70 saṃyogaḥ. saṃyogajaś ca saṃyogaḥ, yathā sarvaiḥ samavāyikāraṇair
ākāśaḥ saṃyuktas tatsaṃyogajaś1273 cākāśena kāryasya saṃyogaḥ.
athāpi
syān na saṃyogajananāt saṃyoginau. kiṃ tarhi. sthāpanāt.1274 sthitir
api pratikṣiptā, bhinnābhinnavikalpena1275 dūṣaṇāt.


saṃyogādyāśraye yogyam ayogyaṃ tac ca jāyate1276|

nityaṃ yo
gyasvabhāvasya tadvaikalyavirodhataḥ1277||

iti tadyogyatāvācyaḥ svabhāvo 'sya nirucyatām|

vibhāgayogagatibhiḥ1278 kim anyair gamanādibhiḥ||

teṣu satsv1279 api tasyeti sambandhasyā
prasiddhitaḥ1280|
1281
Sh70 yuktaḥ svabhāvabhedo 'yaṃ tat pratikṣaṇajanmanām||

yadi saṃyuktāsaṃyuktayor na1282 saṃyogabhāvābhāvābhyāṃ viśeṣaḥ,
yadi ca vibhaktāvibhaktayor gacchadaga
cchator1283 vā vibhāgakarmabhāvā
bhāvābhyām, katham amī vyapadeśā na kuṇḍalī devadattaḥ chattrī1284
vā devadattaḥ
. evaṃ vibhaktādāv api vācyam. tasmāt saṃyogavibhā
gaka
rmāṇi saṃyuktādibuddhīnāṃ kāraṇāni1285.


na, tulyaparyanuyogataḥ. tavāpi tulyarūpasya vibhaktādeḥ kiṃ na
saṃyogādisamavāyaḥ. karmābhāvād ity anuttaram1286, karmāpi janakaṃ
saṃyo
gasya dravyāt kiṃ na jāyate. tasmād daṇḍakuṇḍalādidravyaṃ
vibhaktam ayogyaṃ1287 prāk paścād upasarpaṇapratyayasamarpitā
tmabhāvaṃ saṃyogasamavāye yogyam ājāyata iti tvayā vaYb ktavyam,
yataḥ satataṃ saṃyogādiyogayogyasvabhāvasya bhāvasya1288 tadvaikalyaṃ1289
virudhyate.


asmākam api tarhi saṃyogādikam anicchatāṃ tulyam etat.1290
gaṇḍamaṇḍalasannikṛṣṭam aparā
parapratyayavaśāt kuṇḍalādikaṃ saṃ
yuktabuddhinibandhanan, anyatkāraṇābhāvāt. tathābhūtaṃ notpannam
iti na kuṇḍalīti niṣidhyate, sannikṛṣṭam utpannaṃ chattrīti1291
vidhīyate.


tasmād yo
gyatākhyaḥ svabhāvaḥ saṃyogādikaṃ prati tvayā
bhyupagamyamānaḥ kevalaḥ saṃyuktādibuddhinibandhanam1292. kiṃ anyaiḥ
saṃyogādibhiḥ.1293
Sh71 yasmāt satām api gama
nādīnāṃ svāśraye vāstavaḥ sambandho

  1. Sh: tatsaṃyogaś.

  2. Source: SPV 278,2-7: 'di lta ste 'ga' źig gi las kyis skyes pa daṅ gñis ka'i las kyis skyes pa ni sbyor bar 'dod do. sogs pa smos pas ni sbyor ba yaṅ sbyor ba can du 'gyur bar bsdus te. 'di ltar de ni sbyor ba las skyes par yaṅ 'dod do. sbyor ba skyed pa'i phyir sbyor ba can ma yin gyi, 'o na ci źe na, 'jog par byed do źe na yaṅ de mi ruṅ ste. gnas par byed pa 'aṅ rab tu brjod.

  3. Sh: 'bhinnābhinna-.

  4. VR: ñca ye yogyam ayogyaś cāpi jāyate sic.

  5. VR: tadvikalpa-.

  6. Sh: vibhāgayogyagatibhiḥ; VR:vibhāgayogajātibhiḥ.

  7. VR: satyepi for satsv api.

  8. Sh: sambandhasyapra-.

  9. Source: SP vv.23-25; Parallel: VR 19,1-6.

  10. Sh: for na.

  11. Sh: gartrchad- for gacchad-.

  12. Sh: chatrī.

  13. Sh: karaṇāni.

  14. Ms| Sh: karmābhāvādyanuttaram.

  15. Sh: ayogye.

  16. Sh: saṃyogādiyogayogyasya svabhāvasya bhāvasya.

  17. tadvaikalyaṃ. is missing in Ms.

  18. Source: SPV 278,15-27: de bas na sbyor ba daṅ bral ba na sbyor ba daṅ bral ba'i las ni sbyor ba la sogs pa'i blo'i rgyu mtshan yin no źe na, de mi ruṅ ste, dri ba mtshuṅs pa'i phyir ro. khyed kyi yaṅ ṅo bo 'dra ba yin na bral ba la sogs pa la sbyor ba la sogs pa ci ste mi 'du, de skyed par byed pa'i las med pa'i phyir bral ba ni sbyor ba ma yin no źe na, de ltar las kyaṅ ci ste med, de'i rgyu yaṅ ci ste med ces bya ba'i lan gdab dka'o. de bas na khyed ñid kyis kyaṅ sṅar bral ba la sogs pa'i ṅo bor mi ruṅ ba phyis sbyor ba la sogs pa'i gnas ruṅ ba'i dṅos po de 'gyur te. ci'i phyir źe na, 'di ltar sbyor ba la sogs pa daṅ ldan par ruṅ ba'i dṅos po rtag na ni, de daṅ bral ba 'gal phyir te. sbyor ba la sogs pa daṅ ldan pa ni bral bar 'gal lo źes de skad brjod par bya dgos so. ṅed kyis kyaṅ sbyor ba la sogs pa daṅ bral ba yin no źes de skad brjod par bya'o.

  19. Sh: chatrīti.

  20. Ms| Sh: 'saṃyuktā-.

  21. Source: SPV 279,1-4: de bas na bral daṅ ldan daṅ 'gro sogs pas śes bya ba la sbyor ba daṅ bral ba'i las kyi tshig gis ruṅ ba'i tshig brjod pa na don gyi ṅo bo 'di la ṅes par brjod. de'i tshe don med pa'i 'gro ba la sogs pa gźan brtags pas ci źig bya ste cuṅ zad kyaṅ mi bya'o.