71 niṣiddhaḥ pāratantryam ityādinā. kutaḥ sambandhābhāve tannibandhano
vyapadeśaḥ. yathānyagataiḥ karmādibhir asamba
ndhād anyo na tantrā
dikas tathā tadgatasammatair api.

teṣu satsv api tasyeti sambandhasyāprasiddhitaḥ|

yuktaḥ svabhāvabhedo 'yaṃ tat pratikṣaṇaja
nmanām||1294

pratikṣaṇajanma kaiścid upasarpaṇādipratyayair nirantarotpādaḥ saṃ1295
yogaśabdavācyaḥ. dandaśūkaphūtkāraśrutisādhvasādisāmagryā pratīpa
parāparapradeśasthatayotpādo1296 vibhā
gavyapadeśaviṣayaḥ. ekadiṅmukha
tayā parāparapradeśasaṃyogavibhāgabhāgitayotpādo1297 gamanākhyaḥ. pū
rvāparatvenotpanne ca bhāve pūrvāparādisaṅketaḥ1298 Xa Sh64,7 tadābhoga12991300
nibandhanaś ca paratvāparatvaguṇam antareṇāpi pratikṣaṇavalīpalita
śmaśrujalādiviśiṣṭasvabhāvotpādaviṣayo1301 yuvasthavirādivyapadeśaḥ1302. na
sthiraikasvabhā
vānāṃ1303 bhāvānāṃ kādācitkasvabhāvābhiniveśino vyapa
deśāḥ sambhavanti.1304
Sh64,11 tad evaṃ pāratantryaṃ rūpaśleṣo nairantaryaṃ prāptiḥ saṅgatir
avicchedo 'pekṣādiḥ saṃyogaḥ
samavāyo1305 niyamo virodhādayo na vastu
bhūtāḥ sambandhāḥ.


kiṃ tarhi, bhāvānām ātmānam avibhāgavantam adhikṛtya1306
tādātmyasambandhaḥ sāṃvṛtaḥ, bhāvābhāvau ni
yatāv1307 avadhārya
kāryakāraṇabhāvaḥ sāṃvṛtaḥ. yato bhinnān eva bhāvān miśrayati
kalpanā, sā cāvidyānubhavavāsanāsambandhāj jāyamānā viparītā ca
vastu
svabhāvāvagāhinīveti vyavahārāṅgam aṅgīkṛtā. tan na1308 vyāptau
sambandhe vipratipattavyam.
Sh64,20 api ca

pratyakṣāṃ ca dhiyaṃ dṛṣṭvā tasyāś ceṣṭābhidhādikam|

paraci
ttānumānaṃ ca na syād ātmany adarśanāt||1309

Sh65 sambandhasya1310. svasaṃvedanasiddhyā pūrvoktayā pratyakṣām apīha
buddhiṃ dṛṣṭvā kāyavāgvyavahārānupalabhya tatkāryatayā ātmasantāne,

taṃ ca kāyavyāpāraṃ vyavahāraṃ cātmasamīhānubhavam antareṇā
nubhavan paracittasantatikṛtaṃ1311 manyamāno 'numinoti sanānāntaram.


  1. Source: SP v.25.

  2. Source: SPV 279,7-17: gaṅ gi phyir 'gro ba la sogs pa de dag rnams la brtags te yod na yaṅ 'di'i źes 'brel pa mi 'grub pa'i phyir te. gźan gyi dbaṅ can źes bya ba la sogs pa 'brel pa rnam pa thams cad du bkag pas 'di'i las daṅ sbyor ba daṅ bral ba źes bya ba'i 'brel pa ma grub pa'i phyir de'i rgyu mtshan can gyi brjod pa ga la yod, ji ltar gźan du rtogs pa'i las la sogs pa ni de gźan daṅ 'brel pa ma yin te, ma 'brel pa'i phyir ro. mṅon par 'dod pa yaṅ de bźin no. gaṅ gi phyir de ltar las la sogs pa daṅ 'brel pa'i phyir 'gro ba la sogs pa ma yin pa de bas na, rgyun mi 'chad par skye ba'i gźi rkyen gźan daṅ gźan gyis skad cig ma so sor skye ba'i dṅos po rnams ni dṅos po tha dad 'di yin rigs te.

  3. Ms| Sh: pratīpāparāpara-.

  4. Ms| Sh: praparāparadeśa-.

  5. Sh: -saṅketa.

  6. Ms: The folio Xa begins here. Continued from Sh 64,7.

  7. Sh: 'tadābhoga-.

  8. Ms| Sh: -jālā-.

  9. Sh: yuvā-.

  10. Sh: sthiraiksva-.

  11. Source: SPV 279,18: brtan pa gcig pu'i ṅo bo ni sbyor ba la sogs pa'i 'brel pa ma yin pas …

  12. Ms: apekṣādisaṃyogaḥ; Sh: apekṣādisaṃyoga-.

  13. Ms: adhakṛtya The vowel sign i is unclear.

  14. Ms: bhāvābhāva nayatāv?.

  15. Sh: tatra for tan na.

  16. Source: PV III 475cd-476abc.

  17. sambandhasya. Source: PV III 476c1.

  18. Ms| Sh: paracittasantatikṛtaṃ.