137 varṇātmā tenākāreṇa pariṇataṃ tanmātraviṣayaṃ na tu vācakaviṣayam ity arthaḥ/ yathālokapratītisiddhebhyo varṇebhyo vācakaṃ bhinatti --- padaṃ punar vācakaṃ punar nādānusaṃhārabuddhinirgrāhyaṃ yathāpratītisiddhān nādān varṇān pratyekaṃ gṛhītvānu paścād yā saṃharaty ekatvam āpādayati gaur ity etad ekaṃ padam iti tayā padaṃ gṛhyate/ yady api prācyo+api buddhayo varṇākāraṃ padam eva pratyekaṃ gocarayanti tathāpi na viśadaṃ prathate/ carame tu vijñāne tad ativiśadam iti nādānusaṃhārabuddhinirgrāhyam uktam/ yas tu vaijātyād ekapadānubhavam avijñāya varṇān eva vācakān ātiṣṭhate taṃ pratyāha --- varṇā iti/ te khalv amī varṇāḥ pratyekaṃ vācyaviṣayāṃ dhiyam ādadhīran nāgadantakā iva śikyāvalambanaṃ saṃhatā vā grāvāṇa iva piṭharadhāraṇam/ na tāvat prathamaḥ kalpaḥ/ ekasmād arthapratīter anutpatter utpattau vā dvitīyādīnām anuccāraṇaprasaṅgo niṣpāditakriye karmaṇi viśeṣānādhāyinaḥ sādhanasya sādhananyāyātipātāt/ tasmād dvitīyaḥ pariśiṣyate/ saṃbhavati hi grāvṇāṃ saṃhatānāṃ piṭharadhāraṇam ekasamayabhāvitvāt/ varṇānāṃ tu yaugapadyāsaṃbhavo+ataḥ parasparam anugrāhyānugrāhakatvāyogāt saṃbhūyāpi nārthadhiyam ādadhate/ te padarūpam ekam asaṃspṛśantas tādātmyenāta evānupasthāpayanta āvirbhūtās tirobhūtā ayaḥśalākākalpāḥ pratyekam apadasvarūpā ucyante/ yadi punaḥ padam ekaṃ tādātmyena spṛśeyur varṇās tato noktadoṣaprasaṅga ity āha --- varṇaḥ punar ekaikaḥ padātmā sarvābhidhānaśaktipracitaḥ sarvābhir abhidhānaśaktibhir nicito gogaṇagauranagetyādiṣu hi gakāro gotvādyarthābhidhāyiṣu dṛṣṭa iti tattadabhidhānaśaktiḥ/ evaṃ somaśocir ityādiṣv īśvarādyarthābhidhāyiṣu padeṣv ovarṇo dṛṣṭa iti so+api tattadabhidhānaśaktiḥ/ evaṃ sarvatrohanīyam/ sa caikaiko varṇo gakārādiḥ sahakāri yad varṇāntaram okārādi tad eva pratiyogi pratisaṃbandhi yasya sa tathoktas tasya bhāvas tattvaṃ tasmād vaiśvarūpyaṃ nānātvam ivāpanno na tu nānātvam āpannas tasya tattvād eva pūrvo varṇo gakāra uttareṇaukāreṇa gaṇādipadebhyo vyāvartyottaraś caukāro gakāreṇa śocirādipadebhyo vyāvartya