67
ṇāmas tāratamyam atrāntare1220 ca pratibandhavaikalyayoḥ sambhavena
kārye kāraṇānāṃ vyabhicāraḥ.

hetunā tv asamagreṇa1221 yat kāryam anumīyate|

śeṣavat tad asā52a marthyād dehād rāgānumānavat||1222

dehendriyabuddhibhyo rāgādyanumānaṃ vyabhicāri yogyatāyām api.
ātmīyābhiniveśapūrvakā rāgādayaḥ,1223 na dehendriyabuddhi
mātrā bhavitum
arhati. ādyātiśayalakṣaṇayogyatā prathamopanipatitāt samagrād bhavati,
asamagrāt kāraṇānupalabdhyā nāsti. tasmād dehādīnāṃ hetu
tve 'pi na
kevalānāṃ sāmarthyam astīti vipakṣavṛtter adṛṣṭāv api śeṣavadanumānāt
saṃśayaḥ.1224


yasyādarśanamātreṇa vyatirekaḥ pradarśyate1225|

tasya saṃśayahe
tutvāc cheṣavat tad1226 udāhṛtam||1227

nāntarīyakam eva kāryaṃ kāraṇam anumāpayet, tatpratibandhāt.
nānyad vipakṣe 'darśane 'pi.1228

vipakṣe 'dṛṣṭimātreṇa1229 kāryasā
mānyadarśanāt|

hetujñānaṃ pramāṇābhaṃ vacanād rāgitādivat||1230

Sh108 atra vacanaṃ paramparayā vaktukāmatākāryam1231, sākṣād oṣṭha
puṭaspandādikāryam. kadā
cid rāgasya1232 kadācid dveṣasyāpi snigdhaṃ1233
rūkṣaṃ ca vacanaṃ kāryam. ataḥ kāryamātrād vacanamātrād rāgasya
viśiṣṭasya kāraṇasyānumānaṃ pramāṇābhāsaṃ rāgam antare
ṇāpi
vacanasya sambhavāt. tathā pakvāny etāni phalāni madhurarasāni vā
samānarūpatvād ekaśākhāprabhāvād vā upayuktaphalavat. tathā bahulaṃ
pākada52b rśane 'pi na sthālyantargamanamātreṇa pākaḥ sidhyati.1234
na cādarśanamātreṇa vipakṣe 'vyabhicāritā|

sambhāvyavyabhicāritvāt sthālītaṇḍulapākavat||1235

asamagrā
t kāraṇāt kāryajñānasya vyabhicārāt.


tathārthaviśeṣasamīhāpreritā1236 vāg ata idam iti viduṣaḥ svanidānā
vabhāsinam arthaṃ sūcayatīti1237 buddhirūpavāgvijña
ptyor1238 janyajanaka
bhāvaḥ sambandhaḥ. tataḥ śabdāt pratītir1239 avinābhāvāt, tadākhyānaṃ
samayaḥ, tataḥ pratyāyakasambandhasiddheḥ.1240 tena


saṅketasambandhāpe
kṣaṃ dūṣaṇam adhikṣiptam|

  1. tāratamyam atrāntare. Sh: tāvat| tasya matāntare.

  2. Sh: hetṛnā tu samagreṇa.

  3. Source: PV I 11=13.

  4. Source: PVSV 8,19-20: yathā dehendriyabuddhibhyo rāgādyanumānam| ātmātmīyābhiniveśapūrvakā hi rāgādayo… Cf. Iwata 1989 p.14f. PVin III

  5. Source: PVSV 8,21-23. Cf. Iwata 1989 p.14f. PVin III

  6. Ms: vyatirekapradarśyate.

  7. tad is missing in Ms.

  8. Source: PV I 14=16; Source: PVin II v.67=66.

  9. Source: PVSV 10,5-6: nāntarīyakam…'darśane 'pi. anumāpayati for anumāpayet.

  10. Ms| Sh: vipakṣe dṛṣṭimātreṇa.

  11. Source: PV I 12=14.

  12. Cf. PVSV 9,3-4: …vaktukāmatāsāmānyahetutvat.

  13. kadācid rāgasya is missing in Sh.

  14. Cf. PVSVT 51,23: oṣṭhayoś calanaṃ spando…

  15. Source: PVSV 10,15-16: na hi bahulaṃ pakvadarśane 'pi sthālyantargamanamātreṇa pākaḥ sidhyati.

  16. Source: PV I 13=15.

  17. Sh: tathā arthaviśeṣaṃ…

  18. sūcayatīti. Ms: sūcayatī; Sh: sūcayartoto? sic.

  19. Sh: munitvānāvabhāsinam arthaṃ sūcayartoto? buddhirūpavāgviji?jñāsyo. sic.

  20. PVSV: pratipattir for pratītir.

  21. Source: PVSV 113,25-114,2: arthaviśeṣa-…-siddheḥ pratipattir for pratītir.