II.431

विशेषगुणानां मुक्तौ नाशस्यावश्यकता


यावदात्मगुणास्सर्वे नोच्छिन्ना वासनादयः ।

तावदात्यन्तिकी दुःखव्यावृत्तिर्नावकल्पते ॥

धर्माधर्मनिमित्तो हि संभवः सुखदुःखयोः ।

मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः ॥

तदुच्छेदे तु तत्कार्यशरीराद्यनुपप्लवात् ।

नात्मनः सुखदुःखे स्तः इत्यसौ मुक्त उच्यते ॥

हच्छाद्वेषप्रयत्नादि भोगायतनबन्धनम् ।

उच्छिन्नभोगायतनः नात्मा तैरपि युज्यते ॥

प्राणस्य क्षुप्पिपासे द्वे लोभमोहौ च चेतसः ।

शीतातपौ शरीरस्य षडूमिरहितः शिवः

तदेवं नवानामात्मविशेषगुणानां निर्मूलोच्छेदोऽपवर्ग इति यदुच्यते,
तदेवेदमुक्तं भवति तदत्यन्तविमोक्षोऽपवर्ग इति ॥


मुक्तिकालिकात्मस्वरूपम्


ननु ! तस्यामवस्थायां कीदृगात्माऽवशिष्यते ?

स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः ॥

1334उमिष्टकातिगं रूपं तदस्याहुर्मनीषिणः ।

संसारबन्धनाधीनदुःखक्लेशाद्यदूषितम् ॥

वेदान्तिसंमतमोक्षनिरासः


अत्र तावत् वेदान्तिन आहुः—नायमिदृशो मोक्षः प्रेक्षावतां प्रयत्न
भूमिर्भवितुमर्हति । को हि नाम शिलाशकलकल्पं अपगतसकलसुख

  1. ऊर्मिष्टकमनुपदमुक्तं क्षुत्पिपासालोभमोहशीतातपा इति ॥