528

atha aileyakaprayogaḥ /--

aileyakasya svarase sakṣīrāṃ śarkarāṃ pibet /
kvāthaṃ vā śarkarāyuktaṃ śirobhramaṇakampanut // VRs_21.179 //

atha aileyakatailam /--

aileyakasya svarasamā.ḍhakantu bhiṣagvaraḥ /
kumāryyāḥ svarasaṃ śuddhaṃ catuṣprasthantu kārayet // VRs_21.180 //
āmalakyāḥ śatāvaryyā rasaṃ prasthadvayaṃ pṛthak /
tailā.ḍhakasamāyuktaṃ kṣīradroṇavimiśritam // VRs_21.181 //
cocaṃ malayajaṃ vāri saralaṃ kumudotpalam /
dve mede madhukaṃ drākṣā tugākṣīrī madhūlikā // VRs_21.182 //
kākolī kṣīrakākolī jīvakarṣabhakāvubhau /
mṛganābhyajagandhā ca śaśāṅkaśca pṛthak pṛthak // VRs_21.183 //
eteṣāñcārddhapalakaṃ ślakṣṇaṃ cūrṇaṃ vinikṣipet /
etat sarvaṃ samāloḍya mandaṃ mandāgninā pacet // VRs_21.184 //
muhūrtte śubhanakṣatre navavastreṇa pī.ḍayet /
śironetravikāreṣu nasyavat karṇayojitam // VRs_21.185 //
abhyaṅgodvarttanālepaiḥ śirobhramaṇakampanut /
aṅgadāhaṃ śirodāhaṃ netradāhañca dāruṇam // VRs_21.186 //
visarpakavikārāṃśca mūrddhni jātān bahūn vraṇān /
āsyaśoṣaṃ bhramañcaivaṃ nāśayennātra saṃśayaḥ //
aileyakamidaṃ tailaṃ praśastaṃ pittarogiṇām // VRs_21.187 //