42

tarkarahasye viṣayādinyāyanirṇayaś caturthaḥ


Sh64 akṣād arthāc ca833
kṣād utpadyate jñānam, atha ca pratyakṣam
ity ākhyāyate na prativiṣayaṃ kena hetunā.834 nirvikalpakatvaṃ835 prati
gamakatvāgamakatvābhyām836, puruṣāntarasādhāraṇatvād viṣa
yasya.
vaibhāṣikāpekṣayā ca manoviṣayatvena vyabhicārāt. asādhāraṇena ca
vyapadeśo dṛṣṭaḥ, yathā bherīśabdo yathā vā yavāṅkuraḥ.837 viṣayo hi838
manovijñānā…839
Sh66,7 33a …smin dravye samavāyābhāvāt, vijātīyānām anārambhād
ālekhyādāv ekasya dravyasyābhāve samavāyābhāvād ity arthaḥ.


vanaṃ kusumitaṃ yathā. tatra hi vanaṃ bahutvasaṅkhyālakṣaṇam840,
kusumaṃ cā
rabhyadravyam841. ekatra vṛkṣadravye tayoḥ samavetatvād
vanaṃ kusumitam ity upacāraḥ. ekayā buddhyā anekasya grahaṇe
citravyavahāraḥ. tasmād yathānekātmakam ālekhyaṃ citram842 e
kayā
manīṣayā gṛhyate tathā sañcito 'pi. tat kim ucyate:

athaikāyatanatve 'pi nānekaṃ dṛśyate sakṛt|843

iti.
ko vā virodho bahavaḥ sañjātātiśayāḥ sa
kṛt|

bhaveyuḥ kāraṇaṃ buddher yadi nāmendriyādivat|844

pūrvam ekāyatanatvena buddhir ekety uktam. adhunā punar Sh67
anekākārā buddhir ekā. ekaprakaṭatāntargatatayā para
sparapratyakṣa
tvāt. anyathā santamasanimagnānekapuruṣasaṃvedanavad vyativedanā
bhāvaḥ syāt. ekopādānatvād bhede 'pi na tatheti cet, atītādi
vat
smaraṇam eva syāt, na sphuṭasphuraṇam. tathā citravijñāne jñānād
anekākāram, ekākāravad anekākāram ity api bodhyam. sā yady anekākārā
buddhir ekā sañ
jātaśaktibhiḥ paramāṇubhiś cakṣurādibhir eva bahubhiḥ
kriyeta, tathā na kaścid virodhaḥ. tasmād ubhayathāpi sañcitālambanatve
'py avikalpatvam iti sthitam. tathā
sva33b saṃvedyam anirdeśyaṃ rūpam indriyagocaraḥ|845

svenāsādhāraṇena rūpeṇa vedyaḥ svabhāvo na dharmitvādinā. ata eva
na nirdeśya upādhinibandhanena846 śabdena na vyapadeśyaḥ pratyakṣasya847

gocaro grāhyaḥ. tato nirvikalpakam adhyakṣam.


  1. Sh: akṣād akṣāc ca.

  2. Source: PSV ad I 4ab: ci ste gaṅ gi phyir gñis la brten nas bskyed pa'i rnam par śes pa la bdaṅ po la brten pa źes brjod kyi, yul la rten pa cis na ma yin źe na,… Cf. Hattori 1968 p. 179.

  3. Ms: nirvikalpatvaṃ.

  4. Sh: gamakatvāgamatvābhyām.

  5. Source: PSV ad I 4ab: thun moṅ ma yin pa las tha sñad byed pa yaṅ mthoṅ ste, dper na rṅa'i sgra daṅ nas kyi myu gu źes pa bźin no. Cf. Hattori 1968 p. 179; p.25f.

  6. Source: PSV ad I 4ab: 'di ltar yul ni rgyud gźan gyi yid kyi rnam par śes pa daṅ thun moṅ pa yin no. Cf. Hattori 1968 p. 179; p.25f.

  7. Ms. fols.31-32 are missing.
  8. lakṣaṇam. Missing in Ms| Sh.

  9. Sh: cārambhadravyam.

  10. Sh: ālekhyacitram.

  11. Source: PV III 197ab.

  12. Source: PV III 223.

  13. Source: PS I 5cd.

  14. Sh: na nirdeśyatayādhinibandhanena.

  15. Sh: pratyakṣatya.