584

atha tāmradrutiḥ /--

tāmrābhrakañca tutthañca daśaniṣkaṃ pṛthak pṛthak /
kandukasthamidaṃ triṃśatkarṣaṃ cūrṇitagandhakam // VRs_23.76 //
dattvā'lpaśo'gninā'lpena ruddhvā dhūmaṃ visarjayet /
prasthāmbumarditasyāsya prasādaṃ niḥsṛtaṃ yutam // VRs_23.77 //
tutthanīraśilājābhyāṃ karṣāṃśābhyāṃ viśoṣayet /
tāmradrutiriyaṃ sājya-mānuṣīkṣīramākṣikāt // VRs_23.78 //
kācārmapillābhiṣyanda-vraṇaśuklapraṇāśinī /
tatkiṭṭaṃ dadrukiṭima-pāmādīn lepanājjayet // VRs_23.79 //

atha dvitīyatāmradrutiḥ /--

śulyaṃ gandhakamabhrakañca rasakaṃ diksaṅkhyaniṣkaṃ pṛthak
sarvaṃ rudrajaṭārasena bahuśo bhṛṅgasya sāreṇa vā /
prāyaḥ ślakṣṇataraṃ sumarditamidaṃ samyak puṭaṃ kārayet
sthālyāṃ tat punareva śītalamidaṃ vinyasya tasyāntare // VRs_23.80 //