585
niṣkaṃ niṣkamanantaraṃ paripacejjīrṇaṃ yathā gandhakaṃ
syādevaṃ śataniṣkamātramasakṛttadbhasma śītaṃ tataḥ /
prasthenommitavāriṇā vilulitaṃ kalkaṃ vinā gālitaṃ
saṅgṛhyāmbu tadantare śikhinibhaṃ tutthaṃ sucūrṇīkṛtam // VRs_23.81 //
karṣāṃśāsitamañjanaṃ vinihitaṃ kāṃsye paraṃ śoṣayet
tāṃ tāmradrutimāmananti nikhilānnetrāmayānnāśayet // VRs_23.82 //

atha gandhakadrutiḥ /--

ārdrakasya rase piṣṭaṃ gandhakena vimiśritam /
tutthantu niṣkadaśakaṃ tanmānañcābhrakaṃ kṣipet // VRs_23.83 //
daśaniṣkeṇa tanmānaṃ tāmrañca śakalīkṛtam /
bharjayet kharpare kṣiptvā dahettadanu cūrṇayet // VRs_23.84 //
tanmiśraṃ kandukasthena cūrṇametena bharjayet /
gandhakaṃ cūrṇitaṃ kṛtvā karṣantu vidhinā śanaiḥ // VRs_23.85 //