kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ /
vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ // GRht_4.1 //

adhunābhrasattvacāraṇaṃ tatra pītakarmaṇi gaganavarṇabhedānāha kṛṣṇa ityādi // GRhtCM_4.1:1 //

kṛṣṇo ghano rakto ghanaḥ pīto ghanaśceti trividhaḥ pātitasattvaḥ pātitaṃ sattvaṃ yasyeti samāsaḥ // GRhtCM_4.1:2 //

evaṃvidho vajrī pītakarmaṇi suvarṇakārye yojyaḥ // GRhtCM_4.1:3 //

vajriṇo pakṣaṇaṃ dhmāto+api haṭhāgnau saṃyojito 'pi yaḥ sthūpatārakārahito bhavati sthūpāśca tāstārakāśca tābhī rahitaḥ dapasamuccayarūpāḥ sthūpatārakāḥ // GRhtCM_4.1:4 //

anukto+api śvetavarṇo ghanaḥ śvetakarmaṇi yojyaḥ granthāntarasāmyād ayam abhiprāyaḥ // GRhtCM_4.1:5 //

yathā granthāntare raktaṃ pītaṃ kṛṣṇaṃ śastaṃ hemakriyāsu gaganaṃ hi // GRhtCM_4.1:6 //

tārakriyāsu śukpaṃ rasāyane sarvameva tu śreṣṭham iti // GRhtCM_4.1:7 //

abhre 'pi vṛttikṛdviśeṣamāha kadācid girijā devī haraṃ dṛṣṭvā manoharam // GRhtCM_4.1:8 //

amocayat tadā vīryaṃ tajjātaṃ śvetamabhrakam // GRhtCM_4.1:9 //

śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tadbhūmisaṃgamāt /

pinākaṃ darduraṃ nāgaṃ vajrābhraṃ ca caturvidham // GRhtCM_4.1:10 //

dhmātaṃ vahnau dapacayaṃ pinākaṃ visṛjatyapam /

phūtkāraṃ bhujagaḥ kuryād darduraṃ bhekaśabdavat // GRhtCM_4.1:11 //

caturthaṃ khecaraṃ vajraṃ naivāgnau vikṛtiṃ bhajet /

tasmād vajrābhrakaṃ śreṣṭhaṃ vyādhivārdhakyamṛtyujit iti // GRhtCM_4.1:12 //