abhra:: sattva:: induction of garbhadruti, rañjana and bandhana

mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam /
niyataṃ garbhadrāvī sa rajyate badhyate caivam // GRht_4.15 //

mākṣikasatvaṃ mukhyatvenāha mākṣiketyādi // GRhtCM_4.15:1 //

sūtakaḥ pārado ghanasatvaṃ abhrasatvaṃ nikhipaṃ samastaṃ carati // GRhtCM_4.15:2 //

kasmāt mākṣikasatve yogāt mākṣikaṃ svarṇamākṣikaṃ tatsatve yo yogastasmāt // GRhtCM_4.15:3 //

niyataṃ niścitam // GRhtCM_4.15:4 //

mākṣikasattvayogād ghanasattvaṃ carati raso garbhadrāvī garbhe drāvayati sattvaṃ dravarūpaṃ vidhatte yaḥ sa tathoktaḥ // GRhtCM_4.15:5 //

sūtasyodare mākṣikābhrasatvaṃ drutirūpaṃ tiṣṭhatītyarthaḥ // GRhtCM_4.15:6 //

evamamunā vidhānena saha sūtakaḥ pārado rajyate rāgavān bhavati badhyate baddhaśca bhavatītyarthaḥ // GRhtCM_4.15:7 //