586
bharjitaṃ tajjalaprasthe nīlañcāpi śilājatu /
karṣapramāṇaṃ nikṣipya mardayedbhāvayet punaḥ // VRs_23.86 //
prasādaṃ srāvayet paścādātape pariśoṣayet /
gandhakadrutirityeṣā sarvanetrāmayāpahā // VRs_23.87 //
viśeṣāt vraṇakuṣṭhañca pillaṃ kācaṃ kukūṇakam /
jayettasya ghṛtakṣaudraiḥ sarvaṃ tat parikalpayet // VRs_23.88 //
vraṇān kṛcchrān susūkṣmāgrānapi śīghraṃ nivarttayet /
tatkiṭṭaṃ dadrukiṭima-pāmādīn lepanājjayet // VRs_23.89 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye unmāda- vātāpasmāra-netrarogāṇāmupacāro nāma trayoviṃśo'dhyāyaḥ // 23 //

Adhyāya 24

atha karṇarogādicikitsanam ।--

atha karṇarogāṇāṃ nāmāni /--

śūlā doṣacayābhibhūtijanitāḥ pañca pratīnāharuk
kaṇḍuvidradhipāliśoṣaparipoṭotpātalehyarvudāḥ /