41 hi: iyaṃ me mātā mātṛparamparāṇāṃ pūrvā koṭiḥ sambaddhā,
sarva
digbhavaiś ca tādātmakair813 upariṣṭād bhaviṣyadbhiś copādeyasaha
kāryair antyavivarjitaiḥ sambaddhā. sambandhanibandhanam814 ittham
anumānaṃ sambhāvyate.


ane
kopāyasadbhāvāt kālavaipulyayogataḥ815|

abhyāsāt sarvavittvasya prāptir asyeti yuktimat||816

kāryakāraṇabhāvasya817 viśeṣeṇa viniścaye|

atī
tānāgatajñānaṃ818 tasya bhāvi parisphuṭam||819

sthiram avyākulaṃ820 bhāvanairātmyādipravedanam821|822

sarvabhāvānugatvena deśanāvākyasaṃśrutiḥ|823

evambhūtāc ca vacasas tatkartu
r jñānavadgatiḥ||

Sh63 pariśuddhaṃ vaco nāsti pariśuddhadhiyaṃ vinā|824

svatarkānusṛter825 eṣa prapañco vacasāṃ yadi||

bhāvanājñānam apy asti sadarthe 'nādaro na hi||826

tad atra 30b pramāṇam: yat pramāṇopapannatraikālikasamasta
vastuviṣayaṃ vākyaṃ tat tatpraṇetus827 tadviṣayajñānapūrvakam828, tad yathā
yathāyatham arthasya sarvasya vācakaṃ sarvavākyam, tathā ca niḥśe

ṣasamastavastunairātmyādinivedanāya vākyaṃ tathāgatasya bhaga
vataḥ. kāryahetur ayam.


tad evaṃ samāsārthaḥ: yaḥ kaścit paraiḥ sarvasarvavidaṃ praty
udbhāvito doṣaḥ sa sarva
ḥ kāraṇānupalabdhilakṣaṇaḥ, sa cādṛśya
viṣayatvena sandigdhāsiddhaḥ. tena adoṣodbhāvanaṃ nigrahasthānaṃ
pareṣām iti.

Sh63,13 cakṣuḥ paśyati rūpāṇi sabhāgaṃ na ta
dāśritam|829

vijñānaṃ dṛśyate rūpaṃ na kilāntaritaṃ yataḥ||830

tathā mānase 'ndhavadhirādyabhāvadoṣaḥ.831 svasaṃvedane svātmani
kriyāvirodhaḥ.832 sarvajñe 'sambhava
ḥ sāmagryāḥ. taduddhāreṇa catur
vidham adhyakṣam avasthāpitam iti.


tarkarahasye svaparapratyakṣaprabhedanyāyanirṇayas tṛtīyaḥ||

  1. Ms| Sh: tādātmyakair. TR-P: tādātmakair.

  2. Sh: sambandhananibandhanam ity.

  3. PVBh|TR-P: kāla-. Ms| Sh: kālaṃ.

  4. Source: PVBh III v. 567.

  5. Sh: kāyaṃ kāraṇabhāvasya…

  6. PVBh|TR-P: atītānāgata-. Ms| Sh: atīnānāgataṃ.

  7. Source: PVBh III v. 549.

  8. avyākulaṃ. PVBh: adhyākṣaṇaṃ; PVBh-T: 'khrugs pa med pa.

  9. pravedanam. Ms| Sh: nivedane; TR-P: nivedanam. Cf. PVBh-T: rtogs pa.

  10. Source: PVBh III v. 551ab.

  11. Between line 9 and 10, Ms30a4-6 and Sh62,18-24 insert PVBh III v. 567cd and 549 = TR 41*,6-8.

  12. Source: PVBh III v. 552.

  13. Ms| Sh: anusmṛter. TR-P: anusṛter. PVBh-Trjes 'braṅs pas.

  14. Source: PVBh III v. 553.

  15. Sh: tat praṇetus; TR-P: tatpraṇetus.

  16. Sh: tadviṣayakajñāna-.

  17. Cf. AKBh 30,5-6: sabhāgaṃ savijñānakam yadā bhavati tadā paśyati anyadā neti.

  18. Source: AK I v. 42. Cf. DhPr 56,21-22; NBTT 26,9-10; DhT 25*,2-3.

  19. Cf. DhPr 56,24: mānasapratyakṣābhyupagame 'pi yo doṣo 'ndhavadhirādyabhāvalakṣaṇaḥ so 'pi… Cf. NBTT 27,1-2: andhavadhirādyabhāvacodyaṃ kṛtam. Cf. DhT 25*,5: doṣo 'ndhavadhirādyabhāvaprasaṅgalakṣaṇaḥ.

  20. Cf. DhPr 56,25-26: svātmani kriyāvirodhena svasaṃvedanaṃ nābhyupagatam Cf. NBTT 27,4: na svasaṃvedanaṃ siddham, svātmani kāritvavirodhāt. Cf. DhT 25*,7: svasaṃvedanaṃ ca nābhyupagatam, svātmani kriyāvirodhāt.