562

atha rājīkuṣṭhādipralepaḥ /-\-

rājī kuṣṭhaniśāgeha-dhūmavatsakatakrataḥ /
lepo vicarcikāṃ sidhma hanti pāmāñca vegataḥ // VRs_22.157 //

atha grahaghnī guṭikā /-\-

rājīkarañjapunnāṭa-śirīṣārkaniśādvayam /
priyaṅgutriphalādāru-hiṅguvyoṣakucandanam // VRs_22.158 //
mañjiṣṭhogrā''jamūtrañca guṭikā grahanāśinī /
pānanasyāñjanālepa-snānodvarttanadhūpanāt // VRs_22.159 //

atha māheśvaro dhūpaḥ /-\-

śrīveṣṭadārubāhlīka-mustākaṭukarohiṇī /
sarṣapā nimbapatrāṇi madanasya phalaṃ vacā // VRs_22.160 //
bṛhatyau sarpanirmoka-kārpāsāsthiyavāstuṣāḥ /
gośṛṅgaṃ khararomāṇi barhipicchaṃ vi.ḍālaviṭ // VRs_22.161 //
chāgaroma ghṛtañceti bastramūtreṇa bhāvitam /
eṣa māheśvaro dhūpaḥ sarvagrahanivāraṇaḥ // VRs_22.162 //

atha chinnādi tailam /-\-

chinnāphaṇijjhahaṃsādghri-bhānupatrīrasaiḥ saha /
sastanyaṃ sādhitaṃ tailaṃ liptaṃ sarvagrahārttijit // VRs_22.163 //