abhra:: sattva:: "eaten" without a mukha

yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati /
milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ // GRht_4.13 //

abhra:: sattva:: produces a mukha

mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati /
tadanu ca nāgairvaṅgaiḥ sahitaṃ ca mukhapradaṃ satvam // GRht_4.14 //

mākṣikasatvāntarasaṃyogāt sattvasya guṇādhikyaṃ darśayannāha mākṣiketyādi // GRhtCM_4.13-14:1 //

gagane bhavaṃ gaganaṃ aṇpratyayāntaṃ ṇito vā iti sūtreṇa na vṛddhiḥ gaganaṃ abhrasatvam // GRhtCM_4.13-14:2 //

mākṣike bhavaṃ mākṣikaṃ mākṣikasatvaṃ tena sahitaṃ pūrvasatvaṃ cet dhmātaṃ tadubhayasatvaṃ mukhapradaṃ bhavati rasasya iti śeṣaḥ // GRhtCM_4.13-14:3 //

mukhaṃ prakṛṣṭena dadātīti samāsaḥ // GRhtCM_4.13-14:4 //

tadanu ca tatpaścācca nāgair vaṅgaiḥ sahitaṃ pūrvaṃ yadgaganaṃ abhrasatvaṃ mukhapradamityarthaḥ // GRhtCM_4.13-14:5 //

vā sukhapradaṃ iti pāṭhaḥ asmin yoge bahukpeśaṃ vihāya sukhena cāraṇaṃ bhavatīti vikappārthaḥ // GRhtCM_4.13-14:6 //