I.173

फलविशेषणपक्षोऽपि न सङ्गच्छते—ज्ञानप्रत्यक्षशब्दयोः फल
करणवाचिनोः सामानाधिकरण्यप्रसङ्गात् । असमानाधिकरणप्रमाण
लक्षणप्रस्तावात् । प्रत्यक्षं प्रमाणमुच्यते । तच्च करणमिति वर्णितम् ।
ज्ञानं तु तदुपजनितं फलमिति कथमैकाधिकरण्यम् ? तस्मात् पक्ष
त्रयस्याप्ययुक्तत्वात् पक्षान्तरस्याप्यसंभवादयुक्तं सूत्रमिति ॥


सूत्रार्थसमर्थनम्


अत्रोच्यते—स्वरूपसामग्रीविशेषणपक्षौ तावत् यथोक्तदोषो
पहतत्वात् नाभ्युपगम्येते । फलविशेषणपक्षमेव संमन्यामहे । तत्र
च यत् वैय्यधिकरण्यं चोदितं, तत् यतः शब्दाध्याहारेण परिहरि
ष्यामः । यतः एवंविधविशेषणविशिष्टं ज्ञानाख्यं फलं भवति, तत्
प्रत्यक्षमिति सूत्रार्थः । इत्थं च न क्वचिदव्याप्तिरतिव्याप्तिर्वा, न
काचित् क्लिष्टकल्पना । यतः शब्दाध्याहारमात्रेण निरवद्यलक्षणोप
वर्णनसमर्थसूत्रपदसङ्गतिसंभवात् ॥


सामानाधिकरण्यप्रसङ्गादिति । फलविशेषणपक्षे ज्ञानपदं प्रत्यक्ष
पदं च सामान्यविशेषभावापन्नं, अत एव विशेषणविशेष्यभावापन्नं वाच्य
मित्यर्थः । अस्तु तथैव, का हानिः ? इत्यत्राह—असमानाधिकरणेति ।
पूर्वं प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि इत्युद्दिष्टानां खलु लक्षणमुच्यते ।
तत्र च सूत्रे करणवाच्यनुमानादिपदसमभिव्याहृतं प्रत्यक्षपदमपि करणपरमेव ।
एवं च फलवाचिनो ज्ञानपदस्य, करणवाचिनः प्रत्यक्षपदस्य च कथं विशेषण
विशेष्यभावरूपसामानाधिकरण्यसंभव इति भावः ॥


यतश्शब्दाध्याहारेणेति । एवमेव वाचस्पतिमिश्रा अपि—अत्र
यतः इत्यध्याहृत्य यत्तदोर्नित्याभिसम्बन्धात् तत् प्रत्यक्षम् इति प्रमाण
वाचिप्रत्यक्षपदं योजनीयम्
इति आहुः तात्पर्यटीकायाम् । निरवद्य
लक्षणोपवर्णनसमर्थानि यानि सूत्रघटकपदानि तेषां सङ्गतिसम्भवात्
नासाङ्गत्यमित्यर्थः ॥