40 iti. asatkhyātyarthaṃ tat.


tad evam, catvāry āryasatyāny anityatvādyā
kārasahitāni
sarvajñajñānasyālambanam. trikalpāsaṅkhyeyaḥ kālo 'vadhiḥ. janma789
paramparā ca tadantarvartinī790 viśeṣaṇam. kāraṇam karuṇā bodhi
sattvānām abhyāsasya ta29b danyeṣāṃ saṃsārodvegaḥ. heyopādeya791
tattvaprāpaṇāc ca pramāṇaṃ bhagavān mumukṣūṇām iti.
Sh61 atra pramāṇam: yat sādaranirantaradīrghakālabhāvanābhyāsa
viṣayīkṛtam tat spaṣṭā
bhatāyogyam792, yathā kāminyākāraḥ793 kāmukasya,
heyopādeyasopāyatattvāni794 ca yathoktābhyāsaviṣayīkṛtāni.795


athāpi syāt: ko 'yaṃ kāpuruṣācāraḥ sarvasarvavedī796 bhaga
vān
sugatamaharṣiḥ. sa kiṃkṛtibhir apakarṣitopayuktasarvavid797 iti.

nāsmābhiḥ798 śakyate jñātum iti santoṣa iṣyate|799

ity apayaśaḥpidhānaṃ chadmaḥ800.


paramārthatas tu bhaṭṭa
bhartsanābhayenaiva paramaprabhum801 api
sarvasarvavidam802 ujjhittvā svalpavedini803 ninīlāvādiḥ804. tathā hi bhaṭṭa
bhāṣitam: bhūtārthabhāvaneti lakṣaṇam, pramāṇena ca bhū
tārthatvam.
na ca sarvaviṣayam indriyajam adhyakṣam, nāpy anumānaṃ dharmādy
asiddheḥ, nāpi manomātram etad indriyānusāritvāt, nāpy āgamāśrayam805
apramāṇatvāt.
uktaṃ ca:

prāmāṇyaṃ ca parokṣārthajñānaṃ tatsādhanasya ca|

abhāvān nāsty806 anuṣṭhānam iti kecit pracakṣate||807

Sh62 atra samādhiḥ808 pūrvanivāsānusmṛtijñānabalena.


vyavasyantīkṣaṇā
d eva sarvākārān mahādhiyaḥ|809

sarvākārānumānaṃ yat pratyakṣāt810 tan na bhidyate||

atītānāgataṃ vastu tenaiva pratipādyate811|

karma tat phalasambandhabodhas tena prasidhyati||

yathā 30a deśādibhedena prakṛtīnāṃ vibhinnatā|

tathā jātismaratvena devādyāgatinirṇayaḥ812||

eṣaiva niṣpattyavasthā kathaṃ syād iti cet, ajñānam etat. yuktijñena
sarvaṃ hi vastu sarvai
r vastubhiḥ sākṣāt pāramparyeṇa ca sambaddhaṃ
budhyate yatnavatā krameṇa prakṛṣyamāṇam, tathaiva smaryate. tathā

  1. Sh: janya- for janma-.

  2. Ms: tadantavartinī.

  3. Cf. DhPr 68,8: Pemwieser p.155: yac ca nibandhanam bhāvanāyāḥ karuṇā bodhisattvānām, tad anyeṣāṃ saṃsārodvegaḥ. The underlined part corresponds to the text of TR.

  4. Sh: spaṣṭa'tattāyogyaṃ; TR-P: spaṣṭabhāvayogyaṃ; R: sphuṭībhāvayogyaḥ.

  5. Ms| Sh: -ākāra-.

  6. Ms| Sh: °syopāya- for °sopāya-.

  7. proofread note

    Cf. TSP 1060,22-1061,3 : Pemwieser p.179: prayogaḥ: yā sādaranairantaryadīrghakālaviśeṣaṇā bhāvanā, sā karatalāyamānagrāhyāvabhāsamānajñānaphalā, tadyathā kāmāturasya kāminībhāvanā. yathoktaviśeṣaṇatrayayuktā ca sarvākārasarvagatanairātmyabhāvanā kāruṇikasyeti svabhāvahetuḥ. Cf. R 1,20-24 : Pemwieser p.155: yo yaḥ sādaranirantaradīrghakālābhyāsasahitacetoguṇaḥ sa sarvaḥ sphuṭībhāvayogyaḥ, yathā yuvatyākāraḥ kāminaḥ puruṣasya, yathoktābhyāsasahitacetoguṇās cāmī caturāryasatyaviṣayā ākārā iti…= TBh 61,4-7. Cf. J 323,3-5: yad yad bhāvyate tat tad bhāvanāprakarṣaparyante sphuṭābhaṃ saṃbhavati, yathā kāmukasya kāminyākāraḥ, bhāvyante ca paramapuruṣārthinā kṣaṇikatve nairātmyādayo vastudharmā iti.

  8. Sh: kāpuruṣākāraḥ sarvavedī.

  9. Sh|TR-P: apakarṣitaprayukta-.

  10. Ms: asmābhi.

  11. Source: PVBh II v.375cd : Pemwieser p. 155. Cf. TR 37*,24.

  12. Ms: cchadmaḥ?; Sh|TR-P: brūmaḥ.

  13. Sh|TR-P: paraprayuktam for paramaprabhum.

  14. Sh: sarvavidam for sarvasarvavidam.

  15. Sh: svalpaviditi.

  16. Ms: ninīlāvādiḥ; Sh: ninaulāva"diḥ; TR-P: ninīṣ?āv?ādiḥ sic.

  17. Sh|TR-P: āgamaśeṣam.

  18. PV|TR-P: abhāvān nāsty. Ms: abhāvānāsty; Sh: abhāvānābhy.

  19. Source: PV II 29.

  20. Sh: samādhi.

  21. Source: PV III 107cd.

  22. Source: PVBh II v.598ab: TR-P p.156. PVBh: adhyakṣāt.

  23. Ms: pratipadyate.

  24. Sh: devābhy-.