi śes pa'o źes rnam par gźag pa mi 'grub ste.

  19. Source: PV III 314cd: …na ca syāt…

  20. jñā is missing in Sh.