pakṣaccheda

pakṣacchedamakṛtvā rasabandhaṃ kartum īhate yastu /
bījaireva hi sa jaḍo vāñchatyajitendriyo mokṣam // GRht_4.4 //

rasabandhane 'dhikāritvaṃ darśayannāha pakṣacchedam ityādi // GRhtCM_4.4:1 //

yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanamavidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ // GRhtCM_4.4:2 //

kaḥ kṛtvā rasabandhanaṃ kartumīhate bījaiḥ raktābhrahemarasakair ityādibhiḥ // GRhtCM_4.4:3 //

evāvyayam anyadravyavyavacchedī // GRhtCM_4.4:4 //

pakṣacchedanaṃ kṛtvā bandhanaṃ kāryamayaṃ vidhiḥ anyathā tv avidhiḥ // GRhtCM_4.4:5 //

avidher dṛṣṭāntamāha yathā ajitendriyo pampaṭaḥ pumān mokṣaṃ vāñchati // GRhtCM_4.4:6 //

ajitendriyajaḍayoḥ sāmyamiti // GRhtCM_4.4:7 //