43

tad eva pratyakṣaṃ jñānaṃ pramāṇaphalam.848 evam anumānam iti.
tad ity anantaranirdiṣṭaprabhedam. nipātena pravartakaprāpakayoḥ
phala
tvena pratikṣepaḥ. Sh68 pratyakṣam ity anena ādyam
asādhāraṇaviṣayaṃ kalpanāpoḍhābhrāntam849 uktam. jñānam ity anena
cakṣurādijaḍapramāṇānādaraḥ phalaprastāve 'pi da
rśitaḥ.


arthapratītirūpatvāt850. artho heyopādeyau, tayoḥ pratītiḥ prāpty
aṅgapravṛttiviṣayopadarśanāparokṣatākhyā.851 rūpaṃ svabhāvo yasya
grāhyākā
ragrāhakākārātmakasya, tadbhāvas tattvam, tasmāt.
Sh68,7 svasaṃvedanaṃ cākārayoḥ sādhitam eva. svasaṃvedane tarhi
katham arthapratītirūpatvam. trayāṇāṃ tādātmye
sutarām eva, aparam
api tādātmyam iti cet, na, ekenaiva gatatvāt. vyapadeśā ete yathā
kathañcit prayoktrabhiprāyānucarāś852 carācaraṃ cañcūryante, naitebhyo
'rthānta
raparigrahaḥ, karotyarthādivat. yathā pacati pākaṃ karoti,
tathā karoti karaṇam abhinirvartayati. sarvo hi dhātvarthaḥ karoty
arthena vyāptaḥ. karotyarthaḥ kena vyā34a pyatām. tatraiva
sāmānyaviśeṣakalpanā cet, ihāpi samānam. evam anumāne 'pi vācyam.


yady arthapratītirūpatvāt tad eva pratyakṣaṃ jñānaṃ pramāṇaphalam,
kim idānīṃ pramāṇam.
ucyate:853 pramīyate yena tat pramāṇam iti.854
sāmānyena vyutpāditam api pramāṇapadaṃ kartṛkarmakriyāḥ samākṣipya
svasāmānyaviśeṣalakṣaṇam ākṣipati. tatra kartrā
dikaṃ leśataḥ prāg
uktam.855


karaṇaṃ sāmānyalakṣaṇam ucyate

kriyāyāḥ pariniṣpattir yadvyāpārād anantaram|

vivakṣyate yadā tatra karaṇatvaṃ tadā smṛtam||

Sh69 karaṇaṃ
hi kartṛparatantraṃ svavyāpārāviṣṭaṃ pradhānakriyāyām
upayogavat sādhakatamam. yathā puruṣādhiṣṭhitaḥ paraśvadhaḥ856 sva
vyāpāreṇotpatananipatanā
nvitaḥ pāṭanakriyāyām upayogavān sādhaka857
tamaś ca.


viśeṣalakṣaṇaṃ tu


kriyāsādhanam ity eva sarvaṃ sarvasya karmaṇaḥ|

  1. Source: NB I s.18 tad…-phalam.

  2. Cf. NB I s.4: pratyakṣaṃ kalpanāpoḍham abhrāntam.

  3. Source: NB I s.19 arthapratītirūpatvāt.

  4. Cf. TR 1*,24-25 above: pravṛttiprāptyaṅgatayaiva.

  5. Sh: -abhiprāyānubhavāś.

  6. Source: NB I s.18-19.

  7. Source: NBT 39,5f.: mīyate 'neneti mānam.

  8. Cf. TR 1*,15-16: karaṇasādhitena pramāṇaśabdena kartṛkarmakriyākṣepapūrvakaṃ sādhakatama-.

  9. Sh: paraścaraḥ.

  10. Cf. TR 44*,5-8 below.