453

atha kaṃsādipañcakam /--

kaṃsena piṣṭaḥ śilayā sahitaḥ pācito rasaḥ /
hatābhyāṃ tīkṣṇatāmrābhyāṃ yuto hanti halīmakam // VRs_19.106 //

atha sindūrabhaṣaṇaḥ /--

śuddhasūtañca sindūraṃ palaikaikaṃ vimardayet /
vāsārasena yāmaikaṃ tena kuryyācca cakrikām // VRs_19.107 //
supakvāṃ kārayenmaṣāmuttānāṃ dvādaśāṅgulām /
tanmadhye gandhakaṃ śuddhaṃ kṣipet palacatuṣṭayam // VRs_19.108 //
pūrvoktāṃ cakrikāṃ kṛtvā tat kṣiptvā prapuṭellaghu /
jīrṇe gandhe samuddhṛtya cakrikāṃ tāṃ vicūrṇayet // VRs_19.109 //
cūrṇādṛśaguṇaṃ yojyaṃ mṛtalohañca mardayet /
laśunena daśāṃśena caṇamātrā vaṭīḥ kiret // VRs_19.110 //
vātapāṇḍuharaḥ siddho rasaḥ sindūrabhūṣaṇaḥ /
pibeccānu hyapāmārgasyairaṇḍasya ca mūlikām //
takraiḥ piṣṭvā'tha karṣaikaṃ hanti pāṇḍuṃ sakāmalam // VRs_19.111 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye udarapāṇḍu- śophakāmalākumbhakāmalāhalomakacikitsitaṃ nāmaikonaviṃśo'dhyāyaḥ // 19 //

Adhyāya 20