nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī /
abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ // GRht_4.5 //

pakṣacchinnapāradasya pakṣaṇamāha netyādi // GRhtCM_4.5:1 //

evaṃvidhaḥ pāradaḥ sūto yaḥ sa pakṣacchinnaḥ pakṣau chinnau cheditau yasyeti samāsaḥ // GRhtCM_4.5:2 //

sa kaḥ yo nādhaḥ patati adhaḥpātane kṛte ūrdhvato 'dhobhāgo na patati punaradhobhāgata ūrdhvapātane kṛte ūrdhvaṃ na yāti anudgārī acañcapo bhavet yantre svastha eva tiṣṭhatītyarthaḥ // GRhtCM_4.5:3 //

punaḥ kiṃviśiṣṭaḥ abhrajīrṇaḥ abhrakaṃ jīrṇaṃ niḥśeṣatām āptaṃ yasmin rasa iti samāsaḥ // GRhtCM_4.5:4 //

grāsamātreṇa pakṣacchedo na jāyate yāvanna cāritamabhrakaṃ jaratīti dhvanyarthaḥ // GRhtCM_4.5:5 //

sa pakṣacchinnaḥ sūta iti // GRhtCM_4.5:6 //