726

atha sthāvaraviṣāṇāṃ jātibhedāḥ /--

tato'vaśiṣṭamabhavanmūlarūpeṇa tat viṣam /
patrarūpeṇa kutrāpi mṛttikārūpataḥ kvacit // VRs_29.10 //
kutracittoyarūpeṇa dhāturūpeṇa kutracit /
kandarūpeṇa kutrāpi trayodaśavidhaṃ viṣam // VRs_29.11 //

atha kandaviṣāṇāṃ nāmāni /--

teṣu śreṣṭhaṃ kandaviṣaṃ trayodaśavidhaṃ smṛtam /
karkaṭaṃ kālakūṭañca vatsanābhaṃ halāhalam // VRs_29.12 //
bālukaṃ kardamañcaivaṃ saktukaṃ mūlakantathā /
sarṣapaṃ śṛṅgikaṃ devi ! mustakañca mahāviṣam //
hāridrakamiti proktaṃ trayodaśavidhaṃ viṣam // VRs_29.13 //

atha karkaṭādikandaviṣāṇāṃ lakṣaṇam /--

karkaṭaṃ kapivarṇaṃ syāt kākacañcunibhaṃ punaḥ /
kālakūṭaṃ tato jñeyaṃ vatsanābhantu pāṇḍuram // VRs_29.14 //
bhaṅgurākandavat devi ! nīlavarṇaṃ halāhalam /
bālukaṃ bālukābhañca kardamaṃ kardamopamam // VRs_29.15 //
saktukaṃ śvetavarṇaṃ syācchuklakandantu mūlakam /
sarṣapaṃ pītavarṇaṃ syācchṛṅgikaṃ kṛṣṇapiṅgalam // VRs_29.16 //
mustābhaṃ mustakaṃ proktaṃ raktavarṇaṃ mahāviṣam /
hāridrakaṃ pītavarṇaṃ viṣabhedāḥ prakīrttitāḥ // VRs_29.17 //