663
nārikelañca sambhṛtya dvāraṃ ruddhvā yathāvidhi /
godugdhena tu tatkvāthya-ṣo.ḍaśadvayamātrataḥ // VRs_26.55 //
darvyā saṃvarttitaṃ bhāṇḍe yathā dārḍhyaṃ na yāti ca /
śītaṃ cūrṇīkṛtaṃ pakvamājyena prapacennaraḥ // VRs_26.56 //
jātīphalaṃ lavaṅgañca elācūrṇaṃ vinikṣipet /
niṣpannaṃ śāṇamātrantu gṛhītvā prapibet payaḥ // VRs_26.57 //
vātarogāḥ pramehāśca balakṣayastatholvaṇāḥ /
saptarātraprayogeṇa praśamaṃ yānti sarvataḥ // VRs_26.58 //
vṛddho'pi taruṇatvaṃ sa praharṣati sadā naraḥ /
sauśrutākhyaṃ nārikelaṃ guruṇā parikīrttitam // VRs_26.59 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye rasāyanavidhirnāma ṣa.ḍviṃśo'dhyāyaḥ // 26 //

Adhyāya 27