61 tāny evopāsate/ evaṃ dhūmādimārgān upāsate candrasūryatārakādyulokān nityān abhimanyamānās tatprāptaye/ evaṃ divaukaso devān amṛtān abhimanyamānās tabhāvāya somaṃ pibanti/ āmnāyate hi --- "apāma somam amṛtā abhūma" taittirīyasaṃhitā 3.2.5.4 iti/ seyam anityeṣu nityakhyātir avidyā/ tathāśucau paramabībhatse kāye/ ardhokta eva kāyabībhatsatāyāṃ vaiyāsikīṃ gāthāṃ paṭhati --- sthānād iti/ mātur udaraṃ mūtrādyupahataṃ sthānaṃ, pitror lohitaretasīṃ bījam/ aśitapītāhārarasādibhāva upaṣṭambhas tena śarīraṃ dhāryate/ niḥsyandaḥ prasvedaḥ/ nidhanaṃ ca śrotriyaśarīram apy apavitrayati tatsparśe snānavidhānāt/ nanu yadi śarīram aśuci kṛtaṃ tarhi mṛjjalādikṣālanenety ata āha --- ādheyaśaucatvād iti/ svabhāvenāśucer api śarīrasya śaucam ādheyaṃ sugandhiteva kāminīnām aṅgarāgādibhiḥ/ ardhoktaṃ pūrayati --- ity uktebhyo hetubhyo+aśucau śarīra iti/ śucikhyātim āha --- naveti/ hāvaḥ śṛṅgārajā līlā/ kasya strīkāyasya paramabībhatsasya kena mandatamasādṛśyena śaśāṅkalekhādinā saṃbandhaḥ/ etenāśucau strīkāye śucikhyātipradarśanena/ apuṇye hiṃsādau saṃsāramocakādīnāṃ puṇyapratyayaḥ/ evam arjanarakṣaṇādiduḥkhabahulatayānarthe dhanādāv arthapratyayā vyākhyātāḥ sarveṣāṃ jugupsitatvenāśucitvāt/ tathā duḥkha iti/ sugamam/ tathānātmanīti/ sugamam/ tathaitad atroktaṃ pañcaśikhena/