I.172

तत्र स्वरूपविशेषणपक्षे, यत् एवंस्वरूपं ज्ञानं तत् प्रत्यक्षमिति
तत्स्वरूपस्य विशेषितत्वात्, फलविशेषणानुपादानाच्च लक्षणम
व्याप्त्यतिव्याप्तिभ्यामुपहृतं स्यात् । अव्याप्तिस्तावत्—अतथाविधस्व
रूपस्य बोधस्य, इन्द्रियादेश्च निर्मलफलजनकतया लब्धप्रमाणभाव
स्यापि प्रामाण्यं नोक्तं भवेत् । अतिव्याप्तिश्च—तथाविधस्वरूपस्यापि
ज्ञानस्याकारकस्य, वा संस्कारकारिणो वा स्मृतिं जनयतो वा
संशयमादधानस्य वा विपर्ययमुत्पादयतो वा प्रमाणत्वं प्राप्नोति,
फलस्याविशेषितत्वात् ॥


तद्विशेषणाभिधाने पुनः—अश्रुतसूत्रान्तराध्याहारप्रसक्तिः,
अव्याप्तिश्च तदवस्थेति न स्वरूपविशेषणपक्षः ॥


नापि सामग्रीविशेषणपक्षः—तत्र हि—इन्द्रियार्थसन्निकर्षो
त्पन्नम्
इति इन्द्रियार्थसन्निकर्षोत्पन्नं सामग्र्यं इति व्याख्यातव्यम् ।
ज्ञानं, अव्यपदेश्यम्, अव्यभिचारि, व्यवसायात्मकमिति च तज्जनक
त्वादुपचारेण तथा साकल्यं वर्णनीयमिति क्लिष्टकल्पना ॥


समन्वयः । तथा चानेन सूत्रेण संग्राह्यानामप्यसंग्रहप्रसङ्गः । एवं प्रमाजनकस्य
यथाऽसंग्रहः तथा प्रमाऽजनकेऽतिव्याप्तिः । संस्कारादीनां प्रमात्वाभावेन
तज्जनकं हि न प्रमाणत्वेन संग्राह्यम् । एवं यत् करणं न किञ्चिदपि फलमादधाति
तदपि न प्रमाणत्वेन संग्राह्यम् । उक्तं तु स्वरूपलक्षणं तत्र वर्तत इत्यतिव्याप्तिः ॥


सामग्र्यमिति । कारणशब्दस्य कार्यशब्दवत्, सामग्रीशब्दस्य
सामग्र्यशब्दः प्रतिकोटिभूतः । एतदुक्तं भवति—प्रत्यक्षपदं यद्यपि करणव्युत्पत्त्या
सामग्रीपरं वक्तुं शक्यम्, परन्तु सामग्र्याः इन्द्रियार्थसन्निकर्षादिरूपायाः
तज्जन्यत्वासंभवेन ज्ञानरूपत्वाभावेन च इन्द्रियार्थसन्निकर्षोत्पन्नज्ञाननिष्ठकार्यता
निरूपकमिति व्याख्येयमिति ॥