45

yad antyabhedakaṃ878 tasyās tat sādhakatamaṃ matam|879

pramāṇaṃ karaṇam,880 pramāṇaṃ pramitiḥ, karaṇaṃ ca sādhakatamam,

dhakatamaṃ cāntyabhedakam881. samantam882 etat sārūpyasya sambhavati,
na nirākārasy883a jñānasya, nāpīndriyādeḥ. tathā hi nīlākāraṃ yasmād
vedyate jñānaṃ tasmān nīlasya vedanam Sh73 evaṃ pītākā
ratayā
pītasyeti bhedakam sārūpyam, nendriyādi sarvasāmānyahetutvāt.884


kriyākaraṇayor885 aikyavirodha iti ced asat|

dharmabhedābhyupagamād vastv abhinna
m itīṣyate||

evaṃprakārā sarvaiva kriyākārakasaṃsthitiḥ|

bhāveṣu bhinnābhimateṣv apy āropaṇavṛttitaḥ||886
887

tad eva pratyakṣaṃ jñānaṃ pramāṇaphalam iti paramārthā
pekṣayā888
vyapadiṣṭaṃ nāniṣṭam karoti.889 arthapratītivyāpāro hi prakāśamāna eva
nīlādyākāraḥ paramārthataḥ pramitiḥ,890 paraṃ grāhakākārapāratantryeṇa.
Sh73,10 ta
thā paraśor utpatananipatanavyāpārau nāparāparadeśasaṅgi
svarūpotpatter aparau devadattāyattatayā.891 vyāvahārikaḥ punaḥ kriyā
kārakayor bhedo yady a
bhimataḥ, tadā dharmasya vyāvṛttilakṣaṇasya
bhinnasyābhyupagamād asty eva. apāramārthikatvaprasaṅgo 'pi na
saṅgataḥ. evaṃvidhā sarvaiva892 devadattaḥ pacati kāṣṭhair oda35b nam
ityādikāpi kriyākārakavyavahṛtiḥ.


anvayavyatirekābhyām ekatvānaikyakalpane|

kriyākārakabhedena vyavahāro vyavasthitaḥ||893

adevadattaparāvṛttyā devadatta ekapratya
vamarśaviṣayatvenaikas
tāvad vyavasthāpyate, tasya ca tuṣabuṣaprakṣepaprasaṅgapracalatpāṇi
pallavatālakṣaṇā pākakriyā kādācitkī yadi devadattasvabhāvaḥ syān na
yajñādatta
ḥ pācako bhaved ity evānādivāsanāvaśād anvayavyatirekā
bhyāṃ bhede kriyādivyavasthitiḥ syāt. tato yasminn abhinne894 yad
bhidyate tat tato vyatiricyate. Sh74
paramārthatas895 tu devadatta
evāparāparapratyayayogād viśiṣṭasvabhāvo vibhāvyate,896 lokas tv
ekatvādhyāropeṇa vartata iti tadanurodhād eva897 vyavasthā.898 ta
thā na
nīlākāraḥ sakalādhigativyāpakaḥ, adhigatis tu sakalākāravyāpiketi
bhedavyavahāraḥ pramitipramāṇayoḥ.899

  1. antyabhedakaṃ. Sh: anyabhedakaṃ.

  2. Source: PV III 311cd a: antyaṃ.

  3. Cf. AA 1,4,42: sādhakatamaṃ karaṇam.

  4. Sh: cānyabhedakaṃ.

  5. Sh: samastam.

  6. Ms| Sh: nikārasya.

  7. Cf. PV III 312ab: sarvasāmānyahetutvād akṣāṇām asti nedṛśam.

  8. Sh: kriyākārakayor.

  9. Sh: bhāveṣv abhinnābhimateṣv adhyāropaṇavṛttitaḥ. PV:…āropeṇa vṛttitah.

  10. Source: PV III 318-319.

  11. Source: NB I s.18.

  12. Ms: vyapadiṣṭanāniṣṭaṃ karoti; Sh: vyapadiṣṭenāniṣṭaṃ karoti.

  13. Parallel: PVBh 349,3: paramārthatas tv ākāra eva prakāśamānaḥ pramitiḥ.

  14. Cf. PVBh 348,24-25: notpatananipatane parśuto vyatiricyete| tasyaivāparāparadeśasaṅginy utpattis tathā vyapadeśavatī|

  15. evaṃvidhā sarvaiva. Cf. PV III 319a. Cf. TR 45*,9 above.

  16. Source: PVBh III v. 624.

  17. Ms| Sh: yasminnābhinne.

  18. Ms| Sh: paramārthas.

  19. Source: PVBh 348,31-32: yo hi yasminn abhinne bhidyate sa tasmād vyatiricyate. paramārthatas tu devadatta eva.

  20. Ms: evaṃ for eva.

  21. Source: PVBh 348,32f.: loka ekatvāropeṇa pravartata iti tadanurodhāt kriyākārakavyavasthā.

  22. Source: PVBh 349,1-3: evam ākāro 'pi na phalādhigativyāpakaḥ, adhigatis tu sakalākāravyāpikā, tato bhedavyavasthā pramitipramāṇayoḥ.