497

atha vātavyādhyādicikitsanam ।--

atha mahāroganāmāni /--

vātavyādhyaśmarīkuṣṭha-mehodarabhagandarāḥ /
arśāṃsi grahaṇītyaṣṭau mahārogāḥ prakīrttitāḥ // VRs_21.1 //

atha śītavātalakṣaṇam /--

tatrānekānilagadāḥ śītavātādayaḥ smṛtāḥ /
himavanti hi gātrāṇi romāñcasphuritāni ca //
śiro'kṣivedanā''lasyaṃ śītavātasya lakṣaṇam // VRs_21.2 //

atha vātāriḥ /--

rasabhāgo bhavedeko gandhako dviguṇo mataḥ /
tribhāgā triphalā grāhyā caturbhāgaśca citrakaḥ // VRs_21.3 //
guggulaḥ pañcabhāgaḥ syāderaṇḍasnehamarditaḥ /
kṣiptvā'tra pūrvakaṃ cūrṇaṃ punastenaiva mardayet // VRs_21.4 //