494

atha krimicikitsā /--

atha krimiśūlaharo rasaḥ /--

ajamodā phalāsthīni kṣīriṇī rasagandhakam /
ākhuparṇīrasaṃ khādet satāmraṃ krimiśūlanut // VRs_20.214 //

atha agrituṇḍarasaḥ /--

rasagandhājamodānāṃ krimighnabrahmavījayoḥ /
ekadvitricatuḥpañca-bhāgān saviṣatindukān // VRs_20.215 //
sañcūrṇya madhunā sarvaṃ guṭikāṃ krimināśinīm /
khādayitvā'nu toyañca mustānāṃ krimiśāntaye // VRs_20.216 //
udarādhmānanuttyarthaṃ raso hyeṣa nigadyate /
agnituṇḍeti vikhyātaḥ sarvodaragadāpahaḥ // VRs_20.217 //

atha krimijvare ākhuparṇīprayogaḥ /--

ākhuparṇīkaṣāyañca śarkarāṃ piba sarvathā /
krimijvaropaśāntyarthaṃ khaṇḍāmalakamatti vā // VRs_20.218 //