621

atha apacyāṃ girikarṇikāprayogaḥ /--

puṣye gṛhītaṃ girikarṇikāyā mūlaṃ sitāyā galake nibaddham /
gavyena lī.ḍhaṃ yadi vā ghṛtena nihanti ghorāmapacīṃ tadeva // VRs_24.140 //

atha gaṇḍamālāyāṃ chuchundarītailam /--

chuchundarīsādhitatailaliptā tribhirdinairnaśyati gaṇḍamālā // VRs_24.141 //

atha gaṇḍamālāyāṃ sahadevīprayogaḥ /--

mūlikā sahadevyutthā ravau grāhyā'tha dhāritā /
gaṇḍamālāharā karṇe mahādevena bhāṣitā // VRs_24.142 //

atha apacyādau guñjādilepaḥ /--

guñjāṭaṅkaṇaśigrumūlarajanī-śampākabhallātakaiḥ
snuhyarkāgnikarañjasaindhavavacā-kuṣṭhābhayālāṅgalī /
varṣābhūśarabhūśirīṣalavaṇa-vyoṣāśvamārā viṣaṃ
gomūtraiḥ śamayedviliptamapacī-granthyarbudaślīpadam // VRs_24.143 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye karṇaroga-nāsā- roga-mukharoga-galaroga-mukhapāka-mukhacchāyā-jihvā-danta-kaṇṭharoga-gaṇḍamālā- śiroroga-yūkā-dāruṇa-keśaroga-vraṇaroga-bhagnaroga bhagandarāpacī-granthyarbuda- kālasphoṭādicikitmitaṃ nāma caturviṃśo'dhyāyaḥ // 24 //

Adhyāya 25