88 pratyayānupaśyaḥ/ yathā caitat tathoktaṃ "vṛttisārūpyam itaratra" yogasūtram 1.4 ity atra/ tathā coktaṃ pañcaśikhenāpariṇāminī hi bhoktṛśaktir ātmā/ ata eva buddhāv apratisaṃkramā ca pariṇāmini buddhirūpe 'rthe saṃkrānteva tadvṛttiṃ buddhivṛttim anupatati/ nanv asaṃkrāntā kathaṃ saṃkrānteva kathaṃ vā vṛttiṃ vinānupatatīty ata āha --- tasyāś ceti/ prāptaś caitanyopagraha uparāgo yena rūpeṇa tat tathā prāptacaitanyopagrahaṃ rūpaṃ yasyāḥ sā tathoktā/ etad uktaṃ bhavati --- yathā nirmale jale 'saṃkrānto+api candramāḥ saṃkrāntapratibimbatayā saṃkrānta iva, evam atrāpy asaṃkrāntāpi saṃkrāntapratibimbā citiśaktiḥ saṃkrānteva/ tena buddhyātmatvam āpannā buddhivṛttim anupatatīti/ tad anenānupaśya iti vyākhyātaṃ tām anukāreṇa paśyatīty anupaśya iti //2.20//

tadartha eva dṛśyasyātmā //2.21//

draṣṭṛdṛśyayoḥ svarūpam uktvā svasvāmilakṣaṇasaṃbandhāṅgaṃ dṛśyasya draṣṭrarthatvam āha --- tadartha eva dṛśyasyātmā/ vyācaṣṭe --- dṛśirūpasya puruṣasya bhoktuḥ karmarūpatāṃ bhogyatām āpannaṃ dṛśyam iti tasmāt tadartha eva draṣṭrartha eva dṛśyasyātmā bhavati na tu dṛśyārthaḥ/ nanu nātmātmārtha ity ata āha --- svarūpaṃ bhavatīti/ etad uktaṃ bhavati --- sukhaduḥkhātmakaṃ dṛśyaṃ bhogyam/ sukhaduḥkhe cānukūlayitṛpratikūlayitṛṇī tattvena tadarthe eva vyavatiṣṭhete/ viṣayā api hi śabdādayas tādātmyād eva cānukūlayitāraḥ pratikūlayitāraś ca/ na cātmaivaiṣām anukūlanīyaḥ pratikūlanīyaś ca svātmani vṛttivirodhād ataḥ pāriśeṣyāc citiśaktir evānukūlanīyā pratikūlanīyā ca/ tasmāt tadartham eva dṛśyaṃ na tu dṛśyārtham/ ataś ca tadartha eva dṛśyasyātmā na dṛśyārtho yat svarūpam asya yāvat puruṣārtham anuvartate/ nirvartite ca puruṣārthe nivartata ity āha --- svarūpam iti/ svarūpaṃ tu dṛśyasya jaḍaṃ pararūpeṇātmarūpeṇa caitanyena pratilabdhātmakam