566
śuṣkañca śākaṃ parivarjayīta rūkṣaṃ kaṣāyaṃ bahu śītalañca /
nisbasya tailena vimardayeta kalevaraṃ śāmyati tena rogaḥ // VRs_23.4 //

atha nirguṇḍikāditailam /--

nirguṇḍikonmattakatumbinīnāṃ rasaistu tailaṃ paripācayīta /
kalevaraṃ tena vilepayeta māsārddhataḥ śāntimupaiti rogaḥ // VRs_23.5 //

atha māheśvaro dhūpaḥ /--

kārpāsāsthimayūrapicchabṛhatī-nirmālyapiṇḍītaka-
tvaṅmāṃsīvṛṣadaṃśaviṭtuṣavacā-keśāhinirmokakaiḥ /
nāgendradvijaśṛṅgahiṅgumaricaistulyaistu dhūpaḥ kṛtaḥ
skandonmādapiśācarākṣasasurāveśagrahaghnaḥ param // VRs_23.6 //

athāpasmārasamprāptilakṣaṇe /--

kruddhairdhātubhirāhate ca manasi prāṇī tamaḥ saṃviśan
dantān khādati phenamudgirati doḥpādau kṣipanmū.ḍhadhīḥ /