bahugambhīraṃ dhmāto varṣati meghaḥ suvarṇadhārābhiḥ /
devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt // GRht_4.12 //

patitasattvapakṣaṇam āha bahugambhīram ityādi // GRhtCM_4.12:1 //

megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ vā suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmapatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti // GRhtCM_4.12:2 //

kathaṃbhūtaṃ devamukhatupyaṃ vahninā tupyaṃ samaṃ amapaṃ nirmapaṃ haritapītaraktādidhūmarahitatvāt patitaṃ satvaṃ tathā vindyāt ghanasyetyarthaḥ // GRhtCM_4.12:3 //

tathā granthāntare /

bhastrānapena tīvreṇa mahājvāpe hutāśane /

atidīpte bhavedbuddhā aṅgārāḥ kṣayamāgatāḥ // GRhtCM_4.12:4 //

punaranyā na cenmūrdhni dvistrirvārāṇi buddhimān /

yadā dīpto bhavedvahniḥ śuddhajvāpo mahābapaḥ // GRhtCM_4.12:5 //

patitaṃ tu tadā vindyāt tatsattvaṃ nātra saṃśayaḥ /

patitaṃ tu pṛthakkāryaṃ kiṭṭāṅgāravivarjitam // GRhtCM_4.12:6 //

nirguṇaṃ pakṣayitvā tu punar dhāmyo yathāvatā /

dvistrirevamaśeṣaṃ tu dhmātaḥ sattvaṃ vimuñcati // GRhtCM_4.12:7 //