46

dadhānaṃ tac ca tām ātmany arthādhiga
manātmanā|

savyāpāram ivābhāti vyāpāreṇa svakarmaṇi|

tadvaśāt tadvyavasthānād akārakam api svayam||900

savyāpārapratītatvāt901 pramāṇaṃ phalam eva sat||902

iti. tad e
vam agrāhakākāraparāvṛttyā903 grāhakākāraḥ pramātā, cittam
ātmā grāhyākāro 'nubhūyamānaḥ sārūpyātmanānumitaḥ karaṇam. yat
svarūpo grāhakākāras tatpratīti36a ḥ phalam iti sthitam.


tarkarahasye viṣayādinyāyanirṇayaś caturthaḥ.904

  1. Source: PV III 307cd-308.

  2. Sh: savyapāra-.

  3. Source: PS I 8cd. Parallel: PVBh 349,5.

  4. Sh: tad eva sagrāhakā-.

  5. Ms36a1 reads grantha 40 after the chapter title. The exact meaning is unclear to the editor.