495

atha krimau parpaṭīprayogopadeśaḥ /--

sa jagdhvaivaṃ parpaṭīñca snuhīrasaṃ pibedanu /
snuhīrasaṃ vinā kaścijjantūnna cchettumarhati // VRs_20.219 //

atha krimiśūlasaṃhāraḥ /--

rasasyaṃ niṣkamādāya gandhakaṃ tatsamaṃ kuru /
tāmraṃ dehi tadarddhañca pañcāṅgaśākavāriṇā // VRs_20.220 //
mardyādekadinaṃ rātrau kṣipettatraiva yatnataḥ /
kṣīriṇīkvāthamādāya tathā kuru dināntare // VRs_20.221 //
dattvā laghupuṭhaṃ pañca jayapālān vimardayet /
dehi guñjādvayañcāsya sājyaṃ śūlacchide tathā // VRs_20.222 //

atha ajamodādivaṭikā /--

ajamodā palāśāsthi kṣīriṇī rasagandhakam /
ākhuparṇīrasaṃ khādet satāmraṃ krimiśūlavān // VRs_20.223 //

atha sūtamasmaprayogaḥ /--

madhumiśranimbapallava-sattvayuto yadā sūtaḥ /
krimisaṅghātānnāśayati tribhirahobhirasau // VRs_20.224 //