68
Sh109 saṅketapratisambandhāt1241 pratyuccāraṇam eva vā|

kriyeta jagadādau vā kartraivaikena kenacit|| ityādi.

tathā sarva eva va
stusambandhā janakasyaivopayogaviśeṣavaśāt1242
pravibhāgena kāryakāraṇabhāvād vyavasthāpyante1243. tenādhārādheya
bhāvavyañgyavyañjakatopakā
ryopakārakabhāvādayaḥ1244 kāryakāraṇabhāva
evāntarbhāvyāḥ sambandhāḥ.
Sh109,8


svabhāvahetau. pratijñārthaikadeśatā parihāryā apohavādena.12451246 tathā
hi: nī
lādiśabdān nīlādyākārabuddhir utpadyamāṇā anubhūyate1247, sā ca
nīlārtham antareṇa. tato na nīlasvalakṣaṇaṃ pratyeti, na sāmānyā
kṣayādhicakraṃ tatsambaddhaṃ…12481249
58a1 Sh109,12 -na. yo hy anyonyāsambhavī viśeṣas tatra kāraṇabhedād
bhedaḥ. yaḥ punar aviśeṣeṇa sarvasya tasya kāraṇamātrād eva bhāvo,
yathā vastutvasya.
109,15 na khalu vastutvaṃ jāyamānasya sattā
hetor anyad apekṣate.
yathā tad anapekṣaṃ sat1250 svahetor eva bhavati, tathā bhāvānāṃ naśvaraḥ
svabhāvaḥ. dṛṣṭanivṛttīnāṃ vā bhāvānāṃ yathā nāśo hetvantarānapekṣo
ja
nmānantaraṃ vyavahriyate. tadvikaladvitīyakṣaṇavilokanātmakānupa
lambhena tathādṛṣṭanāśānām api mahīmahīdharādīnām.


kṛtakam api kiñcid avina
śvaraṃ syād iti cet, na, rūpavedanā
saṃjñāsaṃskāravijñānānāṃ prakārāṇāṃ vināśadarśanena. teṣu ca Sh110
deśakālāntariteṣu yadi kṛtakeṣu śaṅkā syād dṛ
ṣṭas teṣāṃ svabhāvena
vināśo virudhyeta. rūpādiskandhasambandhitvena kṛtakatvaṃ viśeṣa
ṇīyam, tad anyeṣāṃ kṛtakatvena naśvaratvaṃ na sādhyate, yathā
praya
tnānantarīyakatvena1251 vidyudvanakusumādīnām.


yadi nāma kālo nāma mahābhūtādivyatirikto nāsti tathāpi tair eva
vyavahāro bhaviṣyati. cirakṣiprādipratya
yo 'pi tatkṛtaḥ.


grīṣmādayaḥ padārthā hi viṣayā eva kecana|

kṣaṇādiko 'pi nikhilaḥ kālabhedas tathāvidhaḥ||

  1. Ms| Sh: saṅketaḥ.

  2. Sh: janakasyeva prayoga-.

  3. Source: PVSV 71,2-4: sarva eva… vyavasthāpyante Cf. Iwata 1993 S.181f. PVin III

  4. vyañgya is missing in Sh.

  5. Cf. PVSV 24,16-17: pratijñārthaikadeśo hetuḥ syāt.

  6. Sh: pratijñārthaikadeśena parihāryā upohavādena.

  7. Sh: -buddhir aho! pramāṇād anubhūyate sic.

  8. Sh: -kṣaśra?yā'viruddhaṃ tatsambaddhamṛ. sic.

  9. Ms. fol s.53-57 are missing.
  10. Sh: tat for sat.

  11. Ms| Sh: prayatnāntarīyakatvena.